
– अटलराग:
यदा यदा संगोष्ठी इत्यादिषु साम्यवादिनः राष्ट्रहितस्य देशस्य तादात्म्यस्य च विध्वंसस्य विषये चर्चा भवति तदा विश्वसाम्यवादी आन्दोलनस्य इतिहासं ज्ञात्वा कोऽपि चेतनः व्यक्तिः आश्चर्यं न करोति। मार्क्सवादस्य संस्थापकस्य कार्ल मार्क्सस्य सम्पूर्णग्रन्थेषु “राष्ट्रम्” इति सत्तायाः स्थानं नास्ति । मार्क्सवादी केवलं सर्वहारात्वं जानाति, यत् मार्क्सेन “सर्वहारा” इति उक्तं, यत् तस्य मते भौतिकद्वन्द्वात्मकतायाः आधारेण घटमानस्य ऐतिहासिकविकासस्य क्रमे पूंजीवादस्य निहितदुर्बलतायाः विरोधाभासस्य वा परिणामेण अस्तित्वं प्राप्तवान् . मार्क्सवादस्य मते अस्य सर्वहारा वर्गस्य तानाशाहस्य स्थापनायाः अनन्तरं राज्यमेव कालान्तरे अन्तर्धानं भविष्यति। विश्वस्य कस्मिन् अपि भागे निवसतां सर्वहाराणां हितं समानत्वात् सर्वहारा एव एतेषां सहचरानाम् देवता अभवत् । अस्मिन् भ्रान्ता वैचारिकपृष्ठभूमियां राष्ट्रं, राष्ट्रवादं, राष्ट्रहितं, राष्ट्रियाकांक्षां, राष्ट्रादर्शं, राष्ट्रियपरिचयः इत्यादीनां स्थानं नास्ति।
देशद्रोहे न लज्जा
विश्वस्य विभिन्नदेशानां साम्यवादीदलानां इतिहासः सत्यं प्रकाशयति यत् तेषां कृते इतिहासस्य पृष्ठेषु समाविष्टं मार्क्सवादस्य मक्का, मास्को अथवा सोवियतसङ्घः सर्वोच्चः अभवत् अतः तस्य कल्याणप्रवर्धनार्थं स्वदेशसमाजराष्ट्रहितस्य त्यागं कृत्वा द्रोहं वा देशद्रोहं वा अपि कर्तुं तेषां लज्जा नास्ति। १९६२ तमे वर्षे चीनदेशस्य आक्रमणकाले भारतस्य साम्यवादिनः चीनदेशं आक्रमणकारी इति स्वीकुर्वितुं न अस्वीकृतवन्तः ।
भारते साम्यवादी आन्दोलनस्य जन्मविकासस्य कथा विडम्बनापूर्णा अस्ति । प्रथमविश्वयुद्धस्य अन्ते तुर्की-ओटोमन-साम्राज्यस्य विघटनेन सह ब्रिटेन-फ्रांस्-इत्यादीनां विजयी-यूरोपीय-राष्ट्राणां कृते तुर्की-देशस्य शासकस्य खिलाफत-राज्यस्य शासनस्य अपि समाप्तिः अभवत् भारतस्य धार्मिककट्टरमुस्लिमवर्गस्य मध्ये प्रबलप्रतिक्रिया अभवत्, तेषु बहवः देशात् पलायिताः अथवा विदेशेषु प्रवासं कृतवन्तः । तथैव केचन मुस्लिमयुवकाः सोवियतसङ्घं प्राप्तवन्तः । १९१७ तमे वर्षे अक्टोबर्-मासस्य सोवियतराज्यक्रान्तिः दृष्ट्वा सः मुग्धः अभवत् । इत्थं यावत् लेनिनस्य आमन्त्रणेन मानवेन्द्रनाथराय (M.N. Roy) इत्यस्मै अन्तर्राष्ट्रीयसाम्यवादी-आन्दोलनस्य नियन्त्रणं कुर्वतः संस्थायाः साम्यवादी-अन्तर्राष्ट्रीयस्य अथवा कम्युनिस्ट इत्यस्य कार्यकारिणीसमितेः सदस्यः कृतः, औपनिवेशिक-विषयेषु सल्लाहकारस्य दायित्वं च दत्तम्
प्रथमविश्वयुद्धकाले प्रसिद्धाः देशभक्ताः लाला हरदयालः सरदारसोहनसिंहः च विदेशेषु गदरपक्षस्य स्थापनां कृतवन्तौ । विश्वयुद्धे यूरोपे पश्चिमे एशियादेशे च फसितानां आङ्ग्लानां लाभं गृहीत्वा सशस्त्रक्रान्तिना देशं दासत्वात् मुक्तं कर्तुं तेषां उद्देश्यम् आसीत् । परन्तु यदा तेषां प्रयत्नाः सफलाः न अभवन् तदा लेनिनस्य करिश्मान् नेतृत्वेन प्रभाविताः गदरपक्षस्य संतोषसिंहः, रतनसिंहः, गुरमुखसिंहः इत्यादयः केचन क्रान्तिकारिणः १९२० तमे वर्षे सोवियतसङ्घं प्राप्तवन्तः अस्य देशस्य वरिष्ठस्य साम्यवादीनेता स्वर्गीयस्य मुजफ्फर अहमदस्य मते एतान् सर्वान् तत्त्वान् व्यक्तिं च एकत्र गृहीत्वा एम.एन । १९२१ तमे वर्षे साम्यवादी अन्तर्राष्ट्रीयस्य अथवा कामिन्टर्न इत्यस्य सदस्यतां दत्तम् ।
यद्यपि भारतस्य साम्यवादीदलस्य संस्थापकानाम् प्रारम्भिकसदस्यानां च मध्ये एम.एन. राय, मुजफ्फर अहमद, शौकत उस्मानी, गुलाम हुसैन, अबनी मुखर्जी, नलिनी गुप्ता इत्यादीनां नामानां उल्लेखः कृतः अस्ति, परन्तु सत्यं तु एतत् यत् अस्य अधिकांशः संस्थापकाः अथवा प्रारम्भिकाः सदस्याः कट्टरपंथी-धार्मिकाः मुसलमाना: आसन्, ये अन्तानन्तरं तुर्कीदेशम् आगतवन्तः of the Caliphate’s rule.अस्य कारणात् ते भारतस्य पवित्रभूमिं “अविश्वासिनः भूमिः” इति अवमाननापूर्वकं वर्णयित्वा अफगानिस्तानमार्गेण ताशकेन्टनगरं प्राप्तवन्तः आसन्।
विदेशहस्तेषु आज्ञा
परन्तु अचिरेण एव एम.एन.रॉय-लेनिन्-योः मध्ये मतभेदाः प्रादुर्भूताः । ततः किञ्चित्कालानन्तरं १९२४ तमे वर्षे जनवरीमासे २१ दिनाङ्के लेनिनस्य मृत्युः अभवत् । रायः अपि स्वस्य उत्तराधिकारिणा जोसेफ् स्टालिन् इत्यनेन सह सम्यक् सङ्गतिं कर्तुं असफलः अभवत् । फलतः एम.एन. १९२८ तमे वर्षे आयोजिते साम्यवादी-अन्तर्राष्ट्रीयस्य षष्ठे काङ्ग्रेस-समारोहे रॉयः न उपस्थितः, मार्क्सवादस्य स्टालिन-प्रेरितायाः व्याख्यायाः च सः दृढतया आलोचनां कृतवान् । अस्मिन् विषये सः कोमिण्टर्न्-सदस्यात् विरक्तः अभवत्, भारतस्य साम्यवादी-दलस्य आज्ञा आङ्ग्ल-कम्युनिस्ट्-नेतृभ्यः समर्पिता । पर्सी ई. ग्लेडिंग्स, फिलिप स्प्रैट्, जॉर्ज एलिसन, ब्रोंजामिन फ्रांसिस् ब्रॉडले, ह्यू जेस्टर हचिन्सन, एस. सकलतावाला, रजनी पमदत्त इत्यादयः एतादृशाः ब्रिटिश-कम्युनिस्ट-नेतारः आसन् ये भारतस्य साम्यवादी-दलस्य पोषणार्थं कार्यं कुर्वन्ति स्म । एतेषु स. सकलातवाला यद्यपि पारसी आसीत् तथापि सः दीर्घकालं यावत् ब्रिटेनदेशे निवसति स्म, केचन वर्षाणि यावत् ब्रिटिशसंसदस्य (हाउस् आफ् कॉमन्स्) निम्नसदनस्य सदस्यः अपि आसीत् रजनी पमदत्तः मूलतः बङ्गला आसीत् किन्तु ब्रिटेनदेशे निवसति स्म, १९२० तमे वर्षे ब्रिटिशकम्युनिस्टपक्षस्य संस्थापकसदस्यानां मध्ये एकः आसीत् । भारतस्य साम्यवादी दलस्य जन्मतः एव भारतीयः नासीत्, नास्ति च । सः भारतस्य साम्यवादी दलः न अपितु भारतस्य साम्यवादी दलः एव । मार्क्सवादी साम्यवादीदलस्य अन्येषां साम्यवादीसमूहानां च विषये अपि तथैव भवति । एवं प्रकारेण भारतस्य साम्यवादी आन्दोलनस्य जन्म न केवलं विदेशे एव अभवत्, अपितु तस्य पोषणस्य, प्रचारस्य, विकासस्य, दिशायाः च स्रोताः विदेशेषु अपि अवशिष्टाः आसन् ।
तथापि भारतस्य साम्यवादीपक्षस्य प्रथमः राष्ट्रव्यापी अधिवेशनः १९२५ तमे वर्षे डिसेम्बरमासे कानपुरनगरे आयोजितः । एतस्मिन्नन्तरे देशस्य षड्-सप्तप्रान्तेषु दलस्य कार्यम् आरब्धम् ।तत् रद्दं जातम् अतः दलदस्तावेजस्य अनुसारम् अस्मिन् सम्मेलने पञ्चशताः प्रतिनिधिः उपस्थिताः आसन् । प्रसिद्धस्य देशभक्तस्य लालालाजपतरायस्य अध्यक्षतायां १९२० तमे वर्षे निर्मितस्य अखिलभारतीयव्यापारसङ्घकाङ्ग्रेसस्य साम्यवादिनः शीघ्रमेव सक्रियताम् अवाप्तवन्तः । ब्रिटिशसाम्यवादीनेतृणां मार्गदर्शनेन सः अनेकानि श्रमिकसङ्गठनानि स्थापितवान् आसीत् । ततः सः दलस्य कार्याणि कर्तुं सोवियतसङ्घतः धनम् आनयत् । तदनन्तरं सः पञ्जाबदेशे विद्रोहाणां नेतृत्वं कृत्वा उत्तरप्रदेशे “वर्कर्स् एण्ड् पीसेण्ट्स् पार्टी” इति समर्थनसमूहस्य निर्माणं कृतवान् ।
अस्मिन् काले केचन साम्यवादीनेतारः आङ्ग्लसर्वकारस्य एजेण्ट् अथवा एजेण्ट् भूत्वा दलस्य अत्यन्तं सक्रियताम् अवाप्तवन्तः । एतेषु प्रमुखतमं नाम श्रीपादमृतदङ्गे इत्यस्य आसीत्, यः “कानपुर-षड्यंत्रप्रकरणे” गृहीतस्य अनन्तरं ब्रिटिशसर्वकाराय निवेदनं लिखितवान् यत् यदि सः मुक्तः भवति तर्हि सः सर्वकाररूपेण दलस्य अन्तः सक्रियः एव तिष्ठति इति agent and protect its important secrets.प्रस्तावानां निर्णयानां च विषये ब्रिटिशशासकान् सूचयति एव। “मेरठ् षड्यंत्रप्रकरणे” डाङ्गे इत्यस्य सहभागिता अस्याः योजनायाः अन्तर्गतम् आसीत् तथा च तस्य सूचनायाः आधारेण ब्रिटिशसर्वकारः एकदर्जनाधिकं साम्यवादीकार्यकर्तृणां दलस्य महत्त्वपूर्णनेतृणां च गृहीतुं सफलः अभवत् अन्ये साम्यवादीनेतारः अस्याः घटनायाः कारणात् स्तब्धाः अभवन् ।
अस्मिन् काले कोमिन्टरन्-सङ्घस्य ब्रिटिश-कम्युनिस्ट-दलस्य च रजनी-पाल्मडट्-बेन्जामिन-फ्रांसिस्-ब्रोड्ले-इत्येतयोः विचाराः अस्य राष्ट्रिय-मुख्यधारातः दूरं स्थित्वा साम्यवादिनः स्वशक्त्या कृषकान् मजदूरान् च संगठयितुं विचारस्य आसन् देशः तथा काङ्ग्रेसस्य नेतृत्वे प्रचलति स्म राष्ट्रिय-आन्दोलनम्।एकः प्रबलः जनशक्तिः भवितुम् अभवत्। १९२८ तमे वर्षे षष्ठे अन्तर्राष्ट्रीयसाम्यवादीसम्मेलने अपि तस्मै एतादृशी एव मार्गदर्शिकाः दत्ताः आसन् । अतः रजनी पामदत्तस्य निर्देशानुसारं साम्यवादिनः काङ्ग्रेसस्य घोरविरोधं कृत्वा साम्राज्यवादिनः पूंजीपतयः च हस्तकर्म इति घोषितवन्तः । तस्य विश्लेषणम् आसीत् यत् गान्धीजी वस्तुतः भारतीयबुर्जुआवर्गस्य नेता आसीत् । अतः तस्य बुर्जुआवर्गस्य आर्थिकहितं गान्धीजीं आङ्ग्लसाम्राज्यवादिभिः सह हस्तं मिलितुं बाध्यं करिष्यति।
परन्तु भारतीयसाम्यवादिनः अस्य देशस्य मजदूराणां श्रमिकजनानाञ्च हिताय कियत् चिन्ताम् अनुभवन्ति स्म, तत् अस्मिन् काले तेषां कृते स्वीकृतनीतिभ्यः स्पष्टं भवति। विंशतिशतकस्य आरम्भादेव लोकमान्यतिलकेन स्वदेशीआन्दोलनं चालयित्वा देशवासिनां विदेशीयवस्तूनाम् बहिष्कारस्य कार्यक्रमः प्रभावीरूपेण आरब्धः आसीत् । गान्धीजी चरखानिर्मितस्य खादी-प्रयोगे महतीं बलं दत्त्वा एतत् स्वदेशी-आन्दोलनं प्रत्येकं ग्रामे नीतवान् आसीत् । नियमितरूपेण चरखाना एव सूत्रं कतयितुं तस्य दैनन्दिनस्य, काङ्ग्रेसस्य निर्धारितकार्यक्रमस्य च महत्त्वपूर्णः भागः आसीत् । वक्तुं नावश्यकता वर्तते यत् यदा देशवासिनः गान्धीजी-नेतृत्वेन विदेशीयवस्तूनाम्, वस्त्राणां च बहिष्कारं कुर्वन्ति स्म, भारतस्य निर्धनाः बुनकाः, बुनकराः, श्रमिकजनाः च आजीविकायाः सुरक्षिततायै आन्दोलनं चालयन्ति स्म, तदा भारतस्य साम्यवादी दलः तस्य उपयोगस्य विरोधं कुर्वन् आसीत् of foreign clothes.लोकप्रियं कर्तुं आन्दोलनं कुर्वन् आसीत्। तस्य तर्कः आसीत् यत् यदि विदेशीयवस्त्रस्य बहिष्कारः क्रियते तर्हि ब्रिटेनदेशस्य लङ्काशायर-नगरे, म्यान्चेस्टर-नगरे च स्थितेषु वस्त्रचक्रेषु कार्यं कुर्वतां सहस्राणां श्रमिकाणां आजीविकायाः कृते गम्भीरः खतरा भविष्यति अस्मिन् विषये तथ्यं मनसि स्थापयितव्यं यत् तस्मिन् काले एतेषु आङ्ग्लचक्रेषु निर्मितवस्त्रविक्रयणस्य बृहत्तमं विपण्यं भारतम् आसीत् । एतेन भारतस्य श्रमिकाणां मसीहः इति साम्यवादिनः दावस्य खोखलापनं प्रकाश्यते ।
साम्यवादिनः एतेन कार्येण भारतस्य जनानां मध्ये ते अत्यन्तं अलोकप्रियाः अभवन् । श्रमक्षेत्रे अपि तस्य लोकप्रियतायाः न्यूनता निरन्तरं भवति स्म । एतस्मिन् समये हिटलर-मुसोलिनी-योः नेतृत्वे यूरोपे फासिज्म-नाजी-वादस्य उदयः आरब्धः । भारते काङ्ग्रेस-नेतृत्वेन राष्ट्रिय-आन्दोलनस्य विरोधः, १९३०-३२ मध्ये आरब्धस्य नागरिक-अवज्ञा-आन्दोलनस्य च साम्यवादिनः कृते अतीव महती सिद्धा अभवत् । अतः १९३५ तमे वर्षे साम्यवादी अन्तर्राष्ट्रीयस्य सप्तमे सम्मेलनेन भारतस्य साम्यवादिनः काङ्ग्रेसेन सह गठबन्धनं कृत्वा एकीकृतमोर्चा निर्मातुं निर्देशः दत्तः । ततः पूर्वं वस्त्रचक्रे श्रमिकैः राष्ट्रव्यापी हड़तालस्य आयोजनार्थं साम्यवादिनः प्रयत्नस्य कारणेन १९३४ तमे वर्षे आङ्ग्लसर्वकारेण भारतीयसाम्यवादीदलम् अवैधं घोषितम् आसीत् । अतः तत्कालीनसाम्यवादिनः काङ्ग्रेस-सङ्गठनेन सहकार्यं कर्तुं राजनैतिक-बाध्यता अपि आसीत् ।
काङ्ग्रेस-पक्षे प्रवेशं कृत्वा एकीकृतमोर्चा निर्मातुं साम्यवादिनः काङ्ग्रेस-अन्तर्गतं कार्यं कुर्वन्तः काङ्ग्रेस-समाजवादी-पक्षे सम्मिलितुं निश्चयं कृतवन्तः । १९३४ तमे वर्षे आचार्यनरेन्द्रदेवस्य नेतृत्वे निर्मितः अयं दलः अपि काङ्ग्रेस-पक्षे स्वसमर्थकानां संख्यां वर्धयितुं आवश्यकतां अनुभवति स्म । फलतः सः काङ्ग्रेस-समाजवादी-पक्षे समाविष्टः अभवत् । परन्तु काङ्ग्रेससमाजवादीदलद्वारा काङ्ग्रेस-सङ्गठने सम्मिलितुं साम्यवादी-रणनीतिः अतीव योजनाबद्धा आसीत् । निम्नस्तरीयकाङ्ग्रेसकार्यकर्तृन् काङ्ग्रेसनेतृत्वात् दूरं कृत्वा तेषां प्रभावे आनेतुं, राष्ट्रिय-आन्दोलने काङ्ग्रेसस्य भूमिकायाः महत्त्वं न्यूनीकर्तुं, काङ्ग्रेस-सङ्गठनस्य उपयोगं स्वस्वार्थार्थं च अन्ततः पचयितुं च योजनायाः सह काङ्ग्रेस-सङ्गठनम् ।एते साम्यवादिनः काङ्ग्रेस-सङ्घं प्रविष्टाः आसन् । तथैव १९३६ तमे वर्षे प्राध्यापकः एन. आम्। सः रङ्ग-स्वामि-सहजानन्द-सरस्वती-इत्यनेन निर्मितायाः अखिलभारतीय-किसान-सभायां अपि प्रविश्य शीघ्रमेव तस्याः नियन्त्रणं स्थापितवान् आसीत् ।
एतस्मिन् समये १९३९ तमे वर्षे सेप्टेम्बर्-मासस्य ३ दिनाङ्के द्वितीयविश्वयुद्धं प्रारब्धम् आसीत् । on सोवियत संघ अगस्त, १९३९ तमस्य वर्षस्य रिबेन्ट्रोप्-मोलोटोव्-सम्झौतेन बाध्यत्वेन जर्मनीदेशस्य मित्रपक्षः आसीत् । अतः सोवियतसङ्घः अस्य युद्धस्य “साम्राज्यवादीयुद्धम्” इति वदन् विरोधं कुर्वन् आसीत् । अस्य आधारेण भारतस्य साम्यवादिनः अपि युद्धविरोधिनः आसन् । तेषु दिनेषु तस्य प्रसिद्धं गीतं आसीत् :-
जर्मनीदेशिनः आङ्ग्लाः च शासनार्थं युद्धं कुर्वन्ति ।
केवलं तत्र मृत्यवे कोऽपि भारतीयः तत्र न गन्तव्यः।
परन्तु यदा १९४१ तमे वर्षे जूनमासे नाजीजर्मनीदेशस्य सैनिकाः सोवियतभूमौ सहसा आक्रमणं कृतवन्तः तदा सोवियतसङ्घस्य तानाशाहीनेता मार्शलस्टालिन् पूंजीवादी ब्रिटेनस्य विन्स्टन् चर्चिलस्य शरणं गत्वा एतत् युद्धं लोकतान्त्रिकयुद्धम् इति वक्तुं आरब्धवान् एतेषु परिस्थितिषु भारतीयसाम्यवादिनः गिरगिटवत् वर्णपरिवर्तनं आवश्यकं जातम् । ब्रिटिश-कम्युनिस्ट-पक्षस्य प्रमुखाः नेतारः जार्ज एलिसनः, फिलिप् स्प्रैट्, बेन्जामिन-फ्रांसिस् ब्रॉड्ले, हैरी पालित्, रजनी-पमदत्तः च भारतस्य साम्यवादीदलस्य कृते युद्धे ब्रिटेनस्य साहाय्यं कर्तुं निर्देशं दत्तवन्तः ।
एतावता साम्यवादिनः अखिलभारतीयव्यापारसङ्घकाङ्ग्रेसस्य सम्पूर्णतया नियन्त्रणं कृतवन्तः । आङ्ग्लसर्वकारः इच्छति स्म यत् भारतस्य औद्योगिकं उत्पादनं गतिं प्राप्नुयात् । अर्थात् युद्धकाले आवश्यकवस्तूनि आवश्यकवस्तूनि च निरन्तरं प्राप्तुं शक्नुवन्ति इति उत्पादनस्य वृद्धिः भवेत् । अतः सः भारतस्य साम्यवादिनः सर्वविधसुविधाः प्रदातुं आरब्धवान् । तस्य प्रतिक्रियारूपेण भारतीयसाम्यवादिनः औद्योगिकक्षेत्रे सहकार्यं कृत्वा ब्रिटिशसाम्राज्यवादस्य साहाय्यं कृतवन्तः । तस्य वर्णनं कुर्वन् एम.आर. मसनी इत्यनेन लिखितं यत् “औद्योगिकमोर्चे अखिलभारतीयव्यापारसङ्घकाङ्ग्रेस-पक्षे स्वस्य पूर्णप्रभुत्वस्य लाभं गृहीत्वा भारतस्य साम्यवादिनः न केवलं श्रमिकान् राष्ट्रिय-आन्दोलनात् दूरं कृतवन्तः, अपितु तेषां शोषणस्य विरुद्धं नित्यं हड़तालं कृतवन्तः श्रमिकाः।” गच्छन्ति स्म, अधुना नूतनं नारा उत्थापयितुं आरब्धवान्-
त्वं दिवारात्रौ कार्यं करोषि, .
इदानीं हड़तालस्य उल्लेखं मा कुरुत।
तथैव पङ्क्तौ अखिलभारतीयकिसानसभायाः नियन्त्रणं स्थापितवन्तः सहचराः अधुना कृषकान् स्वशिकायतां कष्टानि च विस्मृत्य अधिकानि अन्नधान्यानि उत्पाद्य सम्पूर्णं धान्यं सेनायाः पोषणार्थं सर्वकाराय समर्पयितुं प्रार्थयितुं आरब्धाः सन्ति।
राष्ट्रिय-आन्दोलनस्य पृष्ठ-छूर-प्रहारस्य नीतेः भागत्वेन साम्यवादिनः नेताजी-सुभाषचन्द्रबोसस्य “तोजो-कुक्कुरः”, “पूँजीपतिस्य दलालः” इत्यादीन् आह्वयित्वा अपमानं कर्तुं आरब्धवन्तः । तत्कालीन भारतीय कम्युनिस्ट पार्टी के महासचिव पी.सी. जोशी भारतसर्वकारस्य गृहसचिवाय १९४२ तमे वर्षे जुलैमासे पत्रं लिखित्वा आङ्ग्लानां कृते सर्वविधसहायतां दातुं दलस्य संकल्पं पुनः उक्तवान् ।
“भारत छोड़ो आन्दोलनस्य” समये भारतस्य साम्यवादी दलेन सोवियतसङ्घस्य आज्ञानुसारं गान्धीजीं सुभाषचन्द्रबोसं च जापानस्य एजेण्ट् इति उक्त्वा भारतीयस्वतन्त्रतां गृहीतवान् इति राष्ट्रविरोधिनीतीनां व्यावहारिकरूपं दत्तम् योद्धान् कारागारेषु च विलम्बं कर्तुं त्यक्त्वा अहं पूर्णबलेन व्यस्तः आसम्। अस्मिन् विषये मनसि स्थापनीयं यत् यदा काङ्ग्रेस-पक्षः १९४२ तमे वर्षे अगस्तमासे आङ्ग्लानां विरुद्धं “भारतं त्यजतु” इति घोषणां कर्तुं गच्छति स्म, तस्मिन् एव काले १९४२ तमे वर्षे जुलै-मासस्य २६ दिनाङ्के भारतस्य साम्यवादी-दलेन सम्बोधितं मुक्तपत्रं प्रकाशितम् the Congress Working Committee.कृतम् आसीत्। तत्र उक्तं यत् “भवतः प्रस्तावितेन अगस्तमासस्य संकल्पेन संघर्षस्य संचालनेन ब्रिटिश-नौकरशाहीभ्यः भारतीयराष्ट्रीय-आन्दोलनस्य “पञ्चमाङ्गी” इति वदन् बदनामी कर्तुं अवसरः प्राप्यते।भवतः प्रस्तावितः भारत-त्याग-सङ्घर्षः फासिस्ट-जापानी-जनानाम् देशे आगन्तुं साहाय्यं करिष्यति। ” ” . तथैव नेताजीसुभाषचन्द्रबोसस्य अपमानं कृत्वा अवज्ञां कुर्वन्तः साम्यवादिनः लिखितवन्तः यत् “अन्ततः केषु जापानसमर्थकभावना उत्पन्ना? तेषु जनासु येषां आत्मविश्वासः नासीत्, ये च जापानीजनाः अस्मात् आङ्ग्लान् बहिः निष्कासयिष्यन्ति इति अपेक्षन्ते स्म” इति country.” वयं समग्रं भारतं बहिः निष्कास्य तेभ्यः समर्पयिष्यामः।”
(सन्दर्भ-भारत कम्युनिस्ट पार्टी-एक संक्षिप्त इतिहास, लेखक-एम.आर.मसानी)
साम्यवादिनः एषः प्रचारः राष्ट्रविरोधी कार्यात् न्यूनः आसीत् वा ?
केरलस्य अन्तः क गोपालन एवं ई.एम.एस. तस्मिन् संकटसमये नम्बूदिरीपाद इत्यादयः नेतारः काङ्ग्रेस-पक्षं त्यक्त्वा पूर्णबलेन साम्यवादी-पक्षे सम्मिलिताः । अत एव साम्यवादिनः एतासां राष्ट्रविरोधिनां क्रियाकलापानाम् विषये टिप्पणीं कुर्वन् १९४५ तमे वर्षे अक्टोबर्-मासे पं. जवाहरलालनेहरू इत्यनेन उक्तं यत् “यदा कोटि-कोटि-भारतयः देशस्य कल्याणाय सर्वं दावपेक्षया स्थापयन्ति स्म, तदा साम्यवादिनः” इति देशस्य शत्रुभिः सह सम्मिलितः।” यत् कदापि विस्मर्तुं न शक्यते।”
(सन्दर्भ- आधुनिक भारतीय राजनीतिक विचारक लेखक- डॉ. विष्णु भगवान)।
१९४२ तमे वर्षे भारतत्याग आन्दोलनस्य आरम्भात् पूर्वं ब्रिटिशसर्वकारेण “क्रिप्स् मिशनम्” देशं प्रति प्रेषितम् आसीत् । गान्धीजी क्रिप्स् योजनां अङ्गीकृतवान् यतः तस्मिन् विभाजनस्य बीजानि सन्ति । परन्तु साम्यवादिनः तस्मिन् किमपि आक्षेपं न दृष्टवन्तः । ते भारतं सांस्कृतिक आधारेण एककं राष्ट्रं वा इति विचारयितुं सर्वथा सज्जाः न आसन् । अस्मिन् देशे बहवः राष्ट्राणि विद्यन्ते इति तस्य चिन्तनम् आसीत् । १९४१ तमे वर्षे मेमासे परिपत्रं निर्गत्य भारते बहुराष्ट्रीयसंकल्पना मुक्ततया घोषितवान् आसीत् । अस्य मुख्यं उद्देश्यं १९४० तमे वर्षे मार्चमासे मुस्लिमलीगस्य लाहौर-सत्रे पारितस्य राष्ट्रविरोधीसंकल्पस्य वकालतम् आसीत्, यस्मिन् पाकिस्तानस्य नाम न गृहीत्वा मुसलमानानां कृते पृथक् स्वदेशस्य आग्रहः कृतः तदनन्तरं १९४२ तमे वर्षे सितम्बरमासे भारतस्य साम्यवादीपक्षस्य केन्द्रीयसमित्या आधिकारिकतया संकल्पः पारितः, यस्य विवरणं मार्शलविण्डमिलरेण स्वपुस्तकस्य पृष्ठसङ्ख्या ४९३ मध्ये दत्तम् अस्ति । उक्तप्रस्तावे घोषितं यत्…
“भारतस्य जनानां प्रत्येकं वर्गः स्वकीया समीपस्थं स्वदेशं, साधारणम् ऐतिहासिकपरम्परा सह।”, समानभाषा, समानसंस्कृतिः, समानमनोवैज्ञानिकचिन्तनं समाना आर्थिकजीवनशैली च सन्ति, पृथक् राष्ट्रियतारूपेण मान्यतां प्राप्स्यति। स्वतन्त्रभारते संघीयव्यवस्थायाः अन्तर्गतं स्वायत्तराज्यरूपेण स्थातुं वा इच्छति चेत् पृथक्त्वस्य अधिकारस्य प्रयोगं कर्तुं वा तस्य अधिकारः भविष्यति । …एवं श्वः स्वतन्त्रः भारतः पठान, पश्चिमपञ्जाब (अधिकांशतः मुस्लिम), सिक्ख, सिन्धी, हिन्दुस्तानी, राजस्थानी, गुजराती, बंगाली, असमिया, बिहारी, उड़िया, तेलुगु ( आन्ध्र ) सहित विभिन्नराष्ट्रीयतानां स्वायत्तराज्यानां संघः भविष्यति ), तमिल, कन्नडिगा (कर्नाटक), महाराष्ट्री, मलयाली इत्यादीनि स्वायत्तराज्यानि भविष्यन्ति।” अस्मात् वर्णनात् स्पष्टं भवति यत् साम्यवादिनः दृष्टौ हिन्दुस्तानी केवलं उत्तरप्रदेशस्य अन्तः निवसन्तः जनाः एव, शेषस्य जनाः देशः हिन्दुस्तानीः न सन्ति।तथा भारतस्य साम्यवादिनः दृष्टौ पञ्जाबस्य अन्तः निवसतां हिन्दुनां अस्तित्वं नासीत्।
तदनन्तरं तस्मिन् एव संकल्पे एतदपि घोषितं यत् “भारतं सुसंगठितं राष्ट्रं नास्ति, भिन्नराष्ट्रीयसमूहैः निर्मितः भारतीयसङ्घः अस्ति । अतः एतेषां राष्ट्रियानाम् तस्मात् संघात् पृथक्त्वस्य अधिकारः अस्ति तथैव साम्यवादिनः अपि स्पष्टशब्दैः वक्तुं आरब्धवन्तः यत् “लाहौर-संकल्पे उक्तस्य मुस्लिम-लीगस्य लक्ष्यस्य वयं समर्थनं कुर्मः, यतः तस्मिन् मुसलमानानां कृते येषु क्षेत्रेषु तेषां स्वतन्त्रराज्यस्य निर्माणस्य अवसरः दत्तः अपि च a strong majority, अन्यत् किमपि न उक्तम्।एषा आग्रहः न्याय्यः अस्ति।” सः अग्रे स्पष्टीकरोति यत् “यथा वयं आङ्ग्लानां अस्माकं देशे नियन्त्रणं न भवतु इति इच्छामः, तथैव वयं भारते मुस्लिमक्षेत्रेषु हिन्दुजनानाम् आधिपत्यं न इच्छामः। यद्यपि अस्मिन् देशे हिन्दुजनाः बहुमताः सन्ति तथापि एतत् न करोति।” तात्पर्यं यत् तेषां मुस्लिमक्षेत्रेषु अपि शासनस्य अधिकारः प्राप्तः अस्ति।”
फलतः मुस्लिमलीगस्य मनोबलं वर्धयितुं विश्वासं च निर्मातुं भारतस्य साम्यवादीपक्षस्य महासचिवः पी.सी. एतत् “देशस्य द्वितीयस्य सर्वाधिकसंख्याकानां समुदायस्य सर्वाधिकं शक्तिशाली राजनैतिकसङ्गठनम्” अस्ति । सः काङ्ग्रेस-पक्षाय मुस्लिमलीगस्य देशस्य विभाजनस्य आग्रहं साहसेन स्वीकुर्वन्तु इति अपि सुझावम् अयच्छत् ।
एतत् एव न, केरलस्य मालाबारक्षेत्रे पृथक् मोप्लिस्तानस्य निर्माणस्य साम्यवादिनः आग्रहेण साम्यवादीदलस्य महासचिवः पी.सी. हिन्दुबहुमतं पश्चिमबङ्गं मुस्लिमलीगस्य शासने सदा दासत्वं स्थापयितुं संयुक्तबङ्गस्य आग्रहस्य अपि जोशी समर्थनं कृतवान् । अतः प्रसिद्ध विचारक अर्थशास्त्री डॉ. जी.डी. सेठी इत्यस्य कथनं सर्वथा सम्यक् अस्ति यत् “भारतस्य साम्यवादिनः अस्य देशस्य द्रोहं कृत्वा पाकिस्तानस्य सिद्धान्तस्य बौद्धिकं आधारं औचित्यं च प्रदत्तवन्तः आसन्। मुस्लिमलीगस्य एकः अपि बौद्धिकः व्यक्तिः समूहः वा नासीत् यः तस्मै गौरवं, वैधतां दातुं शक्नोति स्म।” साम्यवादिनः एतत् सर्वं स्तालिनस्य राष्ट्रवादस्य सिद्धान्तस्य नामधेयेन कृतवन्तः, यत् स्तालिन् स्वयमेव स्वदेशे गभीरं दफनम् अकरोत्, तथापि इतिहासकारानाम् एकः सहमतिः अस्ति यत् साम्यवादिनः पाकिस्तानस्य आग्रहस्य समर्थनं कृतवन्तः।अत एव एतत् अतीव कठिनं जातम् तस्य दृढतया विरोधं कर्तुं” इति ।
स्वतन्त्रभारते अपि कुख्यातस्य कासिम रिजवी इत्यस्य निजामहैदराबादस्य स्वामी भवितुं आरभ्य तेलङ्गानाविद्रोहपर्यन्तं, सी.राजेश्वररावः चीनदेशं आक्रमणकारी इति न उक्तवान्, मेमासे चीनदेशस्य कब्जाधीनभारतीयक्षेत्रं च उक्तवान्, स्वतन्त्रभारते अपि सहचराः स्वस्य राष्ट्रविरोधिभावं न त्यक्तवन्तः 1988. विस्मरणं, केरलस्य मलप्पुरम् इत्यादीनां मुस्लिमबहुलजिल्हानां निर्माणं, मार्क्सवादिनः आपत्कालीनस्य तथा द्विमुख्यस्य समर्थनं, देसाईसर्वकारस्य पतने तेषां संलग्नता, न्यायमूर्तेः अय्यरस्य अपमानः, नक्सलीनां हिंसायाः नंगा नाचः, रामजन्मभूमिस्थे मन्दिरनिर्माणयोजनायाः टारपीडोप्रहारः site.करने की रणनीति, V.P. काङ्ग्रेसं पूंछपाटं कृत्वा, कारगिलयुद्धकाले तस्याः संदिग्धभूमिका, अधुना यूपीए-सङ्घस्य काङ्ग्रेस-नेतृत्वस्य मनमोहनसिंह-सर्वकारस्य सार्वजनिकरूपेण अनादरं कर्तुं च सहचरानाम् रणनीतिः एतावन्तः प्रसिद्धाः सन्ति यत् स्थानस्य अभावात् तेषां विषये टिप्पणीं न क्रियन्ते . संक्षेपेण साम्यवादः देशभक्तिः च द्वौ विरोधाभासौ ध्रुवौ स्तः ये कदापि एकीभवितुं न शक्नुवन्ति इति वक्तुं युक्तं स्यात्।
-रामशंकर: अग्निहोत्री
(सौजन्य- पञ्चजन्य:)