
भारतीयदलस्य तारका द्रुतगदाबाजः जसप्रीतबुमराहः व्यक्तिगतकारणात् एशियाकपस्य मध्ये भारतं प्रत्यागतवान्। परन्तु सः सुपर-४ इत्यस्मिन् क्रीडन् दृश्यते। जसप्रीत बुमरहस्य सञ्जनगणेशस्य च गृहे सुखं प्राप्तम्। बुमराहः स्वस्य पितृत्वस्य वार्ता सामाजिकमाध्यमेषु साझां कृतवान् अस्ति।
जसप्रीत बुमरः – भारतीयदलस्य तारका द्रुतगदाबाजः जसप्रीतबुमराहः व्यक्तिगतकारणात् एशियाकपस्य मध्ये भारतं प्रत्यागतवान्। परन्तु सः सुपर-४ इत्यस्मिन् क्रीडन् दृश्यते। जसप्रीत बुमरहस्य सञ्जनगणेशस्य च गृहे सुखं प्राप्तम्। बुमराहः स्वस्य पितृत्वस्य वार्ता सामाजिकमाध्यमेषु साझां कृतवान् अस्ति।
जसप्रीत बुमराहः ट्वीट् कृत्वा लिखितवान् यत् अस्माकं लघुपरिवारः वर्धितः अस्ति, अस्माकं हृदयं च अस्माभिः कल्पितात् अधिकं पूर्णम् अस्ति। अद्य प्रातः वयं अस्माकं पुत्रस्य अंगद जसप्रीत बुमराहस्य स्वागतं कृतवन्तः। अस्माकं जीवनस्य अयं नूतनः अध्यायः यत् किमपि स्वेन सह आनयति तत् सर्वं वयं बहु प्रसन्नाः धन्याः च स्मः। तत् प्रतीक्षितुं न शक्नुमः। जसप्रीतः सञ्जना च । तदनन्तरं सः हृदयेन सह इमोजी स्थापितवान् अस्ति।
Our little family has grown & our hearts are fuller than we could ever imagine! This morning we welcomed our little boy, Angad Jasprit Bumrah into the world. We are over the moon and can’t wait for everything this new chapter of our lives brings with it ❤️ – Jasprit and Sanjana pic.twitter.com/j3RFOSpB8Q
— Jasprit Bumrah (@Jaspritbumrah93) September 4, 2023
जसप्रीत बुमराहः चोटकारणात् चिरकालं यावत् टीम इण्डियातः बहिः धावति स्म । ततः सः आयर्लैण्ड्-भ्रमणेन टीम इण्डिया-सङ्घस्य कृते फिट्-रूपेण प्रत्यागतवान्, उत्तम-गेन्दबाजी-क्रीडायाः माध्यमेन सर्वान् प्रभावितं कर्तुं सफलः अभवत् । तेषु २ मेलनेषु सः ४ विकेट् गृहीतवान् । तदनन्तरं सः एशियाकपस्य कृते भारतीयदलदले अपि स्थानं प्राप्तवान् । पाकिस्तानविरुद्धं गेन्दबाजीं कर्तुं तस्य अवसरः न प्राप्तः, परन्तु बल्लेबाजीयां सः निश्चितरूपेण १६ धावनाङ्कान् कृतवान् ।
जसप्रीतबुमराहः भारतस्य कृते त्रयोऽपि प्रारूपेषु क्रिकेट् क्रीडितः अस्ति । सः स्वयमेव टीम इण्डिया-सङ्घस्य कृते अनेकानि मेलनानि जित्वा अस्ति । यदा सः स्वताले भवति तदा सः कस्यापि बल्लेबाजी-आक्रमणस्य विदारणं कर्तुं शक्नोति । सः भारतस्य कृते ३० टेस्ट्-क्रीडासु १२८ विकेट्, ७३ एकदिवसीय-क्रीडासु १२१ विकेट्, ६२ टी-२०-क्रीडासु ७४ विकेट् च प्राप्तवान् ।