
नव देहली। मस्तिष्कम् अस्माकं शरीरस्य महत्त्वपूर्णः भागः अस्ति । शरीरस्य सर्वेषु कार्येषु अस्य महती भूमिका भवति । एतादृशे परिस्थितौ वयं स्वमस्तिष्कस्य स्वास्थ्यस्य विशेषं पालनं कुर्मः, तत्सम्बद्धानां समस्यानां विषये च अवगताः भवेम इति महत्त्वपूर्णम् । मस्तिष्कस्य महत्त्वं जनान् अवगन्तुं उद्दिश्य प्रतिवर्षं जुलैमासस्य २२ दिनाङ्के विश्वमस्तिष्कदिवसः आचर्यते । तस्य इतिहासं ज्ञातव्यम्
मस्तिष्कम्: अस्माकं शरीरस्य महत्त्वपूर्णः भागः अस्ति । शरीरस्य सर्वेषु कार्येषु अस्य महती भूमिका भवति । एतादृशे परिस्थितौ वयं स्वमस्तिष्कस्य स्वास्थ्यस्य विशेषं पालनं कुर्मः, तत्सम्बद्धानां समस्यानां विषये च अवगताः भवेम इति महत्त्वपूर्णम् । मस्तिष्कस्य महत्त्वं जनान् अवगन्तुं उद्दिश्य प्रतिवर्षं जुलैमासस्य २२ दिनाङ्के विश्वमस्तिष्कदिवसः आचर्यते । तस्य इतिहासं ज्ञातव्यम्
नई दिल्ली, जीवनशैली डेस्क। विश्वमस्तिष्कदिवसः २०२३ : मस्तिष्कं मानवशरीरस्य जटिलतमं अङ्गम् अस्ति । अस्माकं सर्वेषां विचाराणां, भावनानां, कार्याणां च नियन्त्रणे अस्य महती भूमिका अस्ति । मस्तिष्कस्य एतत् महत्त्वं दृष्ट्वा प्रतिवर्षं २२ जुलै दिनाङ्के विश्वमस्तिष्कदिवसः आचर्यते । अस्य दिवसस्य उद्देश्यं मस्तिष्कस्वास्थ्यस्य, तंत्रिकाविकारस्य च विषये जागरूकताम् उत्थापयितुं वर्तते। सम्प्रति अस्माकं जीवनशैल्याः तीव्रगत्या परिवर्तनं भवति । सर्वेषां युगानां, सर्वेषां लिङ्गानां च जनाः विविधमस्तिष्कविकारस्य शिकाराः भवन्ति । एतादृशे परिस्थितौ मस्तिष्कस्वास्थ्यविकारविषये जनजागरूकतां वर्धयितुं अस्य दिवसस्य उद्देश्यम् अस्ति । अस्य दिवसस्य इतिहासः कः तस्य प्रयोजनं च ज्ञास्यामः-
विश्वमस्तिष्कदिवसः प्रतिवर्षं २२ जुलै दिनाङ्के वैश्विकरूपेण आचर्यते । अयं दिवसः न्यूरोलॉजिकल-स्थित्या प्रभावितानां व्यक्तिनां कृते शिक्षां, अनुसन्धानं, समर्थनं च प्रवर्धयति ।
१९५७ तमे वर्षे जुलैमासस्य: २२ दिनाङ्के विश्व तंत्रिकाविज्ञानसङ्घस्य (WFN) स्थापना अभवत् । तदनन्तरं २०१३ तमस्य वर्षस्य सितम्बर्-मासस्य २२ दिनाङ्के जनजागरण-वकालत-समित्या २२ जुलै-दिनाङ्कं “विश्वमस्तिष्कदिवसम्” इति आचरितुं सुझावः दत्तः । एतस्य सुझावस्य अनुसरणं कृत्वा २०१४ तमस्य वर्षस्य फेब्रुवरीमासे बोर्डेन अस्य विचारस्य विचारः कृतः ततः परं प्रतिवर्षं वार्षिकमहोत्सवरूपेण आचर्यते
अस्मिन् दिने विश्वस्य विभिन्नसरकारीनिजीसंस्थानां जनाः विविधक्रियाकलापद्वारा मस्तिष्कस्वास्थ्यस्य तत्सम्बद्धरोगाणां च विषये जागरूकतां जनयितुं उपक्रमं कुर्वन्ति। तदतिरिक्तं जनस्वास्थ्यसङ्गठनानि, गैरसरकारीसंस्थाः मस्तिष्कस्वास्थ्यविषये सूचनाप्रसारणे, तंत्रिकारोगनिवारणे च सहकार्यं कुर्वन्ति । तदतिरिक्तं सामाजिकमाध्यमाभियानानां, लोकसेवाघोषणानां, सूचनाप्रदसामग्रीणां च उपयोगेन विश्वमस्तिष्कदिवसस्य सन्देशः यथासंभवं अधिकाधिकजनानाम् कृते प्रसारितः भवति।
प्रतिवर्षम् अयं दिवसः विशेषविषयेण आचर्यते । अस्मिन् सन्दर्भे अस्मिन् वर्षे “मस्तिष्कस्वास्थ्यं विकलाङ्गता च: कञ्चित् पृष्ठतः न त्यजन्तु” इति विषयस्य विषये चर्चां विश्वमस्तिष्कदिवसस्य २०२३ कृते निर्धारितम् अस्ति।
अस्वीकरणम् : लेखे उल्लिखिताः सल्लाहाः सुझावाः च केवलं सामान्यसूचनाप्रयोजनार्थं सन्ति, ते व्यावसायिकचिकित्सापरामर्शरूपेण न ग्रहीतव्याः। यदि भवतः किमपि प्रश्नं चिन्ता वा अस्ति तर्हि सर्वदा चिकित्सकस्य परामर्शं कुर्वन्तु।