
-रमेश: शर्मा
भारतीय इतिहासे काश्चन घटनाः सन्ति ये पठित्वा अस्माकं नेत्रेषु अश्रुपातं कुर्वन्ति। ये जनाः अस्मान् स्वतन्त्रतां कर्तुं स्वप्राणान् त्यागयन्ति स्म, स्वातन्त्र्यस्य अनन्तरम् अपि, आङ्ग्लानां अमानवीय-यातनायाः अनन्तरम् अपि तेषां कथं व्यवहारः अभवत्। तेषु एकः प्रसिद्धः क्रान्तिकारी बटुकेश्वरदत्तः अस्ति । येषां स्वातन्त्र्यानन्तरं अपि आजीविकायाः कृते भृशं संघर्षः कर्तव्यः आसीत् । कदाचित् सः स्वपरिवारस्य संचालनाय मार्गदर्शकः अभवत्, कदाचित् सिगरेट्-कम्पनीयाः एजेण्ट च अभवत् । सीमा तदा प्राप्ता यदा पटनाग्राहकः स्वातन्त्र्यसेनानी इति प्रमाणपत्रं याचितवान्।
सुप्रसिद्धः क्रान्तिकारी बटुकेश्वरदत्तः १८ नवम्बर् १९१० तमे वर्षे बङ्गालस्य बर्धामनमण्डले जन्म प्राप्नोत् । बाल्यकालात् एव तस्य राष्ट्रसंस्कृतेः प्रति प्रेम आसीत्, एतत् भावः सः स्वपरिवारात् उत्तराधिकारं प्राप्तवान् । तस्य अनेकानि नामानि आसन्। बटुकेश्वरदत्त इत्येतदतिरिक्तं मोहनः, बाटुः च तस्य बाल्यकालस्य नाम आसीत् । पिता बिहारी दत्तः समाजसेवायाः सह सम्बद्धः आसीत्, माता कामिणी देवी पारम्परिकगृहिणी आसीत् । बटुकेश्वरः यदा अतितरुणः आसीत् तदा परिवारः कानपुरं गतवान् । अत एव तस्य बाल्यकालः कानपुरे एव व्यतीतः।
यदा सः उच्चविद्यालये अध्ययनं कुर्वन् आसीत् तदा सः क्रान्तिकारीक्रियाकलापैः सम्बद्धैः सुरेन्द्रनाथपाण्डेयैः विजयकुमारसिन्हाभिः च सम्पर्कं प्राप्तवान् । सः च क्रान्तिकारीकार्येषु प्रवृत्तः अभवत् । प्रथमं, कुटुम्बस्य पृष्ठभूमिः भारतीयसमाजस्य परम्परायाश्च सम्बन्धी आसीत्, द्वितीयं च बाल्यकाले एकया घटनायाः कारणात् तेषां आङ्ग्लविरुद्धं कृतम् आसीत् ।
एषा घटना कानपुर-नगरस्य मॉल-रोड्-नगरस्य आसीत् । अस्मिन् मार्गे आङ्ग्ल-हवालदारः एकं निर्दोषं बालकं दुर्घटितवान् यतः सः तस्मिन् मार्गे गतः यत्र भारतीयानां गमनं न भवति स्म । एषा घटना बटुकेश्वरदत्तं दुर्बलतया कम्पितवती, यदा क्रान्तिकारी-आन्दोलने सम्मिलितुं अवसरः प्राप्तः तदा सः उत्साहेन सक्रियः अभवत् ।
तेषु दिनेषु कानपुरं क्रान्तिस्य प्रमुखं केन्द्रम् आसीत् तथा च “प्रताप” इति वृत्तपत्रं एतेषां क्रान्तिकारिणां सम्पर्ककेन्द्रम् आसीत् । कालान्तरे बटुकेश्वरदत्तः प्रतापस्य सम्पादकस्य सुरेशचन्द्रभट्टाचार्यस्य सम्पर्कं प्राप्तवान् तस्य माध्यमेन सः हिन्दुस्तानगणतन्त्रसङ्घस्य सदस्यः अभवत् तथा च अत्रैव सः प्रसिद्धेन क्रान्तिकारी भगतसिंहेन सह मित्रतां प्राप्तवान् । तथा १९२४ तमे वर्षे चन्द्रशेखर आजादेन सह मिलितवान् । काकोरी-प्रसङ्गानन्तरं कृतानां गृहीतानाम् कारणात् क्रान्तिकारिणः कानपुरतः इतः तत्र गतवन्तः ।
बटुकेश्वरदत्तः प्रथमं बिहारं गत्वा ततः कलकत्तां गतः । १९२७ तमे वर्षे हिन्दुस्तानगणतन्त्रसङ्घस्य नाम परिवर्त्य हिन्दुस्तानसमाजवादीगणतन्त्रसङ्घः इति । संघेन बटुकेश्वरदत्तस्य बम्बनिर्माणस्य प्रशिक्षणं कृतम् । तथा बटुकेश्वरदत्तः अतीव उत्तमं बन्सं निर्मातुं शिक्षितवान्। तत्कालस्य क्रान्तिकारी-आन्दोलने अधिकांशः बम्बः बटुकेश्वरदत्तः अथवा तेन प्रशिक्षितैः युवाभिः निर्मितः आसीत् । १९२९ तमे वर्षे विधानसभाबम्बप्रकरणे सरदारभगतसिंहेन सह सः कारागारं गतः । भगतसिंहस्य मृत्युदण्डः दत्तः, बटुकेश्वरः आजीवनकारावासः च दत्तः । सः प्रथमं आजीवनकारावासार्थं कालापाणीं प्रेषितः । ततः हजारीबागः, दिल्ली, बांकीपुरकारागारः च। कारागारे तस्य क्रूरयातनाः अभवन्, येन तस्य स्वास्थ्यस्य क्षयः आरब्धः । अस्य कारणात् १९३८ तमे वर्षे सः मुक्तः अभवत् ।
सः कस्यापि प्रकारस्य राजनैतिककार्य्ये भागं न गृह्णीयात् इति शर्तेन। बटुकेश्वरदत्तः लिखितरूपेण एतत् दत्तवान्, परन्तु जेलतः मुक्तः भूत्वा गान्धीजी इत्यस्य अहिंसा-आन्दोलने सम्मिलितः, १९४२ तमे वर्षे कारागारं गतः । आन्दोलनस्य समाप्तेः अनन्तरं सर्वे आन्दोलनकारिणः मुक्ताः परन्तु बटुकेश्वरदत्तः मुक्तः न अभवत्, सः १९४५ तमे वर्षे मुक्तः अभवत् । स्वातन्त्र्यानन्तरं विवाहं कृत्वा पटनानगरम् आगतः । अत्र सः आजीविकायाः कृते कठिनं संघर्षं कृतवान् । कदाचित् सः मार्गदर्शकः, कदाचित् सिगरेट्-कम्पनीयाः एजेण्ट च अभवत् । एतत् एव न, संग्राहकः तस्मै स्वातन्त्र्यसेनानी इति प्रमाणपत्रमपि याचितवान् ।
१९५८ तमे वर्षे प्रथमवारं सम्मानं प्राप्य विधानपरिषदः सदस्यत्वेन नामाङ्कितः, परन्तु शीघ्रमेव रोगः तं गृहीतवान् । बिहारतः दिल्लीं चिकित्सायै आनीतः। परन्तु रोगः अनुसरणं न त्यक्तवान्, सः १९६५ तमे वर्षे जुलै-मासस्य २० दिनाङ्के प्राणान् निःश्वसति स्म । शतशः नमस्काराः