
नव देहली। यूपी पर्यटनम् : यूपी पर्यटनेन अद्यैव एकां सेवा आरब्धा, यस्य विषये भवन्तः प्रसन्नाः भविष्यन्ति इति ज्ञात्वा। पर्यटनस्य प्रवर्धनार्थं सर्वकारस्य नूतननीतेः अन्तर्गतं भक्ताः अधुना रामलालायाः दर्शनार्थं हेलिकॉप्टरसेवाम् आदाय गन्तुं शक्नुवन्ति। अयोध्यां आगच्छन्तः भक्ताः हेलिकॉप्टरेण अयोध्यानगरं सर्युनदीं च भ्रमणस्य अवसरं प्राप्नुयुः। भगवान् रामनगरस्य अयोध्यायां पर्यटनस्य प्रचारार्थं रामनवमीदिनात् आरभ्य एषा विमानसेवा आरब्धा अस्ति ।
विमानसेवायाः विषये महत्त्वपूर्णाः विषयाः-
अयोध्यानगरस्य सर्यु अतिथिगृहात् एषा सेवा आरब्धा इति वदामः, यस्मिन् पर्यटकाः सप्त-अष्ट-निमेषपर्यन्तं विमानयानेन अयोध्यानगरस्य सरयू-नगरस्य च विमानदृश्यं द्रष्टुं शक्नुवन्ति
विमानभाडा
अयोध्यायाः विमानदृश्याय चालितस्य हेलिकॉप्टरस्य सवारीं कर्तुं प्रतिव्यक्तिं त्रिसहस्ररूप्यकाणां शुल्कं निर्धारितम् अस्ति। सम्प्रति एषा सेवा १५ दिवसेभ्यः अस्ति, या पश्चात् विस्तारिता भविष्यति तथा च यथा यथा जनानां संख्या वर्धते तथा तथा हेलिकॉप्टरयानानां संख्या वर्धते।
अपरपक्षे अयोध्यायाः विमानयात्रायाः विषये उत्तरप्रदेशस्य पर्यटनमन्त्री जयवीरसिंहः अवदत् यत् अयोध्यायां उत्तमसंपर्काय, अयोध्यां पर्यटनेन सह सम्बद्धं कर्तुं च यूपी-सर्वकारेण विविधाः योजनाः आरब्धाः। न केवलं राज्ये श्रीरामनगरस्य अयोध्यायां अपि देशस्य प्रत्येककोणात् भक्तानां संख्या वर्धमाना अस्ति, यस्य दृष्ट्या अयोध्यायां विमानदर्शनस्य सुविधा आरब्धा अस्ति।
विमानयात्राविषये
हेलिकॉप्टरेण विमानयात्रायाः समये भक्ताः मन्दिरस्य निर्माणकार्यस्य दृश्यं अपि द्रष्टुं प्राप्नुयुः । सम्प्रति एषा सेवा परीक्षणरूपेण १५ दिवसान् यावत् अस्ति, परन्तु पश्चात् तस्याः विस्तारः अधिकः भविष्यति । एतदतिरिक्तं उत्तरप्रदेशस्य अन्येषु तीर्थस्थलेषु शीघ्रमेव विमानदर्शनस्य सुविधा उपलब्धा भविष्यति। सम्प्रति गोवर्धन-अयोध्या-नगरयोः एषा सुविधा आरब्धा अस्ति तथा च आगामिनि कुम्भे प्रयागराज-नगरे अपि भक्तानां हेलिकॉप्टर-सुविधां द्रष्टुं शक्यते ।