
नव देहली। दसारा वर्ल्डवाइड् संग्रहः : नानी-कीर्टी सुरेशयोः युग्मत्वेन पर्दायां बहु गूञ्जनं भवति । ‘भोला’ इत्यनेन सह ३० मार्च दिनाङ्के सिनेमाभवनेषु प्रदर्शितं तेलुगुमूलस्य चलच्चित्रं ‘दसारा’ बक्स् आफिस-मध्ये असाधारणतया उत्तमं प्रदर्शनं कुर्वन् अस्ति
पान इण्डिया रिलीज, सप्ताहदिने चलच्चित्रस्य अर्जनं निश्चितरूपेण प्रभावितम् आसीत्, परन्तु तदपि अजय देवगनस्य एक्शन थ्रिलर ‘भोला’ इति चलच्चित्रं बक्स् आफिस-मध्ये पराजयितुं सफलम् अस्ति।
विश्वव्यापीरूपेण १०० कोटिरूप्यकाणि अर्जयितुं एतत् चलच्चित्रं कतिपयानि पदानि एव दूरम् अस्ति । घरेलु बक्स् आफिसस्य विश्वव्यापी च चलच्चित्रस्य सम्पूर्णं संग्रहं ज्ञास्यामः।
विश्वे १०० कोटिरूप्यकाणां कृते एतत् चलच्चित्रं दूरम् एव अस्ति
दक्षिणस्य चलच्चित्राणि सम्पूर्णे विश्वे कथं आतङ्कं जनयन्ति इति वयं पूर्वमेव दृष्टवन्तः। यशस्य केजीएफतः आरभ्य रामचरणस्य आरआरआर तथा बाहुबली २ यावत् एतादृशाः चलच्चित्राः विश्वव्यापी सफलतां प्राप्तवन्तः। २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ३० दिनाङ्के प्रदर्शितं कन्नड-चलच्चित्रं ‘कान्तरा’ अपि जनानां कृते सुस्वागतं जातम् ।
अधुना एतेभ्यः चलच्चित्रेभ्यः अनन्तरं नानी इत्यस्याः ‘दसारा’ इति चलच्चित्रम् अपि बक्स् आफिस-मध्ये आक्रमणं कृतवान् अस्ति । अस्मिन् चलच्चित्रे अद्यावधि विश्वे ९३ कोटिरूप्यकाणि अर्जितानि, १०० कोटिरूप्यकाणि सम्मिलितुं, अस्य चलच्चित्रस्य केवलं ८ कोटिरूप्यकाणां आवश्यकता वर्तते। तदपेक्षया भोला विश्वव्यापी अर्जनस्य दृष्ट्या दूरं पृष्ठतः अस्ति, एतावता अस्य चलच्चित्रस्य ७२ कोटिरूप्यकाणि अर्जितानि सन्ति ।
एषः भारते चलच्चित्रस्य कुलसङ्ग्रहः अस्ति
मूलभाषायां तेलुगुभाषायां चलच्चित्रं बहु उत्तमं प्रदर्शनं कुर्वन् अस्ति, परन्तु हिन्दीभाषायां चलच्चित्रस्य संग्रहः अत्यन्तं सप्ताहः अस्ति । ‘दसरा’ इत्यनेन एतावता घरेलुबक्स् आफिस-मध्ये कुलम् ६४.५५ कोटिरूप्यकाणि संग्रहितानि सन्ति । हिन्दीभाषायां षष्ठे दिने अस्य चलच्चित्रस्य ४३ लक्षं अर्जितम् अस्ति तथा च चलच्चित्रस्य कुलसङ्ग्रहः ३.२६ कोटिः अभवत् ।
नानी-कीर्ति-सुरेशयोः चलच्चित्रेण तेलुगुभाषायां कुलव्यापारः प्रायः ६०.२४ कोटिरूप्यकाणां कृते अभवत् । षष्ठे दिने चलच्चित्रस्य अर्जनं प्रभावितं जातम्, चलच्चित्रं केवलं २ कोटिरूप्यकाणां व्यापारं कर्तुं शक्नोति स्म । भवद्भ्यः कथयामः यत् नानी इत्यस्याः ‘दसारा’ इति चलच्चित्रं सामाजिक-आर्थिक-स्थितेः विषये केन्द्रितं चलच्चित्रम् अस्ति । दक्षिणे अपि च उत्तरे अपि अस्य चलच्चित्रस्य अतीव उत्तमं प्रतिसादः प्राप्यते ।