
यदि भवान् रेलस्थानकं गत्वा तत्र विमानस्थानकसदृशं दृश्यं पश्यति तर्हि भवान् स्तब्धः भविष्यति, किं न? आम्, परन्तु तेलङ्गाना-देशस्य सिकन्दराबाद-रेलस्थानकं एवं सज्जं भविष्यति । पीएम नरेन्द्र मोदी अस्य रेलस्थानकस्य पुनर्विकासस्य आधारशिला ८ एप्रिल दिनाङ्के स्थापयितुं गच्छति। ७२० कोटिरूप्यकाणां महतीं व्ययेन अस्य स्टेशनस्य मुखाभिवृद्धिः भविष्यति। अस्य स्टेशनस्य भवनं विलासपूर्णरीत्या सज्जीकृतं भविष्यति, सर्वैः आधुनिकसुविधाभिः सुसज्जितं च भविष्यति। इदं रेलस्थानकं द्विस्तरीयं भविष्यति। एतेषु एकस्मिन् तलस्य सर्वाणि सुविधानि भविष्यन्ति, यत्र यात्रिकाः स्थातुं शक्नुवन्ति तथा च उत्तमाः भोजनालयाः इत्यादयः भविष्यन्ति।
न केवलम् एतत्, एतत् रेलस्थानकं एतादृशं विकसितं भविष्यति यत् परिसरात् एव जनाः बसयानानि, टैक्सी इत्यादीनि च गृह्णीयुः। अनेन रेलस्थानकात् समीपस्थनगरेषु गमनम् अतीव सुलभं भविष्यति । सिकन्दराबाद-नगरं हैदराबाद युग्मनगरम् इति प्रसिद्धम् अस्ति तथा च एतत् ग्रेटर हैदराबाद नगरपालिका क्षेत्रस्य अन्तर्गतम् अस्ति । पीएम नरेन्द्रमोदी अपि सिकन्दराबादतः तिरुपतिपर्यन्तं वंदेभारत एक्स्प्रेस् रेलयानं ध्वजं पातयितुं गच्छति एव ८ एप्रिल दिनाङ्के। किञ्चित्कालानन्तरं हैदराबादतः पुणेपर्यन्तं वण्डे एक्स्प्रेस् रेलयानं चालयितुं योजना अस्ति ।
प्रधानमन्त्री नरेन्द्रमोदी स्वयं ८ एप्रिल दिनाङ्के सिकन्दराबादतः तिरुपतिपर्यन्तं वंदेभारत एक्स्प्रेस् ध्वजं पातयिष्यति। अस्मिन् अवसरे प्रधानमन्त्री ११,३०० कोटिरूप्यकाणां परियोजनानां शिलान्यासं करिष्यति। प्रधानमन्त्री सिकन्दराबादरेलस्थानकात् प्रातः ११:४५ वादने रेलयानस्य ध्वजं पातयिष्यति। तेलुगुभाषिराज्यद्वयं सम्बद्धं कर्तुं एषा द्वितीया रेलयाना भविष्यति। सिकन्दराबादतः विशाखापत्तनमपर्यन्तं रेलयानं पूर्वमेव प्रचलति । एतदतिरिक्तं हैदराबादतः पुणे-बेङ्गलूरु नगरं यावत् वन्डेभारत-एक्सप्रेस्-यानं चालयितुं योजना अस्ति ।