
श्रीलङ्का:-पाकिस्ता-देशयोः क्रियमाणे एशियाकप:-क्रीडायां अद्य भारतस्य: अभियानस्य आरम्भः भविष्यति । भारतं प्रथमे एव मेलने पाकिस्तानेन: सह स्पर्धां कुर्वन् अस्ति । चतुर्वर्षेभ्यः अनन्तरं भारतं एकदिवसीयरूपेण पाकिस्तानस्य: सामना कर्तुं गच्छति। विगतचतुर्वर्षेषु भारतीयक्रिकेटदलस्य: कप्तानत्वे, मध्यक्रमे, गेन्दबाजीक्षेत्रे: च बहु परिवर्तनं जातम् । तस्मिन् एव काले पाकिस्तानदलम् अपि वर्धितेन आत्मविश्वासेन भारतस्य आव्हानस्य सामना कर्तुं सज्जं दृश्यते।
अन्तिमवारं एकदिवसीयरूपेण द्वयोः दलयोः परस्परं सम्मुखीकरणं २०१९ तमस्य वर्षस्य विश्वकप-क्रीडायां: आसीत् । अस्मिन् मेलने रोहितशर्मा इत्यस्य तेजस्वी शतकस्य कारणात् भारतं पाकिस्तानं ८९ रनेन पराजितवान् । परन्तु २०२१ तमे वर्षे पाकिस्तानदेशः टी-२० विश्वकप:-क्रीडायां: किमपि कृतवान् यत् पूर्वं कदापि न अभवत् । प्रथमवारं विश्वकपक्रीडायां भारतं पराजयितुं पाकिस्तानदेशः सफलः अभवत् ।
अस्य क्रीडायाः अनन्तरम् अपि भारतीयक्रिकेट्दले: उत्थान-अवस्थाकालः आरब्धः । भारतेन: रोहितशर्मारूपेण: नूतनः कप्तानः प्राप्तः । विश्वकपस्य पूर्वमेव रोहितशर्मा अपि स्वस्य कप्तानत्वं सिद्धयितुं आव्हानं धारयति। यदि पाकिस्तानदेशः एशियाकप-क्रीडायां भारतं पराजयितुं सफलः भवति तर्हि आगामिमासे भवितुं शक्नुवन्तः क्रीडायां वर्धितसाहसेन क्षेत्रं प्रविशति। अतः भारतम् अस्मिन् मेलने कोऽपि शिलाखण्डं न त्यक्तुम् इच्छति, यत्किमपि मूल्येन पाकिस्तानं पराजयितुं प्रयतते।
२०१९ तमस्य वर्षस्य अनन्तरं टीम इण्डिया पूर्णतया परिवर्तितं दृश्यते। रोहितशर्मा इत्यनेन सह उद्घाटनस्य दायित्वं शुब्मनगिल् इत्यस्य हस्ते अस्ति। श्रेयस अय्यर्:, ईशान: किशन: च मध्यमक्रमे भविष्यन्ति। स्पिनस्य दायित्वं कुलदीपस्य उपरि एव तिष्ठति। शमी इत्यस्य अतिरिक्तं सिराजः द्रुतगतिक्रीडायां: बुमराहस्य: समर्थनाय अपि उपस्थितः अस्ति ।
पाकिस्तानदलम्: अपि नूतनकप्तानेन: सह क्षेत्रं गृह्णाति। बाबरस्य: कप्तानत्वे पाकिस्तानदलं: अधिकं सन्तुलितं दृश्यते। पाकिस्तानस्य फखरजमानस्य इमामस्य च रूपेण द्वौ इन्-फॉर्म ओपनरौ स्तः । तृतीयस्थाने बाबर आजमः निरन्तरं ठोसक्रीडकरूपेण उद्भवति। रिजवानः एंकरस्य भूमिकां कर्तुं निपुणः अभवत् ।
भारतस्य तुलने पाकिस्तानस्य बल्लेबाजीयां अधिका गभीरता दृश्यते। पाकिस्तानस्य: इफ्तिखार अहमदः, आघा सलमानः, शदाबखानः, मोहम्मदनवाजः च इति रूपेण चत्वारः सर्वाङ्गक्रीडकाः सन्ति । एतदतिरिक्तं शाहीन: आफ्रीदी:-नसीमशाहयोः अपि बृहत्-शॉट्-प्रहारस्य क्षमता अस्ति ।
पाकिस्तानस्य: द्रुतगन्दबाजी अपि अतीव प्रबलं दृश्यते। शाहीन आफ्रीदी:, नसीमशाहः, हरिस रौफः च त्रयः अपि द्रुतगन्दबाजाः सन्ति । रौफस्य १५० तः अधिकवेगेन कन्दुकं गेन्दबाजीं: कर्तुं क्षमता अस्ति । इण्डिया-दलस्य शीर्षक्रमस्य कृते शाहीनस्य आगच्छन्तानाम् कन्दुकानाम् सामना कर्तुं सुलभं न भविष्यति।