
नव देेेेहली। प्रत्येकस्मिन् आयुवर्गे कर्करोगः तीव्रगत्या प्रसरति, परन्तु अद्यापि तस्य विषये जागरूकतायाः अभावः अस्ति । यदि कर्करोगस्य प्रारम्भिकलक्षणं चिह्नितं भवति तर्हि तस्य चिकित्सा समये एव आरभ्यतुं शक्यते । यदि वयं इन्दौरस्य विषये वदामः तर्हि सर्वकारीयनिजीचिकित्सालयेषु ६० प्रतिशतं कर्करोगरोगिणः तृतीयचतुर्थचरणयोः वैद्यस्य समीपं गच्छन्ति। एतादृशे सति रोगी मृत्योः जोखिमः अपि वर्धते ।
सर्वकारीयकर्क्कटचिकित्सालये प्रतिवर्षं रोगिणां संख्या वर्धमाना अस्ति। २०२० तमे वर्षे ७०५९ रोगिणः चिकित्सायाः कृते प्रवेशिताः आसन्, परन्तु २०२२ तमे वर्षे एषा संख्या १०१४२ यावत् वर्धिता अस्ति । चिकित्सालयं आगच्छन्तः ४० प्रतिशतं रोगिणः शिरःकण्ठकर्क्कटरोगेण पीडिताः सन्ति । अत्र प्रतिवर्षं युवानां रोगिणां संख्या अष्टप्रतिशतम् वर्धमाना अस्ति इति चिकित्सालयानाम् आँकडानि दर्शयन्ति ।
विशेषज्ञानाम् मते पूर्वं शिरः-कण्ठ-कर्क्कटरोगेण: पीडितानां युवानां रोगिणां संख्या न्यूना आसीत्, परन्तु अधुना सा वर्धमाना अस्ति । अद्यापि जनानां मध्ये कर्करोगविषये जागरूकतायाः अभावः वर्तते इति विशेषज्ञाः अवदन् । जनाः लक्षणं ज्ञातुं एतावत् समयं गृह्णन्ति यत् कर्करोगः चतुर्थपदं प्राप्नोति । यदि प्रारम्भिकलक्षणं ज्ञात्वा चिकित्सा आरब्धा भवति तर्हि ९० प्रतिशतं स्वस्थतायाः सम्भावना भवति ।
एतेन सह यदि वयं मुखस्य कर्करोगस्य विषये वदामः तर्हि यदा जनानां व्रणं भवति तदा ते चिकित्साकेन्द्रात् औषधं प्राप्नुवन्ति वा अन्येभ्यः वैद्येभ्यः तस्य चिकित्सां कुर्वन्ति वा। परन्तु यदि सः कर्करोगविशेषज्ञस्य समीपं प्राक् आगच्छति तर्हि रोगस्य ज्ञापनं चिकित्सा च कर्तुं शक्यते ।
प्रतिवर्षं कर्करोगचिकित्सालये प्रवेशिताः रोगिणः
वर्ष प्रवेशित रोगी मृत्यु पुरुष (मृत्यु) महिला (मृत्यु)
२०२० ७०५९ १६८ ९२ ७६
२०२१ ८८६६ १५४ ८२ ७४
२०२२ १०१४२ १७९ ९७ ९४
शिरःकण्ठकर्क्कटस्य मुख्यं कारणं तम्बाकूसेवनम् अस्ति । जनानां मध्ये तम्बाकू:-अभ्यासस्य कारणेन एषः कर्करोगः भवति । अस्य रोगिणां संख्या प्रतिवर्षं वर्धमाना अस्ति । जनानां एतस्य विषये अवगतं भवितुम् आवश्यकम्। यदि कश्चित् तस्य लक्षणं पश्यति तर्हि चिकित्साविलम्बं विना समये एव विशेषज्ञेभ्यः चिकित्सां कर्तव्यम् ।
– डॉ. आयुष नायक, सहायक प्राध्यापक, कैंसर अस्पताल
प्रतिवर्षं कर्करोगिणां संख्यायां वृद्धिः चिन्ताजनकः अस्ति। तेषु युवानां संख्या वर्धमाना अस्ति। तृतीयचतुर्थचरणयोः प्रायः ६० प्रतिशतं रोगिणः अस्माकं समीपं चिकित्सायै आगच्छन्ति । १५-२० वर्षाणि पूर्वं ४० वर्षाधिकाः रोगिणः आगच्छन्ति स्म, परन्तु अधुना २०-२५ वर्षाणां जनानां कर्करोगः भवति । युवानां मादकद्रव्याणां प्रति प्रवृत्तिः वर्धमानः अस्ति। प्रथमे चरणे यदि कर्करोगः चिह्नितः भवति तर्हि तस्य चिकित्सा सुलभतया भवति ।
-डॉ. अपूर्व गर्ग, ऑन्कोसर्जन