
पाकिस्तानस्य पीएमपदार्थं इमरानखानस्य प्रतिबन्धस्य धमकी अस्ति। गिरफ्तारी, दोषीत्वं च परिहरितुं इमरानः लाहौर-उच्चन्यायालये स्वस्य विरुद्धं १२१ प्रकरणानाम् रद्दीकरणार्थं याचिकाम् अङ्गीकृतवान् । यस्मिन् अद्य श्रवणं कर्तव्यम् अस्ति। इमरानेन तस्य दलेन च पीटीआई इत्यनेन दाखिलस्य याचिकायाः न्यायाधीशः अली बकर नजाफी इत्यस्य नेतृत्वे द्विसदस्यीयपीठिकायाः श्रवणं भविष्यति।
इमरानखानः, पीटीआई च याचिकायां याचिकाकर्तारौ स्तः। याचिकानुसारं पीटीआई नेता आगामिनिर्वाचने प्रतिस्पर्धां न कर्तुं सर्वकारः कानूनीव्यवस्थायाः “दुरुपयोगं” करोति। पीटीआई अध्यक्षः दावान् कृतवान् यत् तस्य विरुद्धं अनेकवारं शताधिकाः प्रकरणाः पञ्जीकृताः सन्ति। इस्लामाबादनगरे स्वविरुद्धे पञ्चसु प्रकरणेषु रक्षात्मकजमानतस्य अनुरोधं कृत्वा सः २४ मार्च दिनाङ्के लाहौर उच्चन्यायालये सूचितवान्।
याचिकायाः अनुसारं खानं “किमपि प्रकारेण राजनैतिकक्षेत्रात्” दूरीकर्तुं षड्यंत्रं क्रियते।शेहबाज-सर्वकारः तस्य विरुद्धं “मिथ्या-आरोपाणां” आधारेण दुर्भावनापूर्णं कार्यं कुर्वन् अस्ति यत् तस्य निर्वाचनार्थं अयोग्यतां कृत्वा तस्य गिरफ्तारी सुनिश्चितं करोति। कर्तव्यम्
याचिकायां उक्तं यत् इमरानखानस्य विरुद्धं कृताः आपराधिक-आरोपाः “तस्य मौनं कर्तुं, तस्य समर्थनं दमयितुं, तस्य मौलिक-अधिकारं च वंचयितुं” निर्मिताः सन्ति।तस्मिन् दावः अस्ति यत् “There is no doubt that The state machinery is completely curbing public and personal freedom of PTI.
इमरानखानस्य, पीटीआई, दलस्य च समर्थकानां निर्वाचनाधिकारस्य प्रयोगस्य अवसरः न दत्तः, तेषां अभिव्यक्तिस्वतन्त्रता च प्रतिबन्धिता इति अपि याचिकायां दावाः कृताः।
कानूनी कार्रवाईयां प्रतिबन्धः
याचिकायां इमरान न्यायालयेन आग्रहं कृतवान् यत् सः स्वस्य विरुद्धं दाखिलानां बहुविध-एफआईआर-आपराधिक-प्रकरणानाम् विवरणं विस्तृतं प्रतिवेदनं प्रस्तूय आज्ञापयतु तथा च यावत् याचिकायाः निर्णयः न भवति तावत् तस्य विरुद्धं कोऽपि जबरदस्ती-पदं न गृहीतव्यम् इति आदेशं दातव्यम्।