
भाजपा बिहारस्य मुख्यमन्त्री नीतीशकुमारस्य इफ्तारपक्षस्य विरोधं कृतवती अस्ति। अद्य सायं मुख्यमन्त्रीनिवासस्थाने इफ्तारपार्टी आयोजिता अस्ति। भाजपानेता विजयकुमारसिन्हा इत्यनेन उक्तं यत् बिहारः हिंसायाः अग्नौ दहति, नीतीशकुमारः च भोजं ददाति। भाजपा एतादृशस्य इफ्तारभोजस्य विरोधं करोति।
बिहारस्य विधानसभायां विपक्षनेता विजयकुमारसिन्हा इत्यनेन उक्तं यत् बिहारस्य कानूनव्यवस्थायाः स्थितिः पतिता अस्ति। अस्य फलस्वरूपं रामनवमी शोभायात्रायां शिलापाताः अभवन् ततः परं बिहारः हिंसायाः अग्निना दहति। राज्यस्य सासाराम-बिहार-शरीफ-नगरयोः बहुसंख्याकाः जनाः साम्प्रदायिकहिंसायाः शिकाराः अभवन् । नीतीशकुमारस्य सर्वकारः हिंसां निवारयितुं सर्वथा असफलः अभवत्। राज्यस्य जनाः साम्प्रदायिकतनावस्य हिंसायाः च कारणेन दुःखं प्राप्नुवन्ति तथा च एतादृशे परिस्थितौ मुख्यमन्त्री दलकरं क्षिपति। भारतीयजनतापक्षः एतादृशं दावत-ए-इफ्तारं बहिष्कारं करोति। अस्मिन् भाजपानेतारः न सम्मिलिताः भविष्यन्ति।
मीडियाभिः सह वार्तालापं कुर्वन् विजयकुमारसिन्हा इत्यनेन उक्तं यत् इफ्तारपक्षस्य एषः समयः योग्यः नास्ति। मुख्यमन्त्रिणा एतादृशे समये दलस्य आयोजनं न कर्तव्यम् आसीत् ।
अद्य मुख्यमन्त्रीनिवासस्थाने आयोजिते इफ्तारपक्षे राज्यपालराजेन्द्रविश्वनाथरस्य अतिरिक्तं सर्वेषां दलानाम् नेतारः आमन्त्रिताः सन्ति। बिहारसर्वकारस्य सर्वेषां मन्त्रिणां विहाय भव्यगठबन्धनस्य सर्वे विधायकाः उपस्थिताः भविष्यन्ति इति अपेक्षा अस्ति। परन्तु विपक्षस्य जनाः तस्मिन् दले न सम्मिलिताः भविष्यन्ति। अन्ये बहवः आदरणीयाः जनाः अपि तत्र भविष्यन्ति।
शुक्रवासरे रामनवमी-समये राज्यस्य सासाराम नालण्डा गया भागलपुर मुजफ्फरपुर नगरेषु अग्निप्रहारः, पाषाणप्रहारः, गोलीकाण्डः इत्यादयः हिंसकाः घटनाः अभवन् । बिहारशरीफ-नगरे अपि हत्यायाः घटनाः अभवन् । सम्प्रति सर्वेषु क्षेत्रेषु स्थितिः सामान्या अभवत् । जीवनं पुनः मार्गं प्राप्नोति। परन्तु सुरक्षाबलानाम् नियोजनम् अद्यापि अक्षुण्णम् अस्ति। केन्द्रीयगृहमन्त्री अमितशाहस्य निर्देशानुसारं बिहारस्य विभिन्नेषु जिल्हेषु अर्धसैनिकबलानाम् १० कम्पनयः तैनाताः सन्ति।