
एकस्मात् एव चयनआयोगात् भविष्यति
उत्तरप्रदेशे शिक्षासेवाचयनआयोगद्वारा मदरसाभ्यः विद्यालयपर्यन्तं शिक्षकानां नियुक्तिः भविष्यति। अयं आयोगः आगामिसमये शिक्षकपात्रतापरीक्षायाः आयोजनमपि करिष्यति।
उत्तरप्रदेशस्य योगीसर्वकारेण शिक्षकानां नियुक्तेः विषये महत् निर्णयं कृतम् अस्ति। अधुना राज्ये शिक्षासेवाचयनआयोगस्य गठनं भविष्यति। अस्य आयोगस्य कार्यं सर्वेभ्यः महाविद्यालयेभ्यः विद्यालयेभ्यः मदरसाभ्यः अपि शिक्षकाणां नियुक्तिः भविष्यति। अर्थात् अधुना राज्यस्य मदरसाभ्यः विद्यालयेभ्यः शिक्षकानां नियुक्तिः अस्य आयोगस्य माध्यमेन भविष्यति। शिक्षासेवाचयनआयोगः शिक्षकयोग्यतापरीक्षायाः (TET) परीक्षायाः आयोजनमपि करिष्यति।
किमर्थम् एषः निर्णयः कृतः
यूपी शिक्षासेवाचयनआयोगविधेयकस्य २०२३ विषये मंगलवासरे आयोजितायां शिक्षाविभागस्य बैठक्यां एषः महत्त्वपूर्णः निर्णयः कृतः। शिक्षानियुक्तिपरीक्षासु धांधली, अनियमिता च निवारयितुं अस्य उद्देश्यम् अस्ति। वस्तुतः पुरातनसर्वकारे शिक्षकनियुक्तिपरीक्षायां बहु धांधली आसीत् । अस्य आयोगस्य स्थापनायाः उद्देश्यं एतादृशपरीक्षाणां, शिक्षकचयनस्य च प्रक्रियायां पारदर्शिता आनेतुं भविष्यति। एतदतिरिक्तं समये एव एतां प्रक्रियां सम्पन्नं करणं।
अधुना यावत् कः शिक्षकान् नियुक्तं कुर्वन् आसीत्
एतावता राज्ये संचालितानाम् मूलभूत-माध्यमिक-उच्च-तकनीकी-शैक्षिक-संस्थानां योग्यशिक्षकाणां चयनार्थं पृथक् पृथक् प्राधिकारिणः, बोर्डाः, आयोगाः च गठिताः सन्ति । परीक्षा नियामक प्राधिकरण, माध्यमिक शिक्षा सेवा चयन आयोग तथा उच्च शिक्षा सेवा चयन आयोग के अतिरिक्त उत्तर प्रदेश लोक सेवा आयोग के माध्यम से शिक्षकों का चयन भी किया जाता है।
कथं नूतनं पटलं भविष्यति
शिक्षासेवाचयनआयोगे यः व्यक्तिः विश्वविद्यालयस्य कुलपतिः अथवा पर्याप्तानुभवयुक्तः IAS अधिकारी अभवत् सः व्यक्तिः अध्यक्षः क्रियते। तथैव ये जनाः वरिष्ठन्यायाधीशाः वा विद्वांसः वा सन्ति ते सदस्यत्वेन चयनं करिष्यन्ति। तस्मिन् एव काले पिछड़ावर्गान् अर्थात् अनुसूचितजाति/जनजातिः, महिलाः अल्पसंख्याकाः च आयोगे स्थानं दीयते।