
राष्ट्रपति द्रौपदी मुर्मूः सामाजिकक्षेत्रे कार्यस्य कृते पद्मश्री सुधा मूर्तिं पद्मभूषणेन सम्मानितवन्तः। राष्ट्रपति मुर्मू अस्मिन् वर्षे पद्मपुरस्कारेण कुलम् १०६ जनान् सम्मानितवान्। सम्मानितानां १०६ जनानां मध्ये १९ महिलाः अपि समाविष्टाः सन्ति ।
भारतसर्वकारेण अस्मिन् वर्षे कुलम् १०६ जनान् पद्मपुरस्कारेण सम्मानितम्। अस्मिन् कला, व्यापारतः सेवाक्षेत्रपर्यन्तं जनाः समाविष्टाः सन्ति । ब्रिटेनस्य पीएम ऋषिसुनकस्य श्वश्रूः सुधा मूर्तिः अपि अस्मिन् सूचौ समाविष्टा अस्ति। सामाजिकक्षेत्रे असाधारणसेवायाः कृते पद्मश्रीसुधामूर्ती पद्मभूषणेन पुरस्कृता अस्ति। सुधा मूर्तिः राष्ट्रपति द्रौपदी मुर्मू इत्यनेन सम्मानितः अस्ति।
एतस्य प्रतिक्रियारूपेण ब्रिटिश-प्रधानमन्त्री सुनकः उक्तवान् यत् एषः गौरवपूर्णः दिवसः अस्ति। राष्ट्रपतिभवने आयोजिते पुरस्कारसमारोहे सुधामूर्तेः पुत्री ब्रिटिश-प्रधानपत्न्या च अक्षतामूर्तिः अपि समाविष्टा आसीत् ।
गौरव दिवसः ब्रिटिश पीएम ऋषि सुनक
सुधामूर्त्याः पुत्री अक्षता मूर्तिः राष्ट्रपतिभवने गृहीतं सुधामूर्तेः फोटो इन्स्टाग्रामे साझां कृत्वा लिखितवती यत्, “कालः मया एकः क्षणः दृष्टः यस्य अभिव्यक्तिः कठिना अस्ति। कालः मम माता सामाजिककार्ये योगदानस्य कृते भारतस्य पुरस्कारं प्राप्तवती। प्राप्तवती… राष्ट्रपति से पद्मभूषण पुरस्कार।”
ब्रिटेनस्य प्रथममहिला अक्षता मूर्तिः अपि लिखितवती यत्, “समारोहः एकप्रकारस्य भावुकः अनुभवः आसीत्। मम माता मान्यतायै न जीवति। मम मातापित्रा मम भ्रातुः मयि च ये मूल्यानि प्रवर्तितवन्तः ते सन्ति – परिश्रमः, विनयः, निःस्वार्थः। परन्तु कालः तस्य कार्यं ज्ञातम्।तत् द्रष्टुं भावुकः अनुभवः आसीत्।”
अक्षतायाः पोस्ट् इत्यस्य प्रतिक्रियारूपेण तस्याः पतिः ब्रिटिश-पीएम ऋषिसुनकः च तालीवादनद्वयेन इमोजी-इत्यनेन “A proud day” इति टिप्पणीं कृतवन्तः ।
पुरस्कारवितरणसमारोहे अक्षतस्य अतिरिक्तं सुधामूर्तेः पतिः इन्फोसिसस्य संस्थापकः एन.आर. पुरस्कार समारोह में प्रधानमंत्री नरेन्द्र मोदी, गृहमंत्री अमित शाह, विदेश मंत्री एस जयशंकर, केन्द्रीय मंत्री भूपेन्द्र सिंह यादव भी उपस्थित थे।
१०६ जनानां कृते पद्मपुरस्कारः
अस्मिन् समये पद्मपुरस्कारेण सम्माननीयानां व्यक्तित्वानां सूचीयां कुलम् १०६ नामानि समाविष्टानि सन्ति । तेषु ९१ जनानां पद्मश्री, ९ जनानां पद्मभूषणं, ६ जनानां पद्मविभूषणं प्रदत्तम् अस्ति । स्वर्गीय उद्योगपति राकेश झुनझुनवाला को मरणोपरांत पद्मश्री. आदित्य बिर्ला समूहस्य अध्यक्षः कुमार मङ्गलम बिर्ला इत्यपि पद्मभूषणेन सम्मानितः अस्ति।
इन्फोसिस् प्रारम्भे सुधा मूर्ति इत्यस्याः महत्त्वपूर्णा भूमिका
IT-विशालकायः इन्फोसिस्-संस्था सम्प्रति विश्वे एव व्यापारं कुर्वती अस्ति । अस्य आरम्भे सुधा मूर्तिः महत्त्वपूर्णां भूमिकां निर्वहति इति मन्यते । वस्तुतः इन्फोसिस् इत्यस्य आधारः १० सहस्ररूप्यकैः स्थापितः आसीत् । तेन एतावता एव राशिः दत्ता आसीत् । सुधा मूर्ति नामिका प्रख्यातसमाजसेविका लेखिका च २०२१ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं इन्फोसिस् फाउण्डेशनस्य अध्यक्षा आसीत् ।