
इरान्देशे सामान्यजनानाम् विरुद्धं मानवअधिकारस्य उल्लङ्घनस्य विषये बुधवासरे संयुक्तराष्ट्रसङ्घस्य मानवाधिकारपरिषदे एकः प्रस्तावः प्रस्तुतः। अस्मिन् प्रस्तावे भारतं मतदानं न कृतवान् । अस्मात् पूर्वमपि भारतेन संयुक्तराष्ट्रसङ्घस्य इराणविरुद्धे अमेरिकीसंकल्पे मतदानं न कृतम् आसीत् । एतादृशे सति भारतं इरान्-विरुद्धं मतदानात् किमर्थं निवर्तते इति ज्ञातव्यम् ।
सोमवासरे संयुक्तराष्ट्रसङ्घस्य मानवाधिकारपरिषदे (UNHRC) इराणस्य विरुद्धं प्रस्तुतस्य प्रस्तावस्य विषये भारतं मतदानात् परहेजं कृतवान्। UNHRC इत्यस्मिन् प्रस्तुते अस्मिन् संकल्पे इरान्देशे सामान्यजनानाम् विरुद्धं मानवअधिकारस्य उल्लङ्घनस्य कारणेन सर्वकारस्य निन्दा कृता अस्ति।
अस्य प्रस्तावस्य पक्षे २३ देशाः मतदानं कृतवन्तः, ८ देशाः तस्य विरुद्धं मतदानं कृतवन्तः । यदा तु भारतसहिताः १६ देशाः तस्मिन् मतदानं न कृतवन्तः । येषु देशेषु मतदानं न कृतम् तेषु भारतं, कैमरून, अल्जीरिया, कोटे डी आइवर, गैबन्, जाम्बिया, जॉर्जिया, मलेशिया, नेपाल, कतार, सेनेगल, दक्षिण आफ्रिका, सूडान, यूएई, उज्बेकिस्तान च सन्ति ।
संकल्पस्य विरुद्धं मतदानं कृतवन्तः देशाः सन्ति बाङ्गलादेशः, बोलिविया, चीन, क्यूबा, इरिट्रिया, कजाकिस्तान, पाकिस्तान, वियतनाम च
भारतेन इरान् विरुद्धं मतदानं कर्तुं न अस्वीकृतम् इति प्रथमवारं न। ततः पूर्वं २०२२ तमस्य वर्षस्य डिसेम्बर्-मासे अपि भारतेन संयुक्तराष्ट्रसङ्घस्य इरान्-विरुद्धे अमेरिकी संकल्पे मतदानं न कृतम् ।
पूर्वमपि इरान् विरुद्धं मतदानात् परहेजः
२०२२ तमस्य वर्षस्य डिसेम्बर मासे यदा अमेरिकादेशः महिलाधिकारविरुद्धनीतीनां कृते संयुक्तराष्ट्रसङ्घस्य महिलाधिकारआयोगात् इरान्दे शं निष्कासयितुं प्रस्तावम् आनयत् । तस्मिन् समये अपि भारतेन मतदानप्रक्रियायाः दूरं कृतम् आसीत् । इरान्देशे हिजाबविरोधिविरोधानाम् विषये सर्वकारस्य दमनकारीकार्याणां विरुद्धं अमेरिकादेशः एतत् प्रस्तावम् आनयत् आसीत् ।
भारतं इरान् विरुद्धं किमर्थं मतदानं न करोति
इरान् विरुद्धं आनयितस्य कस्मिन् अपि संकल्पे मतदानं न कर्तुं एकं प्रमुखं कारणं इरान्-देशस्य भौगोलिकं स्थानम् अस्ति । इराणस्य समीपस्थैः देशैः सह भारतस्य सामरिकं महत्त्वं अस्य महत्त्वपूर्णं कारणम् अस्ति ।
इरान् देशः फारसी खातेः, कैस्पियन सागरस्य च मध्ये स्थितः अस्ति । इरान् भारतस्य कृते प्रमुखौ व्यापारमार्गौ इव कार्यं करोति । अफगानिस्तानदेशं गन्तुं भारतं इरान्देशात् गन्तव्यं भवति तथा च अन्येषु मध्य एशियादेशेषु यथा उज्बेकिस्तान, कजाकिस्तान, किर्गिस्तान, ताजिकिस्तान, तुर्कमेनिस्तान च गन्तुं भवति।
व्यापारदृष्ट्या भारतस्य कृते महत्त्वपूर्णं चाबहारबन्दरम् अपि इरान्-देशस्य क्षेत्रे आगच्छति । मध्य एशियाप्रदेशस्य भारतस्य व्यापारस्य कुञ्जी चबहारबन्दरगाहः इति कथ्यते । चाबहारः पाकिस्तानस्य ग्वादर-बन्दरगाहस्य काउण्टररूपेण अपि दृश्यते ।
एतादृशे परिस्थितौ यदि इरान्-देशेन सह सम्बन्धाः अम्लाः भवन्ति तर्हि भारतं मध्य-एशिया-देशैः सह व्यापाराय पाकिस्तान-देशस्य उपरि निर्भरं भवितुम् अर्हति । यत् भारतस्य ग्राह्यम् नास्ति।
एतदतिरिक्तं भारतं तादृशमतदानात् दूरं स्थित्वा स्वविदेशनीतिं स्वतन्त्रं स्थापयितुम् इच्छति। भारतं इच्छति यत् तस्य विदेशनीतिः ग्लोबल पावरस्य प्रभावात् मुक्तः भवतु । एतदर्थं भारतेन रूसविरुद्धम् अपि आनयितानां बहूनां संकल्पानां मतदानं न कृतम् । इरान्-प्रकरणे अपि भारतं तथैव इच्छति ।
रूसस्य विरुद्धं अपि मतदानं कर्तुं नकारः
अस्मिन् यूएनएचआरसी सत्रे रूस विरुद्धम् अपि संकल्पः आनीतः । अस्मिन् संकल्पे युक्रेनदेशे मानवअधिकारसंकटस्य उत्तरदायी रूसदेशः कृतः अस्ति । अस्मिन् प्रस्तावे अपि भारतं मतदानं न कृतवान् । २८ देशाः अस्य संकल्पस्य पक्षे मतदानं कृतवन्तः । यदा भारतसहिताः १७ देशाः तस्मात् दूरं कृतवन्तः । अस्य प्रस्तावस्य विरुद्धं देशद्वयं मतदानं कृतवान् । चीनदेशः अस्य प्रस्तावस्य विरुद्धं मतदानं कृतवान् ।