
नेपाल: चीनदेशस्य: राजदूतेन चेन् सोङ्गेन: भारतविरुद्धं: दत्तस्य विषयुक्तस्य वक्तव्यस्य विषये यत्र नेपालदेशस्य जनानां मध्ये बहु क्रोधः वर्तते, तत्र भारतेन: अपि अतीव प्रबलप्रतिक्रिया दत्ता। काठमाण्डौ: स्थितेन भारतीयदूतावासेन: सम्पूर्णं विषयं नेपालस्य विदेशमन्त्रालयेन सह गृहीत्वा कार्यवाही याचितम् अस्ति। तस्मिन् एव काले नेपालस्य विदेशमन्त्रालयः द्वयोः शक्तिशालिनः प्रतिवेशिनः विवादस्य प्रतिक्रिया कथं दातव्या इति अवगन्तुं न समर्थः अस्ति । इदानीं नेपाले विदेशनीतिविशेषज्ञाः चीनराजदूतस्य वक्तव्यस्य तीव्ररूपेण आलोचनां कुर्वन्ति तथा च ते प्रचण्डसर्वकारेण अस्मिन् समग्रविषये चीनदेशे विरोधं कर्तुं प्रार्थयन्ति।
नेपालस्य: विदेशमन्त्री: एन.पी. चीनदेशस्य: राजदूतेन: कूटनीतिकमानकानां: मुक्ततया उल्लङ्घनं कृतम् इति नेपालदेशस्य बहवः राजनयिकाः उक्तवन्तः। एतत् एव न, चीनराजदूतेन: स्ववक्तव्येन नेपालस्य अन्तः तृतीयदेशभारतस्य विषये अनावश्यकविवादः सृज्यते। शेरबहादुरदेउबासर्वकारे: प्रधानमन्त्रिणः सल्लाहकारः आसीत् अरुणसुबेदी अवदत् यत्, “प्रचण्डसर्वकारेण चीनदेशं प्रति कूटनीतिकपत्रं प्रेषयित्वा चीनराजदूतस्य: वक्तव्यस्य विरुद्धं विरोधं पञ्जीकरणीयम्” इति।
चीनराजदूतः भारतेन सह नेपालस्य: व्यापारस्य तुलनां कृतवान् यत् नेपाली अधिकारिणां मते अनावश्यकम् आसीत्। सुबेदी उक्तवान् – प्रश्नः अस्ति यत् यदि भारतीयराजदूतः अपि एतादृशं वक्तव्यं करोति तर्हि अस्माकं प्रतिक्रिया का भविष्यति। चीनदेशेन नेपालस्य नूतननक्शस्य उपयोगं कर्तुं न अस्वीकृत्य चीनराजदूतस्य वक्तव्ये प्रचण्डसर्वकारः मौनम् अस्ति। नेपालस्य प्रधानमन्त्रिकार्यालयेन चीनराजदूतस्य वक्तव्यं अकूटनीतिकं इति उक्तम्। सः अवदत्, ‘चीनराजदूतः नेपालस्य आन्तरिकप्रकरणे एतादृशं वक्तव्यं कर्तुं न शक्नोति। न च सः अस्माकं अन्येन समीपस्थेन देशेन सह अस्माकं सम्बन्धस्य विषये टिप्पणीं कर्तुं शक्नोति यस्मिन् वयं बहु आश्रिताः स्मः ।
तस्मिन् एव काले भारतीयविदेशनीतिविशेषज्ञाः वदन्ति यत् चीनदेशः पुनः एकवारं नूतनदिल्लीनगरस्य समीपस्थैः देशैः सह सम्बन्धेषु हस्तक्षेपं करोति। सः अवदत् यत् भारत-चीनयोः सम्बन्धाः सामान्याः न अभवन्, अतः बीजिंग-नगरं दिल्ली-विरुद्धं स्वपरिसरं कठिनं कुर्वन् अस्ति । चीनराजदूतः नेपालस्य विकासे भारतं बाधकं इति दर्शयितुं प्रयतते। अपि च चीनदेशः इच्छति यत् नेपालः स्वस्य बी.आर.आइ. अस्य विषये ज्ञानमपि ददाति।
डेन्मार्कदेशे नेपालस्य पूर्वराजदूतः विजयकान्तकर्णः कथयति यत् चीनराजदूतः नेपालस्य आन्तरिककार्येषु हस्तक्षेपं कृत्वा कूटनीतिकरेखां लङ्घितवान्। एतेन वक्तव्येन चीनदेशः इच्छति यत् नेपालः तदनुसारं विदेशनीतिं चालयतु। चीनदेशेन एतत् वक्तव्यं तस्मिन् समये दत्तं यदा नेपालस्य प्रधानमन्त्री प्रचण्डः बीजिंग-नगरं गन्तुं प्रवृत्तः अस्ति । सः चीनीयनेतृभिः सह नूतननक्शस्य विषयं उत्थापयितुं शक्नोति इति विश्वासः अस्ति । चीनदेशः अपि भारतविरुद्धं एतेन वक्तव्येन नेपालं सम्बद्धं कर्तुं प्रयतितवान् अस्ति। तदपि यदा भारतेन नेपालेन सह नूतनं शक्तिसम्झौता कार्यान्वितम्।