
नवदेहली। अद्य प्रधानमन्त्री नरेन्द्रमोदी तथा बाङ्गलादेशस्य प्रधानमन्त्री शेखहसीना संयुक्तरूपेण वीडियो सम्मेलनद्वारा भारतीयसहायकतया त्रीणां विकासपरियोजनानां उद्घाटनं कृतवन्तौ। एतानि त्रीणि परियोजनानि अखौरा-अगरतला सीमापार रेललिङ्क्, खुलना-मोङ्गला पोर्ट रेल लाइन, बाङ्गलादेशस्य रामपाल स्थे मैत्री सुपर तापविद्युत् संयंत्रस्य द्वितीय इकाई च सन्ति अस्मिन् काले प्रधानमन्त्री मोदी उक्तवान् यत् विगत ९ वर्षेषु अस्माकं परस्परव्यापारः प्रायः त्रिगुणितः अभवत् । नववर्षस्य अस्मिन् यात्रायां अद्य अखौरा-अगरतला रेलसङ्केतस्य उद्घाटनम् अपि ऐतिहासिकः क्षणः अस्ति ।
Railway initiatives launched today will boost connectivity between India and Bangladesh. pic.twitter.com/F26Nwtd2v9
— PMO India (@PMOIndia) November 1, 2023
भारत-बाङ्गलादेशयोः मध्ये त्रयाणां विकासपरियोजनानां उद्घाटनविषये पीएम नरेंद्रमोदी अवदत् यत् भारतस्य पूर्वोत्तरराज्यैः सह बाङ्गलादेशस्य प्रथमः कडिः एषः एव। पूर्वोत्तरभारतराज्यानां, बाङ्गलादेशस्य च बन्दरगाहाः अपि अस्मिन् लिङ्केन सम्बद्धाः भविष्यन्ति । खुल्ना बाङ्गला रेलमार्गस्य निर्माणेन बाङ्गलादेशस्य मोङ्गलाबन्दरगाहः अधुना रेलमार्गेण ढाका-कोलकाता व्यापारकेन्द्रेण सह सम्बद्धः अस्ति । प्रसन्नता यत् अद्य वयं मैत्री तापविद्युत् परियोजनायाः द्वितीयपारीयाः उद्घाटनं कृतवन्तः।
Our partnership with Bangladesh is a key aspect of our Neighbourhood First policy and we are dedicated to further strengthen it. https://t.co/hijUSCT0ld
— Narendra Modi (@narendramodi) November 1, 2023
सम्बन्धाः नूतनान् ऊर्ध्वतां प्राप्नुवन्ति – नरेंद्रमोदी
प्रधानमंत्री नरेन्द्र: मोदी इत्यनेन उक्तं यत् भारत-बाङ्गलादेश सहकार्यस्य सफलतायाः उत्सवस्य कृते पुनः एकवारं वयं मिलित्वा आगताः इति सुखस्य विषयः अस्ति। अस्माकं सम्बन्धाः निरन्तरं नूतनान् ऊर्ध्वतां प्राप्नुवन्ति। गत नववर्षेषु वयं मिलित्वा यत् कार्यं कृतवन्तः तत् पूर्वदशकेषु अपि न कृतम् । मोदी उक्तवान् यत् सबका साथ सबका विकासस्य अस्माकं दृष्टिकोणं वयं बाङ्गलादेशसदृशस्य निकटतमस्य समीपस्थस्य मित्रस्य कृते प्रासंगिकं मन्यामहे। बाङ्गलादेशस्य बृहत्तमः विकाससाझेदारः इति वयं गर्वम् अनुभवामः। विगत नववर्षेषु विभिन्नक्षेत्रेषु विकासकार्यस्य कृते प्रायः १० अरब डॉलरस्य सहायता प्रदत्ता अस्ति । अस्माकं उपलब्धीनां सूची एतावता दीर्घा अस्ति यत् तस्याः व्याख्यानार्थं पूर्णदिनं यावत् समयः स्यात् ।
Connectivity initiatives between India and Bangladesh proved to be a lifeline during the Covid-19 pandemic. pic.twitter.com/KHCQn6BnqK
— PMO India (@PMOIndia) November 1, 2023
पीएम मोदी उक्तवान् यत् वयं मिलित्वा पुरातनं लम्बितकार्यं सम्पन्नवन्तः, परन्तु अद्यतनकार्यक्रमस्य अन्यः विशेषता अस्ति। अद्य याः त्रीणि परियोजनानि उद्घाटितानि तानि अपि अस्माभिः निर्णीतानि सन्ति। एतानि जनानां कृते समर्पयितुं अपि अस्माकं सौभाग्यं प्राप्तम्। अस्माकं संयुक्तप्रयासानां सफलतायै प्रधानमन्त्री शेखहसीना जी इत्यस्मै विशेषं कृतज्ञतां प्रकटयामि। भारत-बाङ्गलादेशयोः मध्ये त्रयाणां विकासपरियोजनानां उद्घाटनसमये पीएम शेखहसीना अवदत् यत्, द्वयोः देशयोः मैत्रीबन्धनं सुदृढं कर्तुं भवतः प्रतिबद्धतायाः कृते अहं कृतज्ञतां प्रकटयामि।
Remarkable progress in India-Bangladesh relations. pic.twitter.com/39INX2fdlm
— PMO India (@PMOIndia) November 1, 2023