
नव देहली। कारागारेषु कैदिनां जनसमूहं न्यूनीकर्तुं केन्द्रसर्वकारेण महत् पदं कृतम् अस्ति। कैदिनां न्यूनीकरणस्य आशायां केन्द्रसर्वकारेण कारागारेषु निवसतां निर्धनजनानाम् आर्थिकसहायतां प्रदातुं विशेषयोजना आरभ्यत इति निर्णयः कृतः।
देशस्य विभिन्नेषु कारागारेषु कैदिनां जनसमूहं न्यूनीकर्तुं केन्द्रसर्वकारेण महत् पदं कृतम् अस्ति। कैदिनां न्यूनीकरणस्य आशायां केन्द्रसर्वकारेण कारागारेषु निवसतां निर्धनजनानाम् आर्थिकसहायतां प्रदातुं विशेषयोजना आरभ्यत इति निर्णयः कृतः। केन्द्रेण एषः निर्णयः कृतः यतोहि ते जनाः (दरिद्राः कैदिनः) दण्डस्य वा जमानतस्य वा राशिं दातुं असमर्थाः सन्ति।
निर्धन कैदिनां कृते आर्थिकसहायता
केन्द्रीयगृहमन्त्रालयेन शुक्रवासरे विज्ञप्तौ उक्तं यत्, एतेन दरिद्राः कैदिनः, येषु अधिकांशः सामाजिकरूपेण वंचितानाम् अथवा न्यूनशिक्षायाः आयस्तरस्य च हाशियाकृतसमूहस्य सन्ति, ते जेलतः बहिः गन्तुं शक्नुवन्ति। निर्धनकारागारिणां कृते सहायतायोजनायाः विस्तृताः समोच्चयः हितधारकैः सह परामर्शेन अन्तिमरूपेण निर्धारिताः इति वक्तव्ये उक्तम्।
योजनायां अनेके पक्षाः समाविष्टाः सन्ति
वक्तव्यस्य अनुसारं योजनायाः लाभः निर्धनकारागारिणां कृते भवतु इति सुनिश्चित्य प्रौद्योगिक्याधारितसमाधानस्य निर्माणं भविष्यति, ई-कारागारस्य मञ्चः सुदृढः भविष्यति, जिला विधिसेवाप्राधिकरणं च सुदृढं भविष्यति। तदतिरिक्तं हितधारकाणां संवेदनशीलता, क्षमतायां च बलं दत्तं भविष्यति।
वित्तमन्त्री घोषितवान् आसीत्
व्याख्यातव्यं यत् वित्तमन्त्री निर्मला सीतारमणः अस्मिन् वर्षे स्वस्य बजटभाषणे स्वस्य दण्डस्य वा जमानतस्य वा राशिं दातुं असमर्थानाम् दरिद्राणां कैदिनां कृते आर्थिकसहायतां दातुं घोषितवती आसीत्।
अण्डर ट्रायल कैदीनां कृते कृतानि अनेकानि पदानि
गृहमन्त्रालयेन उक्तं यत् कारागारेषु निरस्तविचाराणां समस्यायाः समाधानार्थं सर्वकारः अनेकानि पदानि गृह्णाति। अस्य अन्तर्गतं एकं घोषणा ‘दरिद्रबन्दीनां समर्थनम्’ इति । अन्येषु पदेषु आपराधिकप्रक्रियासंहितायां धारा ४३६ए इत्यस्य समावेशः, सीआरपीसी-मध्ये नूतनः अध्यायः XXIA ‘अनुवादस्य सौदाः’ च अन्तर्भवति ।
लाभाय सर्वकारः कार्यं कुर्वन् अस्ति
मन्त्रालयेन उक्तं यत् विविधस्तरस्य विधिसेवाप्राधिकरणद्वारा निर्धनकारागारिणां निःशुल्ककानूनीसहायता प्रदत्ता अस्ति। “अतः परं यत् बजटस्य लाभः समाजस्य सर्वेषु अभिप्रेतवर्गेषु भवति इति सुनिश्चित्य बजटस्य प्राथमिकतासु अन्यतमं मार्गदर्शकाः ‘सप्तर्षिणः’ अन्तिममाइलपर्यन्तं प्रसारयन्ति” इति सः अवदत्।
जेलः आपराधिकन्यायव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति ।
वक्तव्ये उक्तं यत् कारागाराः आपराधिकन्यायव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति तथा च कानूनस्य शासनस्य निर्वाहार्थं महत्त्वपूर्णां भूमिकां निर्वहति तथा च गृहमन्त्रालयः समये समये निर्गतानाम् विभिन्नपरामर्शदातृणां माध्यमेन राज्यसर्वकारैः सह महत्त्वपूर्णमार्गदर्शिकाः साझां करोति।पूर्वं भवति स्म . मन्त्रालयेन उक्तं यत् कारागारेषु सुरक्षामूलसंरचनानां वर्धनार्थं आधुनिकीकरणाय च राज्यसर्वकारेभ्यः आर्थिकसहायतां अपि मन्त्रालयः प्रदाति।