
नव देहली। गदर २ इत्यस्य ब्लाकबस्टर-चलच्चित्रस्य अनन्तरं सनी देओल्: इति चलच्चित्रं निरन्तरं शीर्षकपत्रेषु वर्तते । अधुना एव सन्नी देओल् इत्यस्य बैंकऋणं अस्ति इति वार्ता आसीत् । अधुना निर्माता सुनीलदर्शनस्य सन्नी देओलस्य: च धनव्यवहारप्रकरणं पुनः शीर्षकपत्रेषु अस्ति। सुनीलः सन्नी इत्यनेन सह लूटेरा, इण्टेकाम्, अजय इत्यादिषु चलच्चित्रेषु कार्यं कृतवान् अस्ति । सुनीलस्य आरोपः अस्ति यत् सन्नी देओल् इत्यनेन १९९६ तमे वर्षे तस्मात् प्रायः २ कोटिरूप्यकाणि गृहीताः, ये अद्यपर्यन्तं न प्रत्यागताः। अस्य कृते अपि सः प्रकरणं कृतवान् अस्ति ।
सुनीलदर्शनः पूर्वमेव अस्मिन् विषये अपि उक्तवान् अस्ति। अधुना गदर २ इत्यस्य महतीं अर्जनस्य अनन्तरं पुनः एषः विषयः उद्घाटितः अस्ति । दैनिकभास्करेण सह वार्तालापं कुर्वन् सुनीलदर्शनः अवदत् यत् १९९६ तमे वर्षे अजय इति चलच्चित्रस्य शूटिंग् अनन्तरं सन्नी देओलः तस्य साहाय्यं याचितवान् आसीत् । सः स्वकीयं अन्तर्राष्ट्रीयचलच्चित्रवितरणकम्पनीं उद्घाटयितुम् इच्छति इति उक्तवान् आसीत् । अजय इति चलच्चित्रस्य विदेशेषु वितरणस्य अधिकारः अपि सन्नी देओलः गृहीतवान् आसीत् । तदर्थं पूर्णं धनं दातुं अपि प्रतिज्ञातवान्।
सुनीलदर्शनः अपि वदति यत् सन्नी तस्मात् समयं याचितवान्, धनस्य व्यवस्थापनार्थं लण्डन्नगरं: गन्तव्यम् इति च अवदत्। तदनन्तरं मुद्रणस्य क्रयणस्य विषये चर्चां कृतवान्। कागदपत्रेषु अपि हस्ताक्षरं कुर्वन्तु। सुनीलः अवदत्, सन्नी इत्यस्य पुरुषः मुद्रणं ग्रहीतुं आगतः परन्तु धनं न आनयत्। अहं स्तब्धः अभवम्। सनी आहूय अवदत् यत् क्रिसमस-अवकाशेषु बैंकः बन्दः भविष्यति। सुनीलः विश्वासं कृत्वा मुद्रणं दत्तवान्।
सुनीलः कथयति यत् एतस्य अनन्तरं सन्नी देओलः स्वस्य यथार्थवर्णान् दर्शितवान्। सः कथयति यत् सः बहुमासान् यावत् सन्नी देओल् इत्यस्मात् धनं याचते स्म। सनी तं विभिन्ननगरेषु आह्वयति स्म । सुनीलः अवदत् यत् यदि सः सन्नी देओल् इत्यस्य सेट् मध्ये गतः स्यात् तर्हि सः बहानानि कृत्वा तत् परिहरति स्म।
तदनन्तरं सनी देओल् इत्यनेन उक्तं यत् सः चलच्चित्रस्य शूटिंग् करोति, तस्य निर्माणार्थं साहाय्यस्य आवश्यकता अस्ति। चलचित्रस्य समाप्तेः अनन्तरं सुनीलः दर्शनेन सह चलच्चित्रं करणस्य विषये कथितवान्, धनस्य समायोजनं केवलम् अस्मिन् एव भविष्यति इति च अवदत्। सुनीलः कथयति यत् न चलच्चित्रं निर्मितम् न च सनी धनं दत्तवती पुनः विश्वासः भग्नः अभवत्।
सुनीलः अवदत् यत् ४ वर्षाणि यावत् तं अनुसृत्य यदा सन्नी धनं न दत्तवान् तदा सः न्यायालयस्य साहाय्यं गृहीतवान्। सन्नी देओल् न्यायालये अवदत् यत् तस्य प्रतिदानार्थं धनं नास्ति। अतः सः सुनीलेन सह चलच्चित्रं कर्तुं शक्नोति। तदनन्तरमपि सः चलचित्रं न कृतवान्, किमपि बहानानि वा अन्यं वा कृत्वा स्थगयति स्म ।
सुनीलदर्शनः अवदत् यत् २७ वर्षाणि गतानि अद्य अपि सः धनार्थं न्यायालयस्य गोलानि करोति। सः अवदत्, तस्य धनदानस्य अभिप्रायः आरम्भादेव नासीत्। अस्माकं अस्तबलं १ कोटि ७७ लक्षं २५ सहस्ररूप्यकम् अस्ति। सुनीलदर्शनः अवदत्, सन्नी स्वस्य सम्पत्तिं कृत्वा जनानां धनं प्रतिदातुं विस्मरति। मम धनं अवश्यमेव प्राप्स्यामि इति नियमे मम विश्वासः अस्ति।