
भोपाल: । मध्यप्रदेशे विधानसभानिर्वाचने ७६.२२ प्रतिशतं मतदानं जातम्, यत् राज्यस्य इतिहासे सर्वाधिकम् अस्ति। शुक्रवासरे सर्वेषां २३० विधानसभाक्षेत्राणां कृते एकस्मिन् चरणे मतदानं जातम्। अस्मिन् समये मतदानस्य प्रतिशतं १९५६ तमे वर्षे मध्यप्रदेशस्य स्थापनायाः अनन्तरं राज्यस्य इतिहासे सर्वाधिकम् अस्ति । अस्मिन् समये २०१८ तमे वर्षे विधानसभानिर्वाचने ७५.६३ प्रतिशतं मतदातानां मतदानात् ०.५९ प्रतिशतं अधिकं मतदानं जातम् । पूर्वमध्यप्रदेशस्य सिवनीमण्डले सर्वाधिकं मतदानं ८५.६८ प्रतिशतं कृतम्, पश्चिमक्षेत्रे जनजातिप्रधानं अलीराजपुरे सर्वाधिकं न्यूनं मतदानं ६०.१० प्रतिशतं इति अधिकारिणः अवदन्।
छत्तीसगढ-महाराष्ट्रयोः सीमां साझां कृत्वा पश्चिमक्षेत्रे नक्सलग्रस्त बालाघाटमण्डले ८५.२३ प्रतिशतं मतदान प्रतिशतं द्वितीयं सर्वाधिकं प्राप्तम्, यत् सूचयति यत् माओवादिनः जनान् मतदानात् निरुत्साहितं कृतवन्तः इति कारणेन मतपत्राणि गोलिकानां उपरि विजयं प्राप्तवन्तः ।तथा च निर्वाचनप्रक्रियायां बाधाः सृज्यन्ते।
राज्ये गतकेषु निर्वाचनेषु मतदानस्य प्रतिशतं वर्धितम् इति आँकडानि दर्शयन्ति। २००३ तमे वर्षे ६७.२५ प्रतिशतं, २००८ तमे वर्षे ६९.७८ प्रतिशतं, २०१३ तमे वर्षे ७२.१३ प्रतिशतं, २०१८ तमे वर्षे ७५.६३ प्रतिशतं च आसीत् । २००३ तमे वर्षात् आरभ्य भारतीयजनतापक्षः त्रिवारं विधानसभानिर्वाचने विजयं प्राप्तवान्, काङ्ग्रेसपक्षः एकवारमेव विजयी उद्भूतः । २००३ तमे वर्षे निर्वाचने भाजपायाः ४२.५० प्रतिशतं मतं, काङ्ग्रेसस्य ३१.७० प्रतिशतं मतं, बहुजनसमाजपार्टी इत्यादिषु १०.६१ प्रतिशतं मतं प्राप्तम् ।
तस्मिन् समये भाजपा १७३ आसनानि, काङ्ग्रेसस्य ३८, बसपा २ आसनानि च प्राप्तवती आसीत् । तदनन्तरं विधानसभानिर्वाचने (२००८) भाजपा ३८.०९ प्रतिशतं, काङ्ग्रेसस्य ३२.८५ प्रतिशतं, बसपा इत्यादीनां ९.०८ प्रतिशतं मतं प्राप्तम् । तस्मिन् समये भाजपा १४३ आसनानि, काङ्ग्रेसस्य ७१ आसनानि, अवशिष्टानि आसनानि बसपा इत्यादिभिः प्राप्तानि आसन् । २०१३ तमे वर्षे भाजपायाः ४५.१९ प्रतिशतं, काङ्ग्रेसस्य ३६.७९ प्रतिशतं, बसपा इत्यादीनां ६.४२ प्रतिशतं मतं प्राप्तम् । फलस्वरूपं भाजपा १६५ आसनानि, काङ्ग्रेसस्य ५८ आसनानि, बसपादीनि च शेषेषु आसनेषु विजयं प्राप्तवन्तः । २०१८ तमे वर्षे भाजपायाः ४१.०२ प्रतिशतं, काङ्ग्रेसस्य ४०.८९ प्रतिशतं, बसपा इत्यादीनां १०.८३ प्रतिशतं मतं प्राप्तम् ।
काङ्ग्रेसपक्षात् अधिकं मतभागं प्राप्य अपि भाजपा काङ्ग्रेसस्य ११४ सीटानां विरुद्धं केवलं १०९ आसनानि प्राप्तुं शक्नोति स्म, शेषाः सीटाः बसपा, समाजवादीदलः, निर्दलीयप्रत्याशिनां च कृते प्राप्ताः। गतवारं काङ्ग्रेसः अल्पान्तरेण शीर्षस्थाने आसीत्, कमलनाथस्य नेतृत्वे बसपा, सपा, निर्दलीयानां च साहाय्येन सर्वकारस्य निर्माणं कृतवती। परन्तु ज्योतिरादित्यसिन्दिया, तस्य समीपस्थविधायकानां च विद्रोहस्य अनन्तरं २०२० तमस्य वर्षस्य मार्चमासे सर्वकारस्य पतनं जातम्, येन शिवराजसिंहचौहाननेतृत्वेन भाजपासर्वकारस्य पुनरागमनस्य मार्गः प्रशस्तः अभवत् ।
भाजपा पक्षे सम्मिलितस्य उपनिर्वाचनं च जित्वा सिन्धिया निष्ठावान् चौहानस्य मन्त्रिमण्डले महत्त्वपूर्णानि विभागानि दत्तानि । सिन्डिया केन्द्रीयनागरिकविमानमन्त्री कृता । शुक्रवासरे आयोजिते निर्वाचने भाजपामुख्यमन्त्री चौहानः, तस्य पूर्ववर्ती राज्यकाङ्ग्रेसप्रमुखः च कमलनाथः च सहितं २५३३ अभ्यर्थीनां निर्वाचनभाग्यं इलेक्ट्रॉनिकमतदानयन्त्रेषु (ईवीएम) ताडितम् आसीत्। राज्ये कुलम् ६४,६२६ मतदानकेन्द्राणि स्थापितानि आसन् ।