
तमिलनाडु:सीएमस्टालिन:-पुत्रस्य उधयनिधिमहोदयस्य: सनातनधर्म-सम्बद्धस्य वक्तव्यस्य विषये विवादः न स्थगितः। एतस्मिन् समये स्वपक्षस्य डीएमके इत्यस्य अन्यः नेता ए. सनातनविरुद्धं अपि दुर्वचनानि अग्रे आगतानि सन्ति। एकः। राजा उधयनिधिस्य वचनस्य रक्षणं कृत्वा अद्यापि सनातनविरुद्धं” नम्रतां दर्शितवान् इति अवदत् । पूर्वकेन्द्रीयमन्त्री: उक्तवान् यत् सनातनस्य तुलना एच.आइ.वी., एड्स, कुष्ठादिभिः रोगैः सह कर्तव्या। तस्य वचने कोलाहलः अवश्यमेव भविष्यति। भवद्भ्यः वदामः यत् DMK विपक्षस्य INDIA गठबन्धनस्य भागः अस्ति तथा च MK Stalin तस्य सर्वेषु सभासु उपस्थितः अस्ति।
डी.एम.के.के स्थापना एम. करुणानिधिना” अभवत्, सः नास्तिकः आसीत् । तस्य परम्पराम् अनुसृत्य एम.के.स्टालिन् तस्य परिवारः च नास्तिकत्वेन दावान् कुर्वन्ति । परन्तु अधुना सनातनधर्मस्य उपरि एतादृशेन आक्रमणेन वादविवादः तीव्रः अभवत् । अस्मिन् विषये भाजपा आक्रामकः अस्ति, देशे सर्वत्र कोलाहलं जनयितुं शक्नोति। बुधवासरे मन्त्रिमण्डलस्य सत्रे स्वयं पीएम नरेन्द्रमोदी मन्त्रिभ्यः सनातनधर्मस्य विषये ठोसतर्कैः प्रतिक्रियां दातुं पृष्टवान्। सः अवदत् यत् एषः विषयः तादृशः अस्ति यत् एतत् मुक्ततया वक्तव्यम् अस्ति। केवलं मनसि धारयतु यत् संविधानस्य परिधिमध्ये स्थित्वा अस्माभिः ठोसतर्कैः तथ्यैः च वक्तव्यम्।
एकतः भाजपायाः आक्रामकः वृत्तिः अपरतः च उधयनिधिः तस्य दलः च स्ववक्तव्येषु लप्यमानाः आव्हानं वर्धयन्ति। एतेन पीएम नरेन्द्रमोदी सनातनविषये INDIA गठबन्धनं कोणं कर्तुं शक्नोति इति विश्वासः अस्ति। देशे सर्वत्र प्रायः १०० कोटिः हिन्दुजनसङ्ख्यां विचार्य निर्वाचने ध्रुवीकरणस्य प्रयासः अपि भवितुम् अर्हति । यदि एतादृशं किमपि भवति तर्हि केवलं भाजपा एव लाभं प्राप्स्यति। महत्त्वपूर्णं यत् सा अस्य विषये INDIA गठबन्धनस्य उपरि आक्रमणं कुर्वती अस्ति। राजद-आप-काङ्ग्रेस-पक्षयोः केचन नेतारः उधयनिधि-वक्तव्यस्य समर्थनं कृतवन्तः । अस्य कारणात् सम्पूर्णं गठबन्धनं भाजपा-लक्ष्ये आगतं ।
पुडुचेरीनगरे: एकस्मिन् कार्यक्रमे वदन् ए. राजा अवदत्, ‘अमितशाहः गृहमन्त्री: अभवत् यतः अस्माभिः सनातनधर्मस्य उन्मूलनं कृतम्।’ अत एव टी. साई सौन्दरराजनः अपि राज्यपालः अभवत् । अन्नमलाई: IPS अपि अस्यैव कारणस्य निर्माणं जातम् यतः वयं सनातनं निर्मूलयामः। एकः। राजा अमितशाहं सनातनधर्मसम्बद्धेषु वक्तव्येषु वादविवादं कर्तुं अपि आव्हानं कृतवान् । सः अवदत् यत् यदि सः इच्छति तर्हि देहलीनगरस्य: कस्मिन् अपि स्थाने मुक्तविमर्शं कर्तुं शक्नोति। एकलक्षं जनान् आहूय वादविवादं कुर्वन्तु। जनसमूहः निर्णयं करिष्यति यत् कः सम्यक् अस्ति।