
नव देहली। एबट् इत्यस्य अम्लविरोधी डिजीन् जेल्: इत्यस्य विरुद्धं डीसीजीआई: इत्यनेन सल्लाहकारः अलर्टः जारीकृतः अस्ति । डीसीजीआई इत्यनेन सर्वेभ्यः वैद्येभ्यः आह यत् ते स्वरोगिभ्यः सावधानीपूर्वकं औषधं लिखन्तु, एबट् इत्यस्य अम्लविरोधी डिजीन् जेल् इत्यस्य उपयोगं त्यक्तुं जनान् वदन्तु। यदि ते अस्य औषधस्य पूरकं सेवन्ते तर्हि तेभ्यः यत्किमपि दुष्प्रभावं भवति तत् सूचयन्तु। अपि च भारतस्य औषधनियंत्रणमहामहासंस्थायाः (DCGI) थोकविक्रेतृभ्यः निर्देशः दत्तः यत् ते सक्रिय-शेल्फ-जीवनस्य अन्तः सुविधायां निर्मितस्य सर्वेषां बैच-सङ्ख्यानां सह प्रभावितं उत्पादं वितरणात् निष्कासयन्तु |.
डीसीजीआई: इत्यनेन वैद्याः उक्तं यत् ते उक्तस्य उत्पादस्य सेवनेन यत्किमपि एडीआर (प्रतिकूलं औषधप्रतिक्रिया) उत्पद्यते तस्य सूचनां दातुं स्वरोगिणः सावधानीपूर्वकं सल्लाहं दद्युः। नियामकेन सर्वेभ्यः राज्य/केन्द्रीयक्षेत्र/क्षेत्रीय-उपक्षेत्रीय-अधिकारिभ्यः निर्देशः दत्तः यत् ते अस्य औषधस्य गमनम्, विक्रयणं, वितरणं, विपण्यां भण्डारं च सख्तीपूर्वकं निरीक्षयन्तु, यदि उत्पादः विपण्यां अस्ति तर्हि नमूनानि गृह्णन्तु तथा च औषधानां अनुपालनं सुनिश्चितं कुर्वन्तु तथा प्रसाधन सामग्री अधिनियम एवं नियम।आवश्यक कार्यवाही करने के लिए भी निर्देश।
एबट् इत्यस्य प्रवक्ता इत्यस्मै अवदत् यत्, “भारते एबट् इत्यनेन स्वेच्छया अस्माकं गोवाकारखाने निर्मितं डिजीन् जेल् एण्टासिड् इत्येतत् स्वेच्छया पुनः आहूतम् अस्ति यत् स्वादस्य गन्धस्य च विषये व्यक्तिगतग्राहकशिकायतया। रोगी स्वास्थ्यचिन्तानां सूचनाः न प्राप्ताः। अस्मिन् सन्दर्भे Digene इत्यस्य अन्यरूपाः यथा गोल्यः, स्टिकपैक् च प्रभाविताः न भवन्ति तथा च अस्माकं अन्येषु उत्पादनस्थले निर्मितं Digene Gel अपि प्रभावितं न भवति। वर्तमानमागधां पूरयितुं अस्माकं सदैव पर्याप्तमात्रायां औषधं उपलब्धं भवति।
२०२३ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के एकस्याः शिकायतया एकः ग्राहकः अवदत् यत् डिजेन् जेल् मिण्ट् इत्यस्य स्वादस्य एकः शीशकः नियमितस्वादयुक्तः (मधुरः) तथा च विवर्णगुलाबीवर्णः अस्ति, यदा तु तस्यैव बैचस्य अन्यः शीशकः कटुस्वादयुक्तः, तीक्ष्णगन्धः च श्वेतवर्णीयः अस्ति .वर्णस्य आसीत्। तदनन्तरं एबट् इण्डिया लिमिटेड् इत्यनेन ११ अगस्त दिनाङ्के डीसीजीआई कार्यालये प्रश्नस्य उत्पादस्य स्वैच्छिकं पुनः आह्वानार्थं सूचितम्। कम्पनी स्वेच्छया ग्राहकेन चिह्नितस्य डिजीन मिन्ट् फ्लेवर बैचस्य तथा अन्येषां त्रीणां डिजीन जेल् ऑरेन्ज् स्वादानाम् उत्पादनं तथा गोवादेशे निर्मितस्य उत्पादस्य सर्वेषां रूपाणां उत्पादनं स्थगितवती अस्ति। ततः परं कम्पनी पुनः अगस्तमासस्य १८ दिनाङ्के डीसीजीआई-कार्यालयाय सर्वेषां स्वादानाम् (मिण्ट्, ऑरेन्ज, मिक्स फ्रूट् फ्लेवर) सर्वेषां बैच्-इत्यस्य पुनः आह्वानस्य विषये सूचितवती आसीत्, ये गोवा-देशे निर्मिताः सन्ति