
यदा न्यायालयेन समाजवादीपक्षस्य वरिष्ठनेता आजमखानस्य दण्डः दत्तः तदा सपा-पक्षस्य भारतीयन्यायव्यवस्थायां विश्वासः नष्टः अभवत् । वस्तुतः एतत् कथ्यते यतोहि समाजवादीपक्षस्य राष्ट्रियाध्यक्षः अखिलेशयादवः या प्रतिक्रियाम् अददात् सः भारतीयजनतापक्षे अक्षरशः आक्रमणम् अस्ति, परन्तु यथार्थतः एतत् परोक्षरूपेण सम्पूर्णप्रक्रियायाः आलोचना एव अस्ति।सः दोषी भवति। सः कथयति यत् ‘आदरणीयं आजमखानजीं तस्य परिवारं च लक्ष्यं कृत्वा समाजस्य सम्पूर्णं वर्गं भयभीतं कर्तुं क्रीडा क्रियते। आजमखानः मुस्लिमः अस्ति, अतः सः एतादृशस्य दण्डस्य सामनां कुर्वन् अस्ति।’ यत्र अद्यत्वे अस्य सम्बद्धं वास्तविकता सर्वेषां पुरतः अस्ति।
सर्वे जानन्ति यत् धोखाधड़ीयाः परिणामः सर्वदा दुष्टः एव भवति। यदा समग्रं कुटुम्बं मिलित्वा भ्रष्टाचारे प्रवर्तते तदा किं परिणामः भविष्यति ? सांसदविधायकन्यायालयेन वर्ष २०१९ तमे वर्षे नकलीजन्मप्रमाणपत्रस्य प्रकरणे आजमखानः, तंजिन् फातिमा, अब्दुल्ला आजम च दोषी इति निर्णीतः। अत्र पुनः स्पष्टं कर्तव्यं यत् एषः दोषनिर्णयः कस्यचित् राजनैतिकदलस्य न अपितु न्यायालयस्य अस्ति तथा च सपाप्रमुखः मुलायमः अस्मिन् विषये भाजपायाः उपरि आक्रमणं करोति। किं तत् कृत्वा प्रासंगिकस्थाने त्रुटिः शिकायतुं अपि अपराधः? अस्मिन् अपि प्रकरणे अपि तथैव अभवत् ।
विषयं गहनतया अवगच्छन्तु, २०१९ तमे वर्षे भाजपाविधायकः आकाशसक्सेनः रामपुरस्य गञ्जपुलिसस्थाने शिकायतां कृतवान् आसीत्, यस्मिन् आरोपः आसीत् यत् आजमखानः तस्य पत्नी च संयुक्तरूपेण तस्य पुत्रस्य जन्मप्रमाणपत्रद्वयं निर्मितवन्तौ। नकली जन्मप्रमाणपत्रस्य एषः प्रकरणः २०१७ तमस्य वर्षस्य यूपी विधानसभानिर्वाचनेन सह सम्बद्धः अस्ति। पीडितायाः न्यायालयस्य समीपं गमनस्य चतुर्वर्षेभ्यः अनन्तरं एषः निर्णयः आगतः। साक्ष्यस्य आधारेण न्यायालयेन ज्ञातं यत् आजमपरिवारः कथं भ्रष्टाचारं कृतवान्, तस्मिन् च स्वस्य पूर्णं संलग्नतां दर्शितवती, अतः एव न्यायालयेन आजमखानः, तस्य पत्नी तंजिन् फातिमा, तेषां पुत्रः अब्दुल्ला च नकलीजन्मप्रमाणपत्रप्रकरणे मुकदमाः कृतः।आजमः कृतवान् अस्ति दोषी इति ज्ञात्वा ७ वर्षाणां कारावासस्य दण्डः दत्तः।
वस्तुतः एतत् अपि शक्तिदुरुपयोगस्य सम्यक् उदाहरणम् अस्ति । आजमखानः स्वशक्तिस्य दुरुपयोगं कृत्वा रामपुरनगरपालिकातः जन्मप्रमाणपत्रं प्राप्तवान् आसीत् यस्मिन् अब्दुल्ला आजमस्य जन्मतिथिः १९९३ तमे वर्षे जनवरीमासे १ दिनाङ्कः आसीत् । तदनन्तरं लखनऊतः निर्गतद्वितीयप्रमाणपत्रे अब्दुल्लाहस्य जन्मतिथिः ३० सितम्बर् १९९० इति दर्शिता, एषा सत्ताक्रीडायाः लोभस्य भ्रष्टव्यवहारस्य च ऊर्ध्वता यत् ९० वर्षे बालकस्य जन्म भवति, ततः जन्म भवति पुनः ९३ तमे वर्षे । इदानीं तादृशेषु सति दण्डः दातव्यः भवति । अस्मिन् भाजपायाः किं दोषः ?
सपा अखिलेशयादवः कथयति यत् आजमखानः रामपुरे विद्यालयाः, महाविद्यालयाः,विश्वविद्यालयाः च निर्मितवन्तः।आजमखानः तस्य परिवारं च लक्ष्यं कृत्वा समाजस्य सम्पूर्णं वर्गं भयभीतान् कर्तुं एतत् क्रीडां जनसामान्यं अपि पश्यति।तथा च अवगमनम् अपि। केचन स्वार्थिनः जनाः शिक्षाप्रवर्धकाः जनाः समाजे सक्रियरूपेण तिष्ठन्तु इति न इच्छन्ति । अत्र अपि ते परोक्षरूपेण वदन्ति यत् भाजपायाः योगीसर्वकारः मुसलमानानां प्रति महतीं व्यवहारं करोति। यत्र अद्यत्वे यूपी-सङ्घस्य वास्तविकता एषा यत् यदि कोऽपि अल्पसंख्यकः जनसंख्यायाः अनुपातेन सर्वाधिकं लाभं प्राप्नोति तर्हि सः मुसलमाना एव।
एतत्सम्बद्धानि प्रतिवेदनानि अपि समये समये द्रष्टुं शक्यन्ते, येषु स्पष्टतया उक्तं यत् यूपी-देशे मुस्लिमजनसंख्या १७-१९ प्रतिशतं भवति, परन्तु कल्याणकारीयोजनानां लाभे तेषां भागः ४५-५५ प्रतिशतं भवति अर्थात् राज्यसर्वकारस्य कल्याणकारीयोजनासु मुसलमानानां भागः राज्यस्य जनसंख्यायां तेषां भागात् बहुगुणः अधिकः भवति। यथार्थतया एतादृशस्य वातावरणस्य निर्माणं तदा एव सम्भवति यदा कश्चन राज्यसर्वकारः सर्वेभ्यः जनानां कृते कल्याणकारीयोजनानां लाभं विना किमपि भेदभावं प्रदाति। अस्मिन् विषये उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अपि वदति यत् तस्य सर्वकारस्य कल्याणकारीनीतयः अभेदभावाः सन्ति।
अतः उत्तरप्रदेशस्य वर्तमानपरिस्थितेः विषये एतत् वक्तुं आवश्यकं स्यात् यत् यूपी-देशस्य पूर्वसर्वकाराः कल्याणकारीयोजनानां लाभार्थीनां पहिचानाय ‘पिक् एण्ड् चॉयस्’-नीतेः उपयोगं कुर्वन्तः दृश्यन्ते स्म, यदा तु योगी-सर्वकारः प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य ‘सबका’-इत्यस्य अनुसरणं कुर्वन् आसीत् साथ, सबका’ नीति।सा ‘विकास’ मन्त्र प्रति प्रतिबद्धा दृश्यते। राज्येन सर्वकारीययोजनानां कार्यान्वयनस्य, लाभार्थिभ्यः लाभप्रदानस्य च विषये जाति-पन्थ-धर्म-क्षेत्र-भाषा-आधारेण कोऽपि भेदभावः न दर्शितः ।
अखिलेश यादवः आचार्य नरेन्द्र देव, जयप्रकाश नारायण, राममनोहर लोहिया इत्यादीनां समाजवादस्य दिग्गजानां विचारानुसारं व्यवहारं कुर्वन् दृश्यते चेत् साधु स्यात्। सत्यं तथ्यं जनसामान्यं प्रति स्थापयन्तु, भाजपा-आच्छादने न्याय-प्रक्रियायां अङ्गुली न दर्शयन्तु। न्यायालयः केवलं प्रमाणस्य आधारेण निर्णयं प्राप्य स्वनिर्णयं ददाति। न्यायालयाः एतत् विचारं कृत्वा कार्यं कुर्वन्ति यत् कस्यापि निर्दोषस्य दण्डः भूलतः अपि न दातव्यः, तर्हि अपराधी प्रमाणाभावात् किमर्थं मुक्तः भवेत्। एतादृशे परिस्थितौ आजम-परिवारस्य दण्डः कथयति यत् ते अपराधिनः सन्ति तथा च अपराधं कृत्वा यत्किमपि दण्डं प्राप्तुं शक्नुवन्ति स्म, तत् अद्य एव प्राप्तम् न तु मुसलमानत्वात् कश्चन तेभ्यः एतत् दण्डं दत्तवान् इति कारणतः। अस्मिन् तेषां दण्डं प्राप्तुं योगीसर्वकारस्य अपि उत्तरदायित्वं नास्ति, अपितु आजमपरिवारस्य दुष्कृतयः एव तेषां जेलगमनस्य कारणं जातम्।