
मोदी इत्यस्य उपनामस्य विषये भाषणस्य कारणेन मानहानिप्रकरणे वर्षद्वयस्य दण्डः प्राप्तः राहुलगान्धी सोमवासरे सूरतस्य सत्रन्यायालये सीजेएम न्यायालयस्य निर्णयं चुनौतीं दत्त्वा याचिकाम् अङ्गीकृतवान्। दोषी ज्ञात्वा सांसदं त्यक्तवान् राहुलगान्धी इत्यस्मै सत्रन्यायालयेन १३ एप्रिलपर्यन्तं जमानतम् अनुमोदितम्। तस्मिन् एव काले तेन दण्डस्य स्थगनार्थं दत्ता याचिका मे ३ दिनाङ्के श्रूयते।
ततः पूर्वं सूरतनगरस्य सीजेएम एच् एच् वर्मा इत्यस्य न्यायालयेन राहुलगान्धिनः आपराधिक मानहानिकरणस्य दोषी इति कृत्वा वर्षद्वयस्य कारावासस्य दण्डः दत्तः। २३ मार्च दिनाङ्के न्यायालयेन भारतीयदण्डसंहितायां धारा ४९९ (मानहानि) ५०० (व्यक्तिस्य आपराधिक मानहानिकरणस्य दोषी व्यक्तिस्य दण्डः) च अन्तर्गतं दोषी इति निर्णीतः । परन्तु न्यायालयः तस्मै उच्चन्यायालयस्य समीपं गन्तुं अवसरं दत्त्वा ३० दिवसपर्यन्तं दण्डं स्थगितवान् ।
दोषारोपणस्य, द्विवर्षीयदण्डस्य च अनन्तरं लोकसभासचिवालयेन २४ मार्च दिनाङ्के अधिसूचना जारीकृत्य गान्धिं नियमानुसारं संसदस्य सदस्यतायाः अयोग्यतां दत्तवती। जनप्रतिनिधित्वकानूनस्य १९५१ इत्यस्य अनुसारं द्विवर्षस्य कारावासस्य अवधिः सांसदं वा विधायकं वा संसदस्य अथवा विधानसभायाः सदस्यतायाः अयोग्यतां जनयति, दोषीत्वस्य तिथ्याः आरभ्य परन्तु यदि उच्चन्यायालयः दोषारोपणं दण्डं च स्थगयति तर्हि सदस्यता पुनः स्थापिता भवति ।
‘सर्वचोराणां मोदी उपनाम किमर्थम्’ इति टिप्पणीं कृत्वा भारतीयजनतापक्षस्य विधायकः गुजरातस्य पूर्वमन्त्री च पूर्णेशमोदी राहुलगान्धीविरुद्धं शिकायतां दाखिलवती? गान्धी इत्यनेन २०१९ तमस्य वर्षस्य एप्रिल-मासस्य १३ दिनाङ्के लोकसभानिर्वाचनस्य प्रचारकाले कर्णाटकस्य कोलार्-नगरे सभां सम्बोधयन् एतत् उक्तम् ।