
नव देहली। मीडिया वन चैनले प्रतिबन्धः सर्वोच्चन्यायालयेन हृतः। तेन सह सर्वकारस्य भर्त्सना अपि कृता अस्ति। बुधवासरे प्रकरणस्य सुनवायीकाले सर्वोच्चन्यायालयेन उक्तं यत् देशे स्वतन्त्रमाध्यमाः आवश्यकाः सन्ति। सर्वोच्चन्यायालयः कथयति यत् सर्वकारस्य नीतीनां विरुद्धं चैनलस्य आलोचनात्मकदृष्टिकोणान् राष्ट्रविरोधी इति वक्तुं न शक्यते यतः सशक्तप्रजातन्त्राय स्वतन्त्रपत्रिका आवश्यकी अस्ति।
विशेषः अस्ति यत् पूर्वं केन्द्रसर्वकारस्य निर्णयः केरल उच्चन्यायालयेन समर्थितः आसीत् । सूचनाप्रसारणमन्त्रालयेन एषः आदेशः जारीकृतः, यत् चैनलस्य अनुज्ञापत्रस्य नवीकरणं कर्तुं न अस्वीकृतवान् । अस्मिन् विषये केन्द्रसर्वकारेण राष्ट्रियसुरक्षायाः उल्लेखः कृतः । अधुना सर्वोच्चन्यायालयेन राष्ट्रियसुरक्षासम्बद्धान् दावान् तथ्यं विना ‘वायुना’ कृत्वा सर्वकारस्य विरुद्धं अप्रसन्नता प्रकटिता।
मुख्यन्यायाधीशः डी.वाई.चन्द्रचूडस्य नेतृत्वे स्थितेन पीठेन सुरक्षाकारणात् ‘मीडियावन’-प्रसारणं प्रतिबन्धयितुं केन्द्रस्य निर्णयस्य समर्थनं कृत्वा केरल-उच्चन्यायालयस्य आदेशः एकपार्श्वे कृतः।
सर्वकारस्य आलोचनां कृत्वा चैनलस्य अनुज्ञापत्रं रद्दं कर्तुं न शक्यते
सीजेआइ चन्द्रचूडस्य नेतृत्वे एकः पीठिका अवदत् यत्, “आतङ्कवादीनां तारस्य सूचकं किमपि न प्राप्तम्।” राष्ट्रियसुरक्षादावाः वायुना कर्तुं न शक्यन्ते। तत्र कश्चन अपि सामग्रीः राष्ट्रियसुरक्षाविरुद्धः नासीत् इति ज्ञातम् । न्यायालयः अवदत्, ‘जनानाम् अधिकारान् अङ्गीकृत्य राष्ट्रियसुरक्षायाः विषयः न उत्थापयितुं शक्यते…. अस्मिन् विषये केन्द्रीयगृहमन्त्रालयेन अचिन्तयन् एव उत्थापितः।
न्यायालयः कथयति यत् सर्वकारस्य आलोचनायाः कारणात् टीवी चैनलस्य अनुज्ञापत्रं रद्दं कर्तुं न शक्यते। पीठिका अवदत् यत्, “सर्वकारेण एतत् मतं ग्रहीतुं न शक्यते यत् पत्रिकाभिः सर्वकारस्य समर्थनं कर्तव्यम्” इति।
सः अवदत् यत्, ‘गणतन्त्रप्रजातन्त्रस्य सुचारुरूपेण चालनार्थं स्वतन्त्रपत्रिकायाः आवश्यकता वर्तते।’ लोकतान्त्रिकसमाजस्य अस्य भूमिका महत्त्वपूर्णा अस्ति । सर्वोच्चन्यायालयः अवदत् यत्, ‘सर्वं अन्वेषणप्रतिवेदनं गोपनीयं वक्तुं न शक्यते, यतः ते नागरिकानां अधिकारान् स्वतन्त्रतां च प्रभावितयन्ति।’