
जोगुलाम्बा गडवाल। केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे घोषितवान् यत् भारतीयजनतापक्षः सत्तां प्राप्ते सति तेलङ्गानानगरस्य सर्वेषां निवासिनः कृते अयोध्यानगरस्य श्रीराममन्दिरस्य निःशुल्कं भ्रमणं सुनिश्चितं करिष्यति। शाहः अवदत् यत् तेलङ्गानानगरे ३० नवम्बर् दिनाङ्के विधानसभानिर्वाचनं भविष्यति तथा च यदि तस्य दलं सत्तां प्राप्नोति तर्हि राज्यस्य निवासिनः अद्योध्यानगरस्य श्रीराममन्दिरस्य निःशुल्कदर्शनं करिष्यन्ति इति तस्य प्रतिज्ञा अस्ति।
नपे-गडवालनगरे निर्वाचनसभां सम्बोधयन् शाहमहोदयः जनान् भाजपायाः सत्तां आनेतुं आग्रहं कृत्वा अयोध्यानगरस्य राममन्दिरं निःशुल्कं द्रष्टुं प्रेषयिष्यामि इति प्रतिज्ञां कृतवान्।सः अवदत् यत् यदि भाजपा सत्तां प्राप्नोति तर्हि यदि आगच्छति तर्हि पिछड़ावर्गः नेता तेलंगानादेशस्य प्रथमः मुख्यमन्त्री भविष्यति। सः बोधयति स्म यत् तस्य दलेन बीआरएस, काङ्ग्रेस इत्येतयोः अपेक्षया पश्चात्तापवर्गेभ्यः अधिकानि आसनानि आवंटितानि सन्ति।
तेलंगाना का घोषणा पत्र, मोदी जी की गारंटी है।
चाहें केंद्र में हो या राज्य में हमने हमेशा अपने घोषणा पत्र में किये वादों को पूरा किया है: गृह मंत्री श्री @AmitShah #BJP4SaubhagyaTelanganahttps://t.co/O9cj7M4u8N— Office of Amit Shah (@AmitShahOffice) November 18, 2023
केन्द्रीयगृहमन्त्री आरोपितवान् यत् काङ्ग्रेसेन राममन्दिरस्य निर्माणे ७० वर्षाणि विलम्बः कृतः। प्रधानमन्त्री नरेन्द्रमोदी न केवलं शिलान्यासं कृतवान् अपितु श्री मोदी आगामिवर्षस्य २२ जनवरी दिनाङ्के तस्य उद्घाटनं अपि करिष्यति। श्री शाहः अवदत् यत् प्रधानमन्त्रिणा मोदीसर्वकारेण जोगुलाम्बाशक्तिपीठस्य कृते ७० कोटिरूप्यकाणि विनियोजितानि, परन्तु केसीआरसर्वकारेण तस्य धनस्य उपयोगः न कृतः।
शाहमहोदयः अवदत् यत्, “केसीआर इत्यनेन स्वस्य किमपि प्रतिज्ञा न पूर्णा। “गुर्रम गड्डा सेतुः, गुट्टुलिफ्ट्, पलामुरु रङ्गरेड्डी परियोजना इत्यादीनि आधारभूतसंरचनापरियोजनानि अद्यापि सम्पन्नानि न सन्ति।” सः अवदत् यत् वाल्मीकि बोया इत्यस्य अनुसूचितजनजातिसूचौ (एसटी) सूचीयां समावेशस्य विषयः अद्यापि केसीआर-सर्वकारस्य मनसि न आगतः।
KCR के नेतृत्व में आज तेलंगाना लोकतंत्र की जगह लूटतंत्र बन गया है और प्रजातंत्र परिवार तंत्र बन गया है।
मुख्यमत्री का लक्ष्य होता है अपनी जनता की भलाई करना, मगर उनका लक्ष्य अपने बेटे को मुख्यमंत्री बनाना है: गृह मंत्री श्री @AmitShah #BJP4SaubhagyaTelangana…— Office of Amit Shah (@AmitShahOffice) November 18, 2023
शाहमहोदयः अवदत् यत् तेलङ्गानादेशे भाजपा सत्तां प्राप्य शीघ्रमेव वयं तत् कार्यान्विष्यामः। यदि तेलङ्गानायां भाजपासर्वकारः सत्तां प्राप्नोति तर्हि वयं पिछड़ावर्गसमुदायस्य एकं नेतारं मुख्यमन्त्री करिष्यामः। मुख्यमन्त्री केसीआर इत्यस्य आलोचनां कृत्वा सः तस्य उपरि मृषावादं कृत्वा अभिलेखनिर्माणस्य आरोपं कृतवान्, तस्य उपरि ओवैसी (एम.आई.एम.) इत्यस्य प्रभावः अद्यापि स्पष्टतया दृश्यते इति च अवदत्। शाहमहोदयेन बीआरएस, एमआईएम, काङ्ग्रेस च २जी, ३जी, ४जी च इति दलाः इति उक्तम् अस्ति ।
शाहमहोदयेन बेरोजगारयुवानां सम्मुखीभूतानां विषयाणां विषये अपि सम्बोधनं कृतम्, यथा टीएसपीएससीपरीक्षायाः रद्दीकरणं, कागदपत्रस्य लीकं च। यदि राज्ये भाजपासर्वकारस्य निर्माणं भवति तर्हि २.५ लक्षं रोजगारस्य सृजनं भविष्यति इति सः अवदत्। भाजपानेता मुस्लिमधर्म आरक्षणस्य समाप्तिम् प्रतिज्ञां कृत्वा अयोध्यायां राममन्दिरस्य निर्माणे विलम्बं कृत्वा काङ्ग्रेसपक्षस्य आलोचनां कृतवान्। सः काङ्ग्रेस-बीआरएस-पक्षयोः विपरीतम् भाजपा नेपोटिज्म-प्रवर्तनं न करोति अपितु राज्ये पिछड़ावर्गीयं मुख्यमन्त्रीं द्रष्टुम् इच्छति इति बोधयति।
KCR ने अपना एक भी वादा पूरा नहीं किया। KCR कोई भी वादा करते हैं उनकी नजरों में प्रदेश की जनता नहीं KTR और कविता ही होते हैं। वहीं भाजपा जो कहती है वो करती है: गृह मंत्री श्री @AmitShah #BJP4SaubhagyaTelanganahttps://t.co/O9cj7M4u8N
— Office of Amit Shah (@AmitShahOffice) November 18, 2023
“भ्रष्टाचारेण परिपूर्णं यानं गराजमध्ये स्थापयितुं आवश्यकम्” इति शाहमहोदयः नाल्गोण्डानगरे आयोजितायां अन्यस्मिन् निर्वाचनप्रचारसभायां अवदत्। केन्द्रेण स्मार्टसिटीकार्यक्रमस्य अन्तर्गतं नलगोण्डाय ४०० कोटिरूप्यकाणि स्वीकृतानि, परन्तु केसीआर-सर्वकारेण एतेषां धनानाम् दुरुपयोगः कृतः । सः अवदत् यत् प्रधानमन्त्री मोदी एमबीबीएस-मध्ये २५ प्रतिशतं आरक्षणं दत्त्वा पिछड़ावर्गाय सम्माननीयं स्थानं दत्तवान्। मतबैङ्कनीत्यानुसारं काङ्ग्रेस-बीआरएस-देशयोः धर्मस्य आधारेण आरक्षणं दत्तम्, यत् संवैधानिकविरोधी अस्ति । सः अवदत् यत् यदि राज्ये भाजपा सत्तां प्राप्नोति तर्हि धार्मिकारक्षणं समाप्तं भविष्यति, अन्येषां पिछड़ावर्गाणां कृते आरक्षणं वर्धयिष्यते।
तेलंगाना की रचना जिस आशा के साथ हुई थी, 10 सालों में KCR की पार्टी जनता की आशा को पूरा करने में पूरी तरह से विफल रही है।
KCR केवल तांत्रिकों की सलाह पर चलते हैं, तांत्रिकों के कहने पर उन्होंने अपनी पार्टी का नाम भी बदल लिया: गृह मंत्री श्री @AmitShah #BJP4SaubhagyaTelangana…— Office of Amit Shah (@AmitShahOffice) November 18, 2023