
चाणक्य नीति। आचार्य चाणक्यः भारतीय:-इतिहासस्य: महान् राजनेता:, शिक्षाविदः, दार्शनिकः च इति प्रसिद्धः अस्ति । तेन जीवनस्य अनेके महत्त्वपूर्णाः आदर्शाः विचाराः च प्रकाशिताः सन्ति । आचार्य चाणक्येन अपि पापविषये स्वमतानि उक्तानि, यानि यथा ।
प्रच्छन्नपापनं साक्षिनो महाभूतानि
आचार्य चाणक्येन: अस्मिन् श्लोके: उक्तं यत् गुप्तरूपेण कृतानां पापानां साक्षिणः पृथिवी:, जलं:, अग्निः, वायुः, आकाशः च पञ्च महातत्त्वानि: सन्ति। पापस्य प्रकटीकरणस्य कारणं पापस्य आत्मा, यस्मात् तस्य मुखेन वा कर्मणा वा तस्य पापं प्रकटितं भवति । तादृशे सति पापभयं नरः पापस्य स्थाने भवेत् ।
अस्मिन् श्लोके आचार्य चाणक्येन: उक्तं यत् पापः स्वयमेव पापं प्रकाशयति। अशान्तिः पापं कुर्वतः मनसि सदा तिष्ठति:। तस्य मनः तं बाधते एव, यस्मात् कारणात् सः स्वपापं प्रकाशयितुं बाध्यः भवति । परन्तु एषा स्थितिः तदा भवति यदा कश्चन पुरुषः मृत्युद्वारे स्थितः भवति। अत एव पुरुषः पापं वर्जयेत्।
आचार्य चाणक्यस्य: मते मनुष्यस्य मनसि यत् अस्ति तत् तस्य मुखात् एव भासते। पुरुषस्य: मनसः भावाः तस्य मुखस्य उपरि प्रकाशिताः भवन्ति। किं वक्तव्यं सामान्याः मनुष्याः देवाः अपि तान् गोपयितुं असमर्थाः। मनसः भावाः स्वयमेव मुखस्य उपरि दृश्यन्ते।
अस्वीकरणम्-‘अस्मिन् लेखे प्रदत्तानां सूचनानां/सामग्रीणां/गणनानां प्रामाणिकता वा विश्वसनीयता वा गारण्टी नास्ति।’ एषा सूचना विभिन्नमाध्यमेभ्यः/ज्योतिषीभ्यः/पंचाङ्गेभ्यः/प्रवचनेभ्यः/धार्मिकविश्वासेभ्यः/शास्त्रेभ्यः सूचनां संकलयित्वा भवद्भ्यः प्रेषिता अस्ति। अस्माकं उद्देश्यं केवलं सूचनां प्रसारयितुं वर्तते, पाठकाः उपयोक्तारः वा केवलं सूचनारूपेण एव गृह्णीयुः। एतदतिरिक्तं किमपि प्रकारेण तस्य उपयोगस्य उत्तरदायित्वं उपयोक्तुः पाठकस्य वा एव भविष्यति ।