
नव देहली। महाराष्ट्रे: इन्फ्लूएन्जा: एच् ३ एन् २ इत्यस्य प्रकरणाः अतीव तीव्रगत्या वर्धन्ते इति वैद्याः वदन्ति । यद्यपि एतावता ज्ञाताः मृत्योः अपवादरूपेण अधिकाः न सन्ति। महाराष्ट्रे जुलैमासे फ्लूरोगस्य: सकारात्मकतायाः दरः १९% यावत् अभवत्, यत् एप्रिल-मे-मासेषु क्रमशः ६% आसीत् । महाराष्ट्रस्य: जनस्वास्थ्यविभागस्य अनुसारं जनवरीमासादारभ्य प्रयोगशालायां १५४० प्रकरणाः इन्फ्लूएन्जा-रोगस्य पुष्टिः अभवन्, येषु प्रायः ९०० प्रकरणाः एच्.३.एन्.२ इति।
मुम्बई: कोरोनामहामारी: अद्यापि पूर्णतया न समाप्तवती। अधुना अपि विश्वस्य अनेकेषु देशेषु कोरोना-रोगस्य भिन्न-भिन्न-विविध-रोगिणः अग्रे आगच्छन्ति । परन्तु कोरोनावायरस इव महामारीयाः अनन्तरं अधुना ऋतुरोगाः विशेषतः इन्फ्लूएन्जा तस्य भिन्नाः च प्रकाराः अपि द्रुतगत्या जनान् व्याप्नुवन्ति। वर्षाऋतौ इन्फ्लूएन्जा एच् ३ एन् २ इत्यस्य प्रकरणाः वर्धन्ते ।
इन्फ्लूएन्जा ए उपप्रकारस्य H3N2 इत्यस्य प्रकरणाः अपि हाले एव द्वौ वायरसौ – H1N1 (swine flu) तथा SARS-CoV2 इत्येतत् अतिक्रान्तवन्तः । तस्मिन् एव काले अधुना देशे: सर्वत्र इन्फ्लूएन्जा बी उपप्रकारस्य विक्टोरिया इत्यस्य प्रकरणाः आगन्तुं आरब्धाः, यस्य कारणात् तस्य प्रकरणाः वर्धन्ते । महाराष्ट्रे इन्फ्लूएन्जा एच् ३ एन् २ इत्यस्य परीक्षणार्थं गृहीतानाम् ९५ प्रतिशतं नमूनानां सकारात्मकं बहिः आगच्छति, यत् अद्यापि महती चिन्ताजनकं विषयम् अस्ति।
प्रयोगशालाभ्यः, चिकित्सालयेभ्यः च एकत्रितानि आँकडानि दर्शयन्ति यत् राज्ये अधिकांशेषु आस्पतेषु स्थापितेषु रोगिषु एच् ३ एन् २ इति सामान्यरूपम् अस्ति । शनिवासरपर्यन्तं महाराष्ट्रे सर्वकारीयचिकित्सालयेषु प्रायः १०० फ्लूरोगिणः प्रवेशिताः आसन्।
वैद्याः तु वदन्ति यत् एतावता ज्ञाताः मृत्योः अपवादरूपेण अधिकाः न सन्ति । परन्तु प्रकरणाः तीव्रगत्या वर्धन्ते। महाराष्ट्रे जुलैमासे फ्लू-रोगस्य सकारात्मकतायाः दरः १९% यावत् अभवत्, यत् एप्रिल-मे-मासेषु क्रमशः ६% आसीत् । महाराष्ट्रस्य जनस्वास्थ्यविभागस्य अनुसारं जनवरीमासादारभ्य प्रयोगशालायां १५४० प्रकरणाः इन्फ्लूएन्जा-रोगस्य पुष्टिः अभवन्, येषु प्रायः ९०० प्रकरणाः एच्.३.एन्.२ इति।
राज्ये एच् ३ एन २ इन्फ्लूएन्जा:-प्रकरणानाम् सकारात्मकतायाः दरः १९ प्रतिशतं भवति इति कारणतः पुणेनगरस्य: राष्ट्रिय-वायरोलॉजी-संस्थायाः इन्फ्लूएन्जा-समूहस्य प्रमुखा डॉ. वर्षा पोटदारः अवदत् यत् अस्मिन् ऋतौ निःसंदेहं एषः प्रबलः वायरस-प्रकारः अस्ति एनआईवी देशस्य ३२-प्रयोगशालाजालस्य भागः अस्ति यत् इन्फ्लूएन्जा-वायरसस्य निरीक्षणं, अध्ययनं च करोति । तेषां मते एच् ३ एन् २ इत्यस्य उच्चप्रसारः जनसंख्याप्रतिरक्षारूपरेखायाः सह सम्बद्धः भवितुम् अर्हति ।
सः दर्शितवान् यत् जनसङ्ख्यायाः बृहत् भागः पूर्वमेव Covid-19-संक्रमितः अस्ति, तस्य विरुद्धं टीकाकरणं च कृतवान्, यदा H1N1 गतवर्षे प्रचलति स्म। इन्फ्लूएन्जा-वायरसः ए (H1N1, H3N2), B (उपवंशजः यामागाटा, विक्टोरिया), सी, डी च इति पृथक् कर्तुं शक्यते । यद्यपि इन्फ्लूएन्जा ए तथा बी इत्येतयोः द्वयोः अपि प्रकोपस्य ऋतुकाले च महामारीनां उत्तरदायी भवति तथापि इन्फ्लूएन्जा ए वायरसाः एव महामारीक्षमतायुक्ताः सन्ति । विशेषज्ञाः वदन्ति यत् २०२० तमे वर्षे कोविड्-महामारीयाः आरम्भात् आरभ्य विश्वे इन्फ्लूएन्जा-वायरसस्य प्रसारणे परिवर्तनं जातम् ।
मुम्बईनगरस्य: केईएम-अस्पताले यत्र सूक्ष्मजीवविज्ञानविभागः इन्फ्लूएन्जा-नमूनानां परीक्षणं कुर्वन् अस्ति । एतेषां सर्वेषां नमूनानां अन्वेषणे ९५ प्रतिशतं यावत् एच्३एन२ सकारात्मकं, ५ प्रतिशतं यावत् उपवंशस्य विक्टोरिया च सकारात्मकं दृश्यते । सूक्ष्मजीवविज्ञानविभागस्य डॉ. इत्यनेन उक्तं यत् एच् ३ एन् २ इति गत नवम्बरमासे ज्ञातम्, यदा तु विक्टोरिया उपप्रकारः अस्मिन् वर्षे फरवरीमासे एव ज्ञातः। सः अवदत् यत् रोचकं वस्तु अस्ति यत् कोविड्-१९ सकारात्मकनमूनानि तुल्यकालिकरूपेण न्यूनानि सन्ति। अपि च H1N1 इत्यस्य प्रकरणाः अपि न्यूनाः सन्ति ।
एच् ३ एन् २ इत्यनेन अन्येषु विषाणुषु आधिपत्यं कृतं चेदपि एतत् विनाशं कर्तुं न शक्तवान् इति वैद्याः वदन्ति । संक्रामकरोगविशेषज्ञः अवदत् यत् अन्येषां केषाञ्चन रोगानाम् कतिपयान् जनान् विहाय, ये जटिलतायाः सामना कर्तुं शक्नुवन्ति, अधिकांशः रोगिणः स्वस्थाः भवन्ति। एकः वरिष्ठः सूक्ष्मजीवविज्ञानी अवदत् यत् विषाणुः चक्रीयः भवति तथा च जनसंख्यायां रोगप्रतिरोधकशक्तिः न्यूनीभवति एव पृष्ठपीठकेषु एकः शीर्षस्थाने उत्तिष्ठति। सः अवदत् यत् अग्रे स्थातुं एकमात्रः प्रभावी उपायः टीकाकरणम् एव।