
नव देहली। प्रभासस्य सालारस्य स्थगनस्य वार्ता निरन्तरं प्लवति। प्रभासस्य चलच्चित्रं २०२३ तमस्य वर्षस्य सेप्टेम्बरमासे प्रदर्शितं भवति स्म, तस्य अग्रिम-बुकिंग् अपि आरब्धम् आसीत् । परन्तु ट्रेलर अपि अद्यापि न प्रकाशितम् अधुना स्थगनविषये चर्चा आरब्धा अस्ति। एतादृशे सति निर्मातारः प्रेक्षकाणां धनं अपि प्रत्यागन्तुं शक्नुवन्ति ।
शाहरुखखानस्य ‘जवान’-प्रचारस्य मध्ये प्रभासस्य ‘सालार’-चलच्चित्रस्य स्थगनस्य वार्ता बहिः आगच्छति। प्रशांतनीलस्य निर्देशने क्रियमाणं बृहत् बजटं ‘सलार’ २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २८ दिनाङ्के न विमोच्यते इति चर्चा वर्तते। अनुमानं क्रियते यत् ७ सितम्बर् दिनाङ्के प्रदर्शितस्य ‘जवान’ इत्यस्य उन्मादं दृष्ट्वा निर्मातारः प्रभासस्य चलच्चित्रं स्थगयितुं निश्चयं कृतवन्तः। स्वाभाविकं यत् यदि शाहरुख-नयन्तरस्य चलच्चित्रं चलति तर्हि सार्धमासद्वयं यावत् तूफानः न स्थगयिष्यति, एतादृशे परिस्थितौ प्रशांतनीलः सर्वथा किमपि जोखिमं ग्रहीतुं न इच्छति।
परन्तु अधुना समस्या अस्ति यत् निर्मातारः ‘सालार’ इत्यस्य अग्रिम-बुकिंग् उद्घाटितवन्तः आसन् । अमेरिकादेशस्य अनेकेषु भागेषु अपि अस्य चलच्चित्रस्य टिकटस्य सुप्रमाणं विक्रीतम् आसीत् । इदानीं एतादृशे परिस्थितौ यदि निर्मातृभिः वास्तवमेव ‘सालर’ स्थगयितुं निर्णयः कृतः अस्ति तर्हि तेषां प्रेक्षकाणां टिकटधनं प्रत्यागन्तुं भवितुमर्हति।
अमेरिकी-बक्स्-ऑफिस-मध्ये अग्रिम-बुकिंग्-करणेन ‘सालार्’-इत्यस्य प्रदर्शनं उत्तमं कृतम् । प्रायः १४.५ सहस्राणि टिकटानि विक्रीताः आसन् । मीडिया-सञ्चारमाध्यमेषु दावाः सन्ति यत् न केवलं ‘जवान’ अपितु ‘सालार’-चलच्चित्रस्य स्थगनस्य कारणं तस्य उत्तर-निर्माणकार्यम् अपि अस्ति । वस्तुतः अद्यापि चलच्चित्रस्य कार्यं लम्बितम् अस्ति अतः एव चलच्चित्रं २८ सेप्टेम्बर् दिनाङ्के न प्रदर्शितं भवति।
एकः प्रतिवेदनानुसारं सालारस्य स्थगनस्य पुष्टिः अभवत् । सूत्रेषु उक्तं यत् चलच्चित्रस्य कार्यं सम्पन्नं न जातम्। प्रशांतनीलः तस्य सम्पूर्णः दलः च निर्धारितविमोचनदिनपर्यन्तं तत् सम्पन्नं कर्तुं न शक्ष्यति। एतादृशे सति तस्य चलच्चित्रं स्थगितव्यं भविष्यति। एतदेव कारणं यत् निर्मातारः ट्रेलरस्य प्रक्षेपणार्थं समयं गृह्णन्ति।