
नव देहली। विश्व यकृतशोथदिवसः प्रतिवर्षं २८ जुलै दिनाङ्के आचर्यते । worldhepatitisday.org इति पत्रिकायाः अनुसारं जनानां मध्ये वायरल् यकृतशोथस्य विषये जागरूकतां प्रसारयितुं अयं दिवसः आयोजितः अस्ति । २०२३ तमे वर्षे विश्व यकृतशोथदिवसः ‘अधुना वयं प्रतीक्षां न करिष्यामः’ इति आसीत् ।
यकृतशोथरोगः न केवलं प्रौढेषु अपितु बालकेषु अपि दृश्यते, परन्तु मातापितरः प्रायः तस्य अवहेलनां कुर्वन्ति, समये चिकित्सायाः अभावात् स्थितिः अधिका भवति यदि भवन्तः अपि अत्र उल्लिखितानि लक्षणानि स्वबाले पश्यन्ति तर्हि तान् उपेक्षितुं स्थाने शीघ्रमेव बालकं वैद्यस्य समीपं नेतुम् ।
यकृतशोथः सम्पूर्णे विश्वे बालकान् शीघ्रं प्रभावितं करोति । रोगनियन्त्रणनिवारणकेन्द्रस्य सम्मुखम् अस्य रोगस्य बहवः गम्भीराः प्रकरणाः आगच्छन्ति । प्रारम्भे यकृतशोथस्य लक्षणं मृदु भवति, तत्र उदरेण, ज्वरः च अन्तर्भवति । अस्य तीव्रलक्षणं पीतरोगः अपि अस्ति ।
बालकेषु यकृतशोथरोगः सामान्यः न भवति । विश्वस्वास्थ्यसङ्गठनस्य प्रतिवेदनानुसारं १ मासतः १६ वर्षपर्यन्तं बालकाः अस्य रोगस्य दुर्बलाः भवन्ति । एतत् तथ्यं आश्चर्यजनकं किन्तु अद्यापि विशेषज्ञाः बालकानां अस्य रोगस्य सटीकं कारणं ज्ञातुं न शक्तवन्तः । यतो हि बालेषु यकृतशोथस्य कारणम् अद्यापि न ज्ञायते, तस्मात् तस्य लक्षणं कालान्तरे ज्ञातुम् मातापितरौ विशेषज्ञाः उपदेशं ददति ।
यकृतशोथस्य तीव्रतराः प्रकरणाः दुर्लभाः एव दृश्यन्ते । बालकानां यकृतशोथः भवति चेत् क्रीडायाः वा मित्रैः सह वार्तालापस्य वा विद्यालयगमनस्य वा बहु चिन्ता न कर्तव्या । यदि बालस्य लक्षणं न सुधरति तर्हि बालरोगचिकित्सकेन सह नित्यं सम्पर्कः करणीयः । यदि बालस्य मूत्रं कृष्णवर्णं, मलं लघुवर्णं, पीतरोगस्य लक्षणं वा भवति तर्हि तत्क्षणमेव वैद्यं द्रष्टव्यम् । बालकानां यकृतशोथः भवति चेत् क्रीडायाः वा मित्रैः सह वार्तालापस्य वा विद्यालयगमनस्य वा बहु चिन्ता न कर्तव्या । यदि बालस्य लक्षणं न सुधरति तर्हि बालरोगचिकित्सकेन सह नित्यं सम्पर्कः करणीयः । यदि बालस्य मूत्रस्य वर्णः कृष्णवर्णः भवति, मलः लघुवर्णः भवति अथवा पीतरोगस्य लक्षणं दृश्यते तर्हि भवन्तः तत्क्षणमेव बालकं वैद्यं दर्शयन्तु
यकृतशोथस्य तीव्रतराः प्रकरणाः दुर्लभाः एव दृश्यन्ते । बालकानां यकृतशोथः भवति चेत् क्रीडायाः वा मित्रैः सह वार्तालापस्य वा विद्यालयगमनस्य वा बहु चिन्ता न कर्तव्या । यदि बालस्य लक्षणं न सुधरति तर्हि बालरोगचिकित्सकेन सह नित्यं सम्पर्कः करणीयः । यदि बालस्य मूत्रस्य वर्णः कृष्णवर्णः भवति, मलः लघुवर्णः भवति अथवा पीतरोगस्य लक्षणं दृश्यते तर्हि भवन्तः तत्क्षणमेव बालकं वैद्यं दर्शयन्तु
यकृतशोथस्य कारणं न ज्ञायते इति कारणतः अस्य रोगस्य निवारणं कथं करणीयम् इति वक्तुं कठिनं स्यात्, परन्तु एषः रोगः एडेनोवायरसस्य कारणेन भवति इति विशेषज्ञाः मन्यन्ते । शीतस्य, फ्लू-रोगस्य च परिहारः बहु दूरं गन्तुं शक्नोति । एतदतिरिक्तं हस्तस्य स्वच्छतायाः पालनं कुर्वन्तु, रोगीभ्यः दूरं तिष्ठन्तु।
यकृतशोथस्य प्रारम्भिकलक्षणं वमनं, उदरेण, ज्वरः, भूखस्य हानिः च सन्ति । यथा यथा यकृतशोथः प्रगच्छति तथा तथा कृष्णमूत्रं, लघुवर्णीयं मलम् इत्यादयः अन्ये लक्षणानि अपि दृश्यन्ते । अस्य तीव्रलक्षणं पीतरोगः यस्मिन् त्वक्वर्णः पीतः भवति, नेत्रवर्णः श्वेतवर्णः भवति ।