
नव देहली। रामनवमी अवसरेण बिहार बङ्गल महाराष्ट्र सहितस्य देशस्य अनेकेषु राज्येषु नगरेषु च हिंसक-सङ्घर्षाः अभवन् । कदाचित् अस्मात् पाठं गृहीत्वा अद्यत्वे हनुमानजयन्त्याः अवसरे अनेकेषु स्थानेषु कठोरतायाः वातावरणं वर्तते। पश्चिमबङ्गदेशे सुरक्षायै केन्द्रीयसुरक्षाबलानाम् त्रीणि कम्पनयः नियोजिताः सन्ति। विशेषतः हुगली-हावड़ा-नगरयोः स्थितिः निरीक्षिता अस्ति । कलकत्ता उच्चन्यायालयेन कालमेव ममताबनर्जीसर्वकारेण पृष्टम् आसीत् यत् हनुमानजयन्तीयाः सज्जता का अस्ति इति। एतदतिरिक्तं यदि व्यवस्थायाः नियन्त्रणे समस्या अस्ति तर्हि केन्द्रसर्वकारात् सुरक्षाबलानाम् आग्रहः इति सल्लाहः दत्तः ।
अस्य कारणात् अद्य कोलकाता, बैरकपुर, हुगली च नगरेषु त्रीणि कम्पनयः स्थिताः सन्ति । एतदतिरिक्तं देहली नगरस्य जहांगीरपुरीक्षेत्रे अपि कठोरता प्रचलति। अत्र बृहत्प्रमाणेन बलं नियोजितं, केवलं २०० मीटर् यावत् शोभायात्रां बहिः आनेतुं अनुमतिः अपि दत्ता अस्ति। अनेके क्षेत्राणि पिहिताः येन जामः न्यूनः भवति तथा च यदि स्थितिः दुर्गता भवति तर्हि तस्य निवारणं सुलभतया कर्तुं शक्यते। पूर्वं रामनवमी अवसरेण बृहत्-प्रमाणेन बलस्य तैनाती कृता, येन गतवर्षस्य इव दङ्गानां स्थितिः न उत्पद्यते।
बङ्गाल एकः पुलिस-अधिकारी अवदत् ‘कोलकातानगरस्य एकस्य केन्द्रीयबलस्य कम्पनी अनेकखण्डेषु विभक्ता अस्ति।’ चारू मार्केट, गार्डन रीच, इकबालपुर, गिरीश पार्क, जोराबागन् इत्यादिषु विभिन्नेषु क्षेत्रेषु तेषां तैनाती कृता अस्ति। बङ्गालस्य हावड़ा, हुगली, उत्तर दिनाजपुर इत्यत्र रामनवमी इत्यस्य अवसरे हिंसा अभवत् । एतस्य विषये टिप्पणीं कुर्वन् उच्चन्यायालयेन उक्तं आसीत् यत् सर्वकारेण पूर्णतया सज्जता भवितव्या आसीत्। एतदतिरिक्तं केन्द्रीयसेनानियोजनस्य आदेशः दत्तः । उच्चन्यायालयस्य निर्णयानन्तरं गृहमन्त्रालयेन बुधवासरे ट्वीट् कृत्वा ‘बङ्गदेशे केन्द्रीयसुरक्षाबलाः नियोजिताः, ये राज्यपुलिसस्य सहायतां करिष्यन्ति। , ९.
महत्त्वपूर्णं यत् बङ्गालसर्वकारेण उच्चन्यायालये उक्तं यत् रामनवमीयाः अवसरे कुलम् १००० लघु बृहत् शोभायात्राः निर्गताः। पुलिसैः कुलम् २००० आवेदनपत्राणि प्राप्तानि आसन्, येषु अर्धं एव अनुमतिः प्राप्ता आसीत् । एतदतिरिक्तं पुलिसैः सल्लाहपत्रमपि निर्गतम् । तदनुसारं शोभायात्रायां मोटरसाइकिलस्य उपयोगं, पटाखादहनं च प्रतिषिद्धं कर्तुं आदेशः आसीत् । एतदतिरिक्तं डीजे वादनं, शस्त्रवाहनं च निषिद्धम् आसीत् । परन्तु तदनन्तरम् अपि अनेकस्थानेषु स्थितिः दुर्गता अभवत्, कतिपयान् दिनानि यावत् हिंसा अचलत् ।