नव देहली। आहारः कथं खादितव्यः : आयुर्वेदेन सर्वेषां रोगानाम् उपचारः कृतः अस्ति तथा च स्वस्थः कथं स्थातव्यः इति अपि कथयति। अस्य ४ रहस्यैः सह दीर्घायुः प्राप्तुं शक्यते ।
सहस्रवर्षपूर्वं लिखितः आयुर्वेदः अद्यापि स्वस्थः भवितुं अतीव महत्त्वपूर्णः अस्ति । महर्षि चरकः आयुर्वेदस्य पिता इति कथ्यते, यः अनेकेषां रोगानाम् गृहं प्राकृतिकं च औषधं दत्तवान् । आयुर्वेदे अपि केचन मूलभूताः नियमाः निरूपिताः सन्ति, ये कालान्तरेण विस्मृताः सन्ति ।
आयुर्वेदस्य ४ गुप्तनियमाः स्वस्थतां स्थापयितुं साहाय्यं करिष्यन्ति, येन दीर्घायुः भवितुं शक्नोति। आयुर्वेदविशेषज्ञः डॉ. डिम्पल जङ्गरा इत्यनेन तेषां विषये सूचना दत्ता अस्ति। सः अवदत् यत् आयुर्वेदग्रन्थे किमपि अतिशयेन हानिकारकं वर्णितम् अस्ति। अत एव न अधिकं प्रसंस्कृतं भोजनं खादितव्यं न च कच्चानि शाकानि खादितव्यानि, कार्ब्स् मुक्ताः, तैलरहिताः, कीटो, पैलियो इत्यादीनि आहाराः स्वस्थाः इति मन्तव्याः।
फलानि एकान्ते खादन्तु वा त्यजन्तु वा। फलानि दुग्धजन्यपदार्थैः सह क्षीरदधिपनीरशाकधान्यदालैः सह न खादितव्यानि । केवलं स्थानीयं ऋतुफलं च खादन्तु। सम्यक् शोधयित्वा सम्यक् चर्वणं कुर्वन्तु। तेषां रसं तत्र कदापि न कृत्वा पिबन्तु।
कीटाः जीवाणुः च दूरीकर्तुं सर्वाणि शाकानि सम्यक् पचन्तु। भोजनात् पूर्वं क्वाथ्य, वाष्पं वा लघुपाकं वा कर्तुं शक्यते । यस्य कारणात् पाचन एन्जाइम्स् वर्धन्ते पाचनं च सुधरति। केचन शाकाः हल्केन पक्त्वा कैरोटीनॉयड्, फेरुलिक अम्लं च मुञ्चन्ति, येन कर्करोगेण सह युद्धं कर्तुं साहाय्यं भवति । सर्वाणि हरितपत्रशाकानि स्मूदी वा रसस्य स्थाने सूपरूपेण सेवनीयाः ।
धान्यानि, दालानि, फलानि, अण्डानि, बीजानि च पचने किञ्चित् गुरु भवन्ति । पाकस्य पूर्वं एकरात्रं जले अवश्यं सिक्तं कुर्वन्तु। परदिने उष्णप्रभावं, गैसं च दूरीकर्तुं सहायकं मसालाभिः सह पाकं कृत्वा एव खादन्तु ।
मांसं, समुद्रीभोजनं, अण्डं, दुग्धजन्यपदार्थाः इत्यादीनि पशुआधारितानि आहारपदार्थानि हार्मोनलप्रकृत्यानि सन्ति तथा च पशूनां अपि किञ्चित् जटिलं रोगं भवितुम् अर्हति । यदा वयं तेभ्यः प्राप्तं भोजनं मांसं वा खादामः तदा तेषां रोगः अपि प्राप्तुं शक्नुमः । एतेषां आहारानाम् अल्पं सेवनं कुर्वन्तु अथवा सम्भवं चेत् सम्पूर्णतया त्यजन्तु।