
फेब्रुवरी मासस्य २४ दिनाङ्के उमेशपालस्य हत्यायाः समये कृतानां बम विस्फोटानां अनन्तरं पुनः प्रयागराज नगरे बम्ब प्रक्षेपणस्य प्रकरणं प्रकाशितम् अस्ति अस्मिन् समये आक्रमणकारिणः भाजपानेतृपुत्रस्य कारस्य उपरि बम्बं क्षिप्तवन्तः। बम्बः कारस्य उपरि पतितः एव सम्पूर्णं स्थानीयं धूमेन आक्रान्तम् । भाजपानेतृणां थानपुरप्रमुखस्य विजयलक्ष्मीचण्डेलस्य कारस्य उपरि बम्बप्रहारस्य सीसीटीवी-दृश्यानि पुलिसैः प्राप्तानि सन्ति।
द्वयोः द्विचक्रिकायोः आक्रमणकारिणः क्रमेण बम्बं क्षिप्य गच्छन्ति इति दृश्येषु स्पष्टतया दृश्यते । गुरुवासरे रात्रौ एषा घटना कथ्यते। घटनाकाले भाजपानेतुः पुत्रः मित्रैः सह कारमध्ये उपविष्टः आसीत् । सीसीटीवी-दृश्येषु गृहीतानाम् अभियुक्तानां चित्राणां साहाय्येन पुलिस छापामारीं कुर्वन् अस्ति। शुक्रवासरे पुलिसैः शङ्कायाः आधारेण अनेके शङ्किताः निग्रहे गृहीताः। सः प्रश्नं क्रियते।
भाजपानेत्री स्वपरिवारेण सह झुंसीनगरस्य न्यायनगरकालोनीनगरे निवसति। गुरुवासरे रात्रौ ग्रामप्रमुखस्य विजयलक्ष्मीचण्डेलस्य पुत्रः विधानसिंहः स्वमित्रेण प्रियंशुयादवेन सह सफारीवाहने स्वजनस्य स्थानं आवासविकासयोजना ३ गतः आसीत्। चत्वारः युवकाः मुखं आच्छादितवन्तः द्विचक्रिकाभ्यां आगतवन्तः। ते कारं बम्बेन प्रहारं कृत्वा पलायिताः। बम्बविस्फोटस्य कारणेन स्थले एव आतङ्कस्य वातावरणं प्रचलति स्म । पुलिस सूचनां प्राप्य समीपे स्थापितानां सीसीटीवी-कैमराणां अन्वेषणं कृतवती।दृश्येषु दृष्टानां बम्ब-प्रहारकानां अन्वेषणं प्रचलति।
भाजपानेतुः कारस्य बम प्रहारमात्रेण भाजपा कार्यकर्तृणां बहूनां संख्या झुंसी पुलिस स्थानकं प्राप्तम् । अभियुक्तः एकस्य हवालदारस्य पुत्रः अस्ति। यदा हवलदारः घटनां ज्ञातवान् तदा सः अपि स्वस्य एकदर्जनं पुरुषैः सह पुलिस-स्थानम् आगतवान् । शुक्रवासरे अस्मिन् विषये पुलिसैः कार्यवाही आरब्धा। हवलदारस्य अपि प्रश्नः क्रियते।