
गाजियाबाद: सरकारी-अस्पतालेषु आगच्छन्तीनां गर्भिणीनां कृते अधुना निजी-अल्ट्रासाउण्ड्:-केन्द्रेषु अपि निःशुल्क-परीक्षायाः सुविधा भविष्यति। अस्य कृते मण्डले सर्वकारीयस्तरात् ३६ निजी अल्ट्रासाउण्ड् केन्द्राणि चिह्नितानि सन्ति, येषु २९ केन्द्राणि अनुमोदितानि सन्ति। ७ केन्द्राणि सर्वकारस्य अनुमोदनस्य प्रतीक्षां कुर्वन्ति। अस्याः प्रणाल्याः प्रवर्तनेन अल्ट्रासाउण्ड्-यन्त्रस्य भङ्गस्य वा अन्यस्य बहानानां कारणेन गर्भिणीभ्यः सर्वकारीय-चिकित्सालयेषु अल्ट्रासाउण्ड्-परीक्षायाः प्रतीक्षा न कर्तव्या भविष्यति
मण्डलस्य सर्वकारीय-अस्पतालेषु महिला-अस्पतालं, संयुक्त-अस्पतालं संजयनगरं, लोनी च सहितं सर्वेषु सीएचसीषु अल्ट्रासाउण्ड्-सुविधा उपलब्धा अस्ति । तदपि गर्भिणीभिः अल्ट्रासाउण्ड्-परीक्षायै सप्ताहं प्रतीक्षितव्यम् । महिलानां शीघ्रपरीक्षां कर्तुं निजीकेन्द्रेषु गन्तव्यम् अस्ति। एतदर्थं तेषां शुल्कं दातव्यम् अस्ति। अधुना प्रधानमन्त्रिसुरक्षितमातृत्व-अभियानस्य अन्तर्गतं गर्भवतीनां कृते सर्वकारीयस्तरतः ई-फॉर्म-वाउचरस्य व्यवस्था कृता अस्ति। अस्याः व्यवस्थायाः अन्तर्गतं मण्डले २९ निजी अल्ट्रासाउण्ड् केन्द्राणि योजनायां समाविष्टानि सन्ति । एतेषु केन्द्रेषु गर्भवतीः ई-वाउचरद्वारा अल्ट्रासाउण्ड् परीक्षणं कर्तुं शक्नुवन्ति।
पीसीएनडीटी इत्यस्य नोडल प्रभारी डॉ. चरणसिंह इत्यनेन उक्तं यत् अल्ट्रासाउण्ड् कृते एनएबीएल मान्यताप्राप्तनिदानकेन्द्रेभ्यः ३०० रुप्यकाणि अन्यकेन्द्रेभ्यः ई-रूप्यकवाउचरद्वारा २५५ रुप्यकाणि च प्रदत्तानि भविष्यन्ति। यत्र सीएचसी-स्थले अल्ट्रासाउण्ड्-सुविधा बन्दं भवति तत्र महिलाभ्यः वाउचर-प्रदानं भविष्यति, येन ते निजी-प्रयोगशालासु गत्वा निःशुल्क-अल्ट्रासाउण्ड्-परीक्षां कर्तुं शक्नुवन्ति |. यदि केनचित् कारणेन महिलानां चिकित्सालये गर्भिणीनां अल्ट्रासाउण्ड् सम्भवं नास्ति तर्हि तेभ्यः ई-फॉर्म वाउचरम् अपि दत्तं भविष्यति। एतेन सह योजनायां समाविष्टानां सर्वेषां निज-अल्ट्रासाउण्ड्-केन्द्राणां सूचीं सर्वेषु सीएचसी-महिला-अस्पतालेषु तेषां पतेः सह चिह्निता भविष्यति। अस्य कारणात् गर्भिणीनां स्वक्षेत्रे अल्ट्रासाउण्ड्-केन्द्रं प्राप्तुं कष्टं न भवति ।
प्रतिदिनं ५०० तः अधिकानां रोगिणां अल्ट्रासाउण्ड् परीक्षणं मण्डलस्य सर्वकारीयचिकित्सालयेषु निर्धारितं भवति। रोगिणां दीर्घपङ्क्तिकारणात् सप्ताहं यावत् अल्ट्रासाउण्ड्-परीक्षायाः प्रतीक्षा कर्तव्या भवति । जिला एमएमजी-अस्पताले प्रतिदिनं ५० तः ६० रोगिणां परीक्षणं भवति, परन्तु एकस्मिन् दिने केवलं २५ तः ३० रोगिणां परीक्षणं भवति । महिलाचिकित्सालये अपि ७० तः ८० गर्भिणीभ्यः प्रतिदिनं अल्ट्रासाउण्ड् परीक्षणं निर्धारितं भवति, परन्तु प्रतिदिनं क्रियमाणानां परीक्षणानां संख्या २५ तः ३० पर्यन्तं भवति । यस्मात् कारणात् एतेषु चिकित्सालयेषु एकसप्ताहपर्यन्तं प्रतीक्षाकालः अवशिष्यते। एतस्य अतिरिक्तं सर्वेषु सीएचसीषु, ब्लॉकस्तरीयपीएचसीषु च प्रतिदिनं २०० तः २५० अल्ट्रासाउण्ड् परीक्षणं लिख्यते ।
प्रायः वैद्याः सर्वकारीयचिकित्सालयेषु अल्ट्रासाउण्ड्-यन्त्राणां दोषपूर्णानां कारणात् गर्भिणीः निदानकेन्द्रं प्रति निर्दिशन्ति । अस्मिन् काले ते बहुवारं आरोपं कुर्वन्ति स्म यत् वैद्याः मनसा निदानकेन्द्रं निर्णीय रोगी प्रेषयन्ति, यस्मिन् तेषां सहमतिः अपि भवितुम् अर्हति एतादृशानां आरोपानाम् परिहाराय सर्वकारस्य निर्देशानुसारं स्थानीयस्वास्थ्यविभागे २९ अल्ट्रासाउण्ड्-केन्द्राणि स्थापितानि सन्ति । यत्र चिकित्सालयात् निर्दिष्टाः महिलाः निःशुल्कं अल्ट्रासाउण्ड् परीक्षां कर्तुं शक्नुवन्ति। पश्चात् तस्य केन्द्रस्य वेतनं स्वास्थ्यविभागेन भविष्यति।