
वार्तादात्री- डॉ० सुनीताभार्गव: वैदिककालात् सनातनसंस्कृतौ यज्ञस्य हवनस्य च परम्परा अस्ति, यस्याः माध्यमेन पर्यावरणस्य शुद्धिः मानवानां बौद्धिक-आध्यात्मिक-शारीरिक-विकासः च सम्भवति। अद्य एता: सर्वा: वार्ता: मनसि कृत्वा नूतनाः अध्येतार: प्रवेशं कृतवन्त:। जयपुरस्थ संजयशिक्षकप्रशिक्षणमहाविद्यालये शिक्षाशास्त्री तथा बी०एड० छात्राणां कृते यज्ञकार्यक्रमस्य आयोजनं कृतम् यस्मिन् सर्वे छात्राः शिक्षकाः च यथासम्भवं भागं गृहीतवन्तः।कार्यक्रमस्य आरम्भः भगवान् गणेशः, देवी लक्ष्मीः, देवी सरस्वती च आराधनेन अभवत् । तदनन्तरं सर्वे नवप्रवेशिताः छात्राः शिवस्य संकल्पं कामयन्तः ललाटे तिलकं, हस्ते रक्षासूत्रं च बद्ध्वा अध्ययनं कर्तुं प्रेरिताः अभवन् । तदनन्तरं
महाविद्यालयस्य प्राचार्या डॉ. सुनीता भार्गवेन एपेक्स इन्टरनेशनलस्कूल इत्यस्य वर्तमाननिदेशिका डाॅ०सीतनजूनीवाल: च वैदिक आचार्यवर्याणां सङ्गमे यज्ञस्य कार्यक्रम: आरब्धवत्यौ। अस्मिन् अवसरे महाविद्यालयस्य प्राचार्यः सर्वान् छात्रान् प्रेरितवान् यत् यज्ञस्य माध्यमेन अस्माकं वातावरणं शुद्धं भवति, मन: आत्मा च शुद्धाः भवन्ति तथा च व्यक्ते: बौद्धिकः आध्यात्मिकः च विकासः भवति, अतः
अस्माभिः सर्वैः दैनन्दिनजीवने यज्ञः कर्तव्यः। देशभक्ति-आध्यात्म-भावनाया ओतप्रोताः सर्वे छात्राः स्वजीवनं सुदृढं कर्तुं प्रतिज्ञां कृतवन्तः।अस्मिन् अवसरे मरुधर बालिकाविद्यालयस्य प्राचार्या डॉ. यशवन्ती गौर तथा संजय शिक्षकस्य सर्वे प्राध्यापकाः, प्राध्यापकाः, छात्राध्यापकाः, छात्रशिक्षकाः च प्रशिक्षण महाविद्यालय, सह नवप्रविष्टा: छात्रा: चोपस्थिताः आसन् तथा च कार्यक्रमस्य अन्ते प्रसादः सर्वेभ्यः वितरितः। जयतु संस्कृतम्।