
तस्य पत्नयः आईटीबीपी-संस्थायाः सहायकसेनापतिः, छत्तीसगढस्य चार्टर्ड् एकाउण्टेण्ट्, असमस्य वैद्यः, सर्वोच्चन्यायालयस्य उच्चन्यायालयस्य च वकिलद्वयं, केरलप्रशासनस्य महिला च आसीत्
प्रवर्तननिदेशालयेन ओडिशादेशस्य बृहत्तमेषु धोखाधड़ीषु अन्यतमः इति मन्यमानस्य रमेशस्वैननामकस्य व्यक्तिस्य विरुद्धं प्रकरणं पञ्जीकृतम् अस्ति। विशेषः अस्ति यत् ६६ वर्षीयस्य उपरि आरोपाः सन्ति यत् सः २७ वारं विवाहं कृतवान् इति। एकेन अधिकारीणा सूचितं यत् स्वेन् इत्यस्य वित्तीयव्यवहारस्य अन्वेषणं भविष्यति। एतेन सह एजन्सी अग्रे प्रश्नार्थं रिमाण्ड् अपि याचयितुम् अर्हति।
स्वैनः गतवर्षे ओडिशापुलिसद्वारा १० राज्येषु २७ महिलानां विवाहं कृत्वा लक्षरूप्यकाणां प्रलोभनस्य आरोपेण गृहीतः। सम्प्रति ओडिशा-नगरस्य प्रकरणे स्वैनस्य पत्नयः, अर्धभगिनी डॉ. कमला सेठी, चालकं च पुलिसैः गृहीताः आसन् । परन्तु तेषां सर्वेषां उच्चन्यायालयात् जमानतम् प्राप्तम् अस्ति।
ईडी-अधिकारी कथयति यत् अन्वेषणसंस्था राज्यपुलिसस्य सम्पर्कं कुर्वती अस्ति। अपि च बरामददस्तावेजानां परीक्षणं क्रियते। स्वैनः २०११ तमे वर्षे हैदराबादनगरे एमबीबीएस-पाठ्यक्रमे सीटस्य स्थाने २ कोटिरूप्यकाणां प्रलोभनस्य कारणेन गृहीतः आसीत् । २००६ तमे वर्षे केरलस्य १३ बङ्केषु एककोटिरूप्यकाणां धोखाधड़ीं कृतवान् इति कथ्यते ।
विवाहक्रीडाः
स्वैनः अष्टमासानां अन्वेषणानन्तरं १३ फरवरी दिनाङ्के विशेषपुलिसदलेन गृहीतः । २०२१ तमस्य वर्षस्य मेमासे दिल्लीनगरे निवसन्त्याः पत्नीयाः तस्य विरुद्धं शिकायतां कृता । सा २०१८ तमे वर्षे विवाहसाइट् मार्गेण स्वेन् इत्यनेन सह मिलितवती । तस्मिन् काले स्वैनः स्वास्थ्यमन्त्रालये उपमहानिदेशकः इति दावान् कृतवान् आसीत् ।
स्वाइनस्य भुवनेश्वरे न्यूनातिन्यूनम् त्रीणि भाडेगृहाणि आसन्, यत्र सः एकस्मिन् समये त्रीणि भार्यानि धारयति स्म इति कथ्यते । पुलिसेन एषा सूचना दत्ता। तस्य पत्नयः पुलिसं ज्ञापयन्ति यत् सः तेषां भार्याणां कृते ऋणं बहुवारं याचते स्म, धनं प्राप्य सः अग्रिमपत्न्याः अन्वेषणं करोति स्म
विशेषं वस्तु अस्ति यत् तस्य पत्नयः आईटीबीपी-संस्थायाः सहायककमाण्डन्ट्, छत्तीसगढस्य चार्टर्ड् एकाउण्टेण्ट्, असमस्य डाक्टर् तथा च सर्वोच्चन्यायालयस्य उच्चन्यायालयस्य च वकिलद्वयं केरलप्रशासनस्य महिला च आसीत्