
नव देहली। प्रवर्तननिदेशालयेन शुक्रवासरे बहुअरब सट्टेबाजी रैकेट्स म्बद्धे धनशोधनप्रकरणे बुकी हवाला सञ्चालकं अनिल जयसिंहनी इत्येतत् गृहीतम्। प्रवर्तननिदेशालयस्य अहमदाबाद-एककेन सः गृहीतः । अनिल जैसिंहनी इत्यस्य पुत्री अनीक्षा अपि अद्यैव गृहीता।
प्रवर्तननिदेशालयेन शुक्रवासरे बहुअरब सट्टेबाजी रैकेट्सम्बद्धे धनशोधनप्रकरणे बुकी हवाला सञ्चालकं अनिल जयसिंहनी इत्येतत् गृहीतम्। कृपया बताओ कि अनिल जैसिंहनी को प्रवर्तन निदेशालय के अहमदाबाद इकाई द्वारा गिरफ्तार किया गया है।
अनिल जैसिंहनी इत्यस्य पुत्री अनीक्षा अद्यैव महाराष्ट्रस्य उपसीएम देवेन्द्र फडणवीसस्य पत्न्याः रंगदारी, ब्लैकमेल इत्यस्य आरोपेण गृहीता अस्ति।
ईडी २०१५ तमे वर्षे धनशोधनप्रकरणस्य सन्दर्भे अहमदाबादन्यायालयेन जयसिंहनीविरुद्धं पूर्वं जारीकृतस्य खुले गैर-जमाननीय-वारण्टस्य आधारेण कार्यं कुर्वन् आसीत् यस्मिन् कथितरूपेण केन्द्रीय एजेन्सी द्वारा जाँचं क्रियमाणेषु आईपीएल-क्रीडासु संलग्नता आसीत् ।सट्टेबाजीयां सम्बद्धः आसीत्
अनिलजयसिंहनीविरुद्धे द्विदर्जनाधिकाः प्रकरणाः पञ्जीकृताः इति कृपया सूचयन्तु। प्रवर्तननिदेशालयेन प्रथमवारं प्रायः ६ वर्षपूर्वं तस्य विरुद्धं प्रकरणं पञ्जीकृतम् आसीत् । आरोपः अस्ति यत् अमृता अनीक्षस्य पितरं अनिल जैसिंहनी इत्यस्य विरुद्धं पञ्जीकृतेषु अनेकेषु प्रकरणेषु उद्धारं कर्तुं न अस्वीकृतवती, ततः तस्मात् धनं ग्रहीतुं प्रयत्नं कृतवती
ईडी-संस्थायाः अहमदाबाद-कार्यालयेन शुक्रवासरे मुम्बई नगरस्य न्यायालयं प्रोडक्शन वारण्ट् सहितं स्थानान्तरितम्, जैसिंहनी-इत्यस्य निग्रहे च गृहीतम्। अन्वेषणसंस्थायाः धनशोधननिवारणकानूनस्य (PMLA) प्रावधानानाम् अन्तर्गतं तस्य अभिरक्षणं याचितम् ।
ईडी पूर्वं अहमदाबादन्यायालयेन जयसिंहनीविरुद्धं निर्गतस्य गैर-जमानत-वारण्टस्य आधारेण कार्यं कुर्वन् आसीत् । आईपीएल-क्रीडासु कथितसट्टेबाजीविषये अन्वेषणस्य सन्दर्भे २०१५ तमे वर्षे एतत् वारण्ट् जारीकृतम् आसीत् । केन्द्रीयसंस्था अस्य विषयस्य अन्वेषणं कुर्वती अस्ति।
शुक्रवासरे जैसिंहनी इत्यस्य निग्रहे ग्रहणं कृत्वा एजन्सी अस्मिन् प्रकरणे तस्य वक्तव्यस्य अभिलेखनं कुर्वती इति विश्वासः अस्ति। अद्यैव जयसिंहनी मद्यस्य अवैधव्यापारस्य कथिते प्रकरणे मध्यप्रदेशपुलिसद्वारा अपि निरुद्धा आसीत्।
पिता-पुत्री-युगलेन एकं षड्यंत्रं कृतम् इति आरोपः अस्ति यत्र अनिक्षः अमृता फडणवीसः सह मैत्रीपूर्णं सम्बन्धं कृतवान् ततः अमृतायाः पतिः जनसेवकः ( उपमुख्यमन्त्री ). अनिक्षः अमृता फडणवीसः एककोटिरूप्यकेन घूसं दातुं प्रयतते स्म ।
दक्षिणमुम्बईनगरस्य मालाबारहिल् पुलिस स्टेशनेन २० फरवरी दिनाङ्के अनिलजयसिंहनी-अनीक्षयोः विरुद्धं प्राथमिकी रजिस्ट्रीकृता आसीत् यत् ते केचन श्रव्य-वीडियो-क्लिप्-पत्राणि सार्वजनिकं कर्तुं धमकीम् अददात् यस्मिन् अमृता फडणवीस् अनीक्षायाः लाभं गृहीत्वा कथितरूपेण दृश्यते।