
नव देहली। विगतदिनानां विचारविमर्शानन्तरं भारतीयजनतापक्षस्य: राष्ट्रियनेतृत्वेन: अन्ततः केन्द्रीयनिर्वाचनसमितेः द्वितीयचक्रस्य मध्यप्रदेश:विधानसभानिर्वाचनस्य अभ्यर्थीनां केषाञ्चन नामानां अनुमोदनं कृतम्। देहली आयोजितायां अस्मिन् सत्रे मध्यप्रदेशस्य कुलम् ३९ अभ्यर्थीनां विषये चर्चा अभवत्, येषु ३६ अभ्यर्थीनां नाम निर्वाचनसमित्या अनुमोदिता अस्ति। तस्मिन् एव काले केनचित् राज्यनेतृभिः सह त्रयाणां अभ्यर्थीनां नामानां विषये चर्चां कृत्वा नामानि अन्तिमरूपेण निर्धारणस्य दायित्वं गृहमन्त्री अमितशाहाय दत्तम्।
येषां प्रमुखानां अभ्यर्थीनां नाम अनुमोदनं जातम्, तेषु काङ्ग्रेसस्य अध्यक्षस्य कमलनाथस्य छिन्दवाड़ा निर्वाचनक्षेत्रम् अपि अस्ति ।
भाजपा-सम्बद्धाः आधिकारिकस्रोताः अवदन् यत् एतेषु त्रयेषु सीटेषु द्वौ इन्दौर-विधानसभायाः, एकः जबलपुरनगरस्य: च अस्ति। सभायां पीएम मोदी:, केन्द्रीयमन्त्री अमितशाह:, राजनाथसिंह: इत्यादयः वरिष्ठनेतारः उपस्थिताः आसन् । भाजपा: निर्वाचनसमित्या येषां नामानां अनुमोदनं कृतम्, तेषु प्रमुखेषु अभ्यर्थीनां मध्ये छिन्दवाड़ा: जिले छिन्दवाड़ा: विधानसभा सीटतः मध्यप्रदेशकाङ्ग्रेसस्य अध्यक्षः कमलनाथस्य विवेक साहू:, मोरेना: विधानसभा सीटतः रघुराज कंसना:, भिन्द जिले: लहर विधानसभा सीटतः विपक्षनेता गोविन्दसिंहः च सन्ति .अमरीश गुड्डू, इमार्ती देवी च ग्वालियर: मण्डलस्य डबरा विधानसभातः टिकटं दत्तम् अस्ति।
एतदतिरिक्तं झाबुआ ठण्डला विधानसभासेनतः कलसिंह, इंदौर जिले देपालपुरतः मनोज पटेल, छतरपुर मण्डलस्य राजनगर सीट इत्यस्मात् अरविंद पटेरिया, सागर इत्यस्मात् देवरी सीट इत्यस्मात् बृज बिहारी पटेरिया, ग्वालियर मण्डलस्य भितरवार विधानसभा सीट इत्यस्मात् मोहनसिंह राठौर अन्तिमरूपेण निर्धारिताः सन्ति।कृतम् अस्ति। ३९ सीटेषु ३६ सीटेषु नाम अन्तिमरूपेण निर्धारितं कृत्वा अधुना भारतीयजनतापक्षः मध्यप्रदेशविधानसभानिर्वाचनार्थं एतेषां सर्वेषां दलस्य उम्मीदवारानाम् एतां द्वितीयसूचीं कदापि घोषयितुं शक्नोति।