
नव देहली। परिशिष्टवेदना कथं निवारयितुं शक्यते : परिशिष्टवेदना रोगी बहु कष्टं जनयितुं शक्नोति। अस्य रोगस्य परिहाराय एतान् आहारान् खादन् सावधानः भवेत् ।
अन्नं न पच्यते चेत् उदरवेदना सामान्यम् । परन्तु यदि भवतः उदरस्य तीव्रवेदना भवति तर्हि एपेण्डिसाइटिसः भवितुम् अर्हति। अस्मिन् निरन्तरं शूलवेदना उत्पद्यते, यस्याः चिकित्सायाम् शल्यक्रिया क्रियते । परिशिष्टवेदनायाः परिहाराय भवन्तः केचन वस्तूनि अतीव सावधानीपूर्वकं खादितव्याः ।
परिशिष्टवेदनायाः लक्षणम् : परिशिष्टं बृहदान्त्रस्य अत्यन्तं दक्षिणान्ते भवति । तस्मिन् शोफस्य कारणेन उदरवेदना, उदरेण, भूखस्य हानिः च भवितुं शक्नोति । एकस्याः प्रतिवेदनस्य अनुसारं १० तः ३० वर्षाणां मध्ये एषा समस्या अधिका भवति । यदि भवान् एतत् परिहरितुम् इच्छति तर्हि अवश्यमेव कानिचन वस्तूनि सावधानतया खादतु।
फलानां मध्ये
नारङ्ग, खरबूजा, पिप्पली, द्राक्षा इत्यादिषु लघुकेन्द्राणि दृश्यन्ते । यत् परिशिष्टे शोथं जनयितुं शक्नोति। एकःशोधस्य अनुसारं एतेषां फलानां बीजानि चर्वणं विना निगलनेन एपेण्डिसाइटिसः भवितुम् अर्हति ।
उच्चवसायुक्तानि आहारपदार्थानि
उच्चवसायुक्तानि आहारपदार्थानि खादित्वा अपि एषः रोगः भवितुम् अर्हति । उच्चवसायुक्तानि आहारपदार्थानि पाचनं दूषयन्ति, कब्जं च जनयन्ति । एषा समस्या परिशिष्टस्य शोथं जनयितुं शक्नोति, शल्यक्रियायाः आवश्यकता अपि भवितुम् अर्हति ।
दुग्धजन्यपदार्थाः
दुग्धजन्यपदार्थाः क्षीरपनीरादिभक्षणेन अपि परिशिष्टशोथः भवितुम् अर्हति । केषुचित् संशोधनेषु अवलोकितं यत् एतेषां वस्तूनाम् कारणेन लैक्टोज-असहिष्णुता भवितुम् अर्हति, येन कब्जः भवितुम् अर्हति । अत एव यदि दुग्धजन्यपदार्थानाम् सेवनानन्तरं भवतः उदरवेदना भवति तर्हि अवश्यमेव वैद्यं पश्यन्तु।
मधुरम्
उच्चग्लाइसेमिकसूचकाङ्कः, मधुराणि खाद्यानि च रक्तशर्करायाः वृद्धिं कुर्वन्ति । यस्य कारणात् इन्सुलिनस्य त्वरितता भवति। एषः हार्मोनः परिशिष्टे शोथं जनयितुं शक्नोति, संक्रमणस्य जोखिमं अपि वर्धयितुं शक्नोति । अत एव एतानि वस्तूनि अतिशयेन न सेवन्तु।
अस्वीकरणम् : अयं लेखः केवलं सामान्यसूचनार्थम् अस्ति । न कश्चित् प्रकारेण कस्यचित् औषधस्य चिकित्सायाः वा विकल्पः भवितुम् अर्हति । अधिकविवरणार्थं सर्वदा चिकित्सकस्य परामर्शं कुर्वन्तु।