
सम्पूर्णे देशे हनुमानजनमोत्सवः आचर्यते। यद्यपि हनुमानजी कुत्र जातः इति विषये अनेकेषु राज्येषु विवादः अस्ति। आन्ध्रप्रदेशः, महाराष्ट्रः, कर्णाटकः च त्रयः अपि एतस्य दावान् कुर्वन्ति ।
सम्पूर्णः देशः हनुमानजी इत्यस्य जन्मदिवसम् आचरति, परन्तु तस्य जन्मस्थानसम्बद्धः विवादः अद्यापि न निराकृतः। हनुमानजीजन्मविषये अनेकेषु राज्येषु कोलाहलः अभवत् । कर्नाटक आन्ध्रप्रदेशयोः द्वयोः अपि दावानुसारं हनुमानजी जन्मभूमिः स्वक्षेत्रे एव अस्ति । हनुमानजी इत्यस्य जन्म आन्ध्रप्रदेशस्य तिरुमला तिरुपतिदेवस्थाने यदा दावितं तत्र कर्णाटकस्य किश्किन्धायां तस्य जन्म इति कथ्यते । श्री अञ्जनेय जन्मभूमि तीर्थ न्यासः अत्र स्थापितः अस्ति।
एतदतिरिक्तं महाराष्ट्रस्य दावः अस्ति यत् हनुमानजी इत्यस्य जन्म नासिकतः २६ कि.मी दूरे त्र्यम्बकमार्गे अञ्जनेरी ग्रामे अभवत्, अस्य ग्रामस्य नाम अपि तस्य मातुः अञ्जना इत्यस्य नाम्ना एव अस्ति । अत्र ग्रामस्य समीपे एकः पर्वतः अस्ति यस्मिन् हनुमत्जी इत्यस्य मन्दिरम् अस्ति । अत्र अञ्जना माता निवसति स्म इति दावः । हनुमान् जी अत्र गुहायां जातः।
किं प्रत्यभिज्ञानम्
रामायणे उल्लिखितं किष्किन्धानगरं नाशिकस्य समीपे एव अस्ति इति अत्र जनानां विश्वासः अस्ति । अत्र राजानः पूर्वं बलिः आसन् । बलिस्य मृत्योः अनन्तरं सुग्री राजा अभवत् । कथ्यते यत् हनुमान् जी किष्किन्धानगरे एव जातः, सः सुग्रीवजी इत्यस्य मित्रपक्षः आसीत् । उच्यते च ऋष्यमूकपर्वतोऽयं प्रकीर्तितः। अत्रैव हनुमानजी श्रीरामं सुग्रीवं मिलितुम् अकरोत्। पर्वते स्थिते मन्दिरे अञ्जनी माता इत्यस्य मूर्तिः अस्ति । शैलमार्गे तडागः दक्षिणपादाकारः अस्ति । हनुमान् जी सूर्यं निगलितुं अस्मात् स्थानात् प्लवति स्म इति कथ्यते।
कर्णाटकस्य किं दावः
कर्नाटकस्य दावः अस्ति यत् हम्पीतः २५ कि.मी दूरे स्थितः अनेगुण्डीग्रामः प्राचीनः किश्किन्धानगरः अस्ति । तिरुमलस्य सप्तपर्वतेषु एकस्मिन् पर्वते हनुमानजी जातः । अत्र एकः पर्वतः अञ्जनेयः इति नाम्ना अभवत् । हनुमानजन्मभूमि तीर्थक्षेत्र ट्रस्टस्य गोविन्दनन्दसरस्वतीः उच्चन्यायालये आन्ध्रप्रदेशे हनुमानजनमस्थानस्य निर्माणस्य चुनौतीं दत्तवती। परन्तु न्यायालयेन निर्माणं स्थगितम् ।
गोविन्दनन्दस्य दावः अशुद्धः इति बहवः साधवः वदन्ति । अञ्जनेरीग्रामस्य जनाः अपि तस्य दावस्य विरोधं कृतवन्तः । वैसे, एतेषु त्रयेषु राज्येषु एव हनुमानजीजन्म दावान् न क्रियते, किन्तु भारते अन्ये बहवः स्थानानि सन्ति यत्र हनुमत्जी इत्यस्य जन्म इति कथ्यते। तेषु झारखण्डस्य गुमला, हरियाणादेशस्य कैथलः, गुजरातस्य दाङ्गः, राजस्थानस्य सुजानगढः, उत्तराखण्डस्य देहरादूनः च सन्ति ।