
– प्रह्लाद: सबनानी
अद्यत्वे भारतीया अर्थव्यवस्था न केवलं विश्वस्य द्रुततरं वर्धमाना अर्थव्यवस्था अभवत् अपितु विश्वस्य पञ्चमं बृहत्तमं अर्थव्यवस्था अपि अभवत् । अस्ति। भारतस्य आन्तरिकविपणनम् एतावत् विशालं यत् भारतस्य विदेशव्यापारे अधिकं आश्रयः न भवितव्यः। तथापि वैश्विकस्तरस्य विकसितदेशसहितानाम् विभिन्नदेशानां आर्थिकस्थितिः अद्यत्वे उत्तमः नास्ति तथा च एतेषां देशानाम् विदेशीयव्यापारेण सह सकलराष्ट्रीयउत्पादस्य विकासस्य दरः अपि न्यूनः भवति।
स्वदेशीभावना भारतस्य आर्थिकविकासाय नूतनं गतिं दत्तवती
भारतस्य आर्थिकविकासस्य विकासस्य दरं त्वरितरूपेण कर्तुं सम्बद्धेषु घरेलुकारकेषु भारतस्य नागरिकैः स्वदेशीयविचारस्य स्वीकरणं अपि अन्तर्भवति । अद्यत्वे भारतीयनागरिकेषु स्वभावः स्पष्टतया दृश्यते । अधुना एव अमेरिकननिवेश: परामर्शदातृसंस्थायाः प्रतिष्ठितः मोर्गन स्टैन्ले इत्यनेन स्वस्य एकस्मिन् शोधप्रतिवेदने उक्तं यत् आगामिदशकं वैश्विकस्तरस्य आर्थिकविकासस्य दृष्ट्या भारतस्य भविष्यति। तावत्पर्यन्तं चीनदेशः सम्पूर्णविश्वस्य निर्माणकेन्द्रं जातः आसीत् । परन्तु, आगामिषु १० वर्षेषु स्थितिः परिवर्तयितुं गच्छति। भारतं चीनदेशं अतिक्रम्य विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः अभवत्, अतः भारते उत्पादानाम् उपभोगः तीव्रगत्या वर्धमानः अस्ति । अतः भारतं न केवलं उत्पादानाम् उपभोगस्य प्रमुखं केन्द्रं भवति अपितु विश्वस्य कृते निर्माणकेन्द्ररूपेण अपि उद्भवति ।
सूचनाप्रौद्योगिक्याः क्षेत्रे भारतं केन्द्ररूपेण उद्भूतम् अस्ति
भारतं सूचनाप्रौद्योगिक्याः क्षेत्रे वैश्विकरूपेण बृहत्तमं केन्द्रं कृत्वा पूर्वमेव विकसितम् अस्ति । भारतीय अर्थव्यवस्थायाः आकारः २०३१ तमे वर्षे वर्तमानस्तरस्य ३.५० खरब अमेरिकीडॉलरतः ७.५ खरब अमेरिकीडॉलर् यावत् वर्धते तथा च भारतीय अर्थव्यवस्था अमेरिका-चीनयोः पश्चात् विश्वस्य तृतीया बृहत्तमा अर्थव्यवस्था भविष्यति भारतं आगामिषु १० वर्षेषु आर्थिकक्षेत्रे सम्पूर्णविश्वस्य नेतृत्वं कर्तुं गच्छति। भारतस्य विशालः आन्तरिकविपणः एव भारतीय अर्थव्यवस्थायाः वैश्विकस्तरस्य सुपरपावरत्वस्य पृष्ठतः मुख्यकारणं कथ्यते।
भारतं अल्पमात्रायां योजयित्वा विश्वस्य मार्गं दर्शयति
२०१४ तमे वर्षे केन्द्रसर्वकारेण भारतस्य निर्धनवर्गस्य नागरिकानां बङ्कैः सह सम्बद्धतायै जनधनयोजना आरब्धा आसीत् । भारतीयनागरिकेषु एषः एव आत्मभावः आसीत्, यस्मात् कारणात् अत्यल्पकाले एव अस्याः योजनायाः अन्तर्गतं विभिन्नेषु बङ्केषु प्रायः ५० कोटि-बचत-खाताः उद्घाटिताः सन्ति अद्यत्वे च लघु-बचतानां योगेन राशिः 1000 रुप्यकात् अधिका अस्ति २ लक्षकोटिरूप्यकाणि।एतेषु खातासु निक्षेपाः कृताः सन्ति। अस्मिन् विषये भारतेन सम्पूर्णविश्वस्य मार्गः दर्शितः।
वस्तुतः एषा बचतः दारिद्र्यरेखायाः अधः वसन्तः नागरिकाः श्वः मध्यमवर्गं करिष्यन्ति, एतेन देशे विविधानां उत्पादानाम् उपभोगः वर्धते, देशस्य आर्थिकप्रगतेः गतिः अपि त्वरिता भविष्यति। भारतीयसनातनसंस्कारस्य कारणेन एव एतत् सम्भवं जातम्। भारते परिवाराः स्वव्ययस्य सन्तुलनं भविष्याय सञ्चयं च आवश्यकं मन्यन्ते, एतेन स्वामित्वस्य भावः अपि दृश्यते ।
भारतीयाः प्रकृतेः शोषणं मन्यन्ते
अस्माकं भारतीयसनातनसंस्कृतिः अस्मान् शिक्षयति यत् अस्माभिः प्रकृतेः शोषणं कर्तव्यं, न तु तस्याः शोषणं कर्तव्यम्। प्रकृत्याः यत् आवश्यकं तत् एव गृह्यताम्। तदतिरिक्तं स्वनिर्भरतां प्राप्तुं स्वदेशीयपदार्थानाम् उपयोगः अपि अस्मान् शिक्ष्यते। स्वदेशीम् अङ्गीकृत्य विविध-उत्पादानाम् आयातं न्यूनीकर्तुं शक्यते । अस्य कृते भारतीयनागरिकाणां चिन्तने गुणात्मकः परिवर्तनः दृश्यते अधुना ते न्यूनगुणवत्तायुक्तानि सस्तानि विदेशीयानि उत्पादनानि न्यूनतया उपयोक्तुं आरब्धवन्तः।
भारते निर्मितानाम् उत्पादानाम् उपयोगः किञ्चित् महत् भवति चेदपि वर्धमानः अस्ति । अस्य कारणात् चीनदेशात् अनेकेषां सस्तेन उत्पादानाम् आयातः अद्यतनकाले न्यूनीकृतः अस्ति । केवलं तावत् उत्पादस्य आवश्यकता वर्तते यत् भारते वैश्विकविपणनस्य सिद्धान्तान् न प्रवर्तयितुं प्रयत्नाः क्रियन्ते। एतत् सर्वं परिवर्तनं केवलं नागरिकेषु स्वामित्वस्य भावात् एव सम्भवति । अस्माकं भारतीयसनातनसंस्कृतिः महती अभवत् भविष्ये अपि तथैव भविष्यति। अस्माकं संस्कृतिनुसारं धर्मकर्मधनसंबद्धं कार्यं मोक्षप्राप्त्यर्थं क्रियते । अतः आर्थिकक्षेत्रे अपि धर्मानुसरणार्थं प्रयत्नाः क्रियन्ते ।
आक्रमणकारिभिः ब्रिटेनेन च भारतं लुण्ठयित्वा दरिद्रदेशः कृतः आसीत्
भारते ६०, ७०, ८० दशकेषु वयं प्रायः सर्वे नागरिकाः बाल्यकालात् एव शृण्वन्तः स्मः यत् भारतं दरिद्रदेशः, भारतीयनागरिकाः च अतीव दरिद्राः सन्ति। यद्यपि भारतस्य प्राचीनकालः अतीव उज्ज्वलः आसीत्, परन्तु तेषां शासनकाले आक्रमणकारिणः ब्रिटेनः च भारतं लुण्ठ्य निर्धनदेशं कृतवन्तः । इदानीं कालचक्रं सम्पूर्णतया परिभ्रमति अद्यतनसङ्केते आगतं भारतं च अनेकेषु विषयेषु सम्पूर्णविश्वाय स्वस्य नेतृत्वं प्रदातुं दृश्यते।
अपि च भारते विशेषतया कोरोनामहामारीकाले तदनन्तरं च भारतीयसनातनसंस्कारं अनुसृत्य निर्धनवर्गस्य हिताय केन्द्रसर्वकारेण चालितानां विविधानां कार्यक्रमानां परिणामाः अधुना उद्भवितुं आरब्धाः सन्ति। विशेषतया प्रधानमन्त्री गरीब अन्ना कल्याण योजना अन्तर्गत देश के ८० कोटि रुपये।नागरिकेभ्यः निःशुल्कधान्यस्य सुविधा प्रदत्ता अस्ति तथा च कोरोनामहामारीयाः अनन्तरम् अपि सा निरन्तरं कृता अस्ति, फलतः देशस्य निर्धनवर्गस्य बहु लाभः अभवत्।
विश्वबैङ्केन २०२२ तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारं २०११ तमे वर्षे भारते २२.५ प्रतिशतं नागरिकाः दारिद्र्यरेखायाः अधः जीवितुं बाध्यतां प्राप्तवन्तः, परन्तु २०१९ तमे वर्षे एतत् प्रतिशतं १०.२ इत्येव न्यूनीकृतम् अस्ति भारते विगतदशकद्वये ४० कोटिभ्यः अधिकाः नागरिकाः दारिद्र्यरेखायाः उपरि गतवन्तः ।
भारतं विश्वस्य अनेकेभ्यः देशेभ्यः दारिद्र्यस्य न्यूनीकरणं कथं करणीयम् इति शिक्षयति
वस्तुतः विगत ९ वर्षेषु भारतस्य सामाजिक-आर्थिक-सांस्कृतिक-वातावरणे बहवः बृहत्-परिवर्तनानि दृष्टानि सन्ति । यस्मात् कारणात् भारते दरिद्रता तीव्रगत्या न्यूनीकृता अस्ति तथा च भारतेन दारिद्र्यनिवारणे महती सफलता प्राप्ता। एतावता अल्पे काले भारते अत्यन्तं दारिद्र्यरेखायाः अधः वसन्तः कोटिशः नागरिकानां दारिद्र्यरेखायाः उपरि उदयः विश्वस्य अन्येभ्यः देशेभ्यः पाठः अस्ति। एतावता अल्पेन काले एतावता बहुसंख्याकाः जनाः स्व-आर्थिक-स्थितेः उन्नतिं कर्तुं कुत्रापि कस्मिन् अपि देशे न शक्तवन्तः । भारते दारिद्र्यस्य परिवर्तनं भूमौ दृश्यते। अनेन सम्पूर्णे विश्वे भारतस्य प्रतिबिम्बं परिवर्तितम्।
अन्यः क्षेत्रः यस्मिन् भारतीय-आर्थिक दर्शनेन सम्पूर्ण विश्वस्य मार्गः दर्शितः, सः महङ्गानि नियन्त्रणे अस्ति । वस्तुतः महङ्गानि नियन्त्रयितुं विकसितदेशैः व्याजदरेषु निरन्तरं वृद्धिः अर्थव्यवस्थायाः अन्यक्षेत्रेषु प्रतिकूलरूपेण प्रभाविता दृश्यते, यदा तु महङ्गानि नियन्त्रयति इति न दृश्यते पूंजीवादी अर्थव्यवस्थासु पुरातनसिद्धान्ताः अधुना अप्रभाविणः सिद्धाः भवन्ति । ततः च, केवलं महङ्गानि नियन्त्रयितुं व्याजदराणि निरन्तरं वर्धयितुं येन विपण्यां मालस्य माङ्गल्यं न्यूनीभवति इति नकारात्मकः निर्णयः। एतेन देशस्य अर्थव्यवस्थायां प्रतिकूलप्रभावः भवति ।
उत्पादानाम् माङ्गं न्यूनीकृत्य कम्पनीनां उत्पादनं न्यूनीभवति, देशे मन्दतायाः सम्भावना वर्धते, अस्य कारणात् बेरोजगारीवृद्धेः खतरा भवति, सामान्यनागरिकाणां ई.एम.आइ. अमेरिकादेशस्य बहवः कम्पनयः अस्मिन् वातावरणे स्वस्य लाभप्रदतां निर्वाहयितुम् २ लक्षाधिकानां कर्मचारिणां परिच्छेदस्य घोषणां कृतवन्तः आसन् । नागरिकं बेरोजगारं करणं अमानवीयकर्म इति गण्यते स्म । ततः च अमेरिकादेशे एव अस्य वातावरणस्य मध्ये त्रीणि बृहत्तटानि प्रसृतानि सन्ति।
यदि एतादृशी स्थितिः अन्येषु देशेषु अपि प्रसरति तर्हि सम्पूर्णे विश्वे मन्दता प्रचलितुं शक्नोति। पश्चिमस्य उपर्युक्तव्यवस्थायाः तीक्ष्णविपरीतरूपेण भारतीय आर्थिकचिन्तनेन प्रचुरता अर्थात् अधिकाधिकं उत्पादनस्य अर्थस्य विषये चिन्तितम् अस्ति – “शतहस्तसमाहारः, सहस्त्रहस्तसंकीर्” (शतहस्तात् सङ्गृह्य सहस्रहस्तेषु वितरतु) – this अस्माकं शास्त्रेषु अपि उक्तम् अस्ति। प्रचुरतायां अर्थव्यवस्थायां अधिकाधिकाः नागरिकाः उपभोक्तृवस्तूनाम् उपभोक्तृवस्तूनि सुलभतया उपलभ्यन्ते, यस्य कारणात् उत्पादानाम् विपण्यमूल्यानि वर्धमानस्य स्थाने न्यूनतां गच्छन्ति।
अद्य भारतं पुनः स्वस्य वैदिक-अर्थव्यवस्थायाः मूलभावनायाः प्रति गच्छति
भारतीयवैदिक अर्थव्यवस्थायां उत्पादानाम् विपण्यमूल्यानां निरन्तरं न्यूनीकरणस्य व्यवस्था अस्ति तथा च सम्भवतः भारतीयशास्त्रेषु कुत्रापि महङ्गानां उल्लेखः नास्ति । भारतीय आर्थिकचिन्तनं व्यक्तिगतलाभकेन्द्रितस्य अर्थव्यवस्थायाः स्थाने मानवतायाः लाभमाधारितायाः अर्थव्यवस्थायाः प्राधान्यं ददाति । नागरिकेषु स्वभावं जागृत्य देशभक्तिभावस्य विकासः अपि आवश्यकः । एतेन नागरिकेषु देशस्य हिताय आर्थिककार्याणि कर्तुं इच्छा जागर्यते तथा च देशस्य विकासे प्रबलं त्वरणं दृश्यते।
एतादृशं कार्यं द्वितीयविश्वयुद्धस्य (१९४५) अनन्तरं जापान, ब्रिटेन, इजरायल्, जर्मनीदेशैः सफलतया सम्पन्नम् अस्ति । राष्ट्रीयस्वयंसेवकसंघः १९२५ तमे वर्षे स्थापनात् आरभ्य भारतीयनागरिकेषु आत्मभावं जागृतुं अपि निरन्तरं प्रयतते। संघस्य परम आदरणीयः सरसंघचालकः आदरणीयः डॉ. मोहन भागवत जी इत्यनेन स्वस्य एकस्मिन् भाषणे उक्तं यत् अनेकेषां कारणानां कारणात् अद्य विश्वं विभिन्नक्षेत्रेषु आगच्छन्तीनां समस्यानां समाधानार्थं महतीं आशां कृत्वा भारतं प्रति पश्यति। एतत् सर्वं भारतीयनागरिकेषु आत्मभावस्य जागरणात् सम्भवं भवति अधुना समयः आगतः यत् भारतस्य नागरिकेषु आत्मनः भावः बृहत्प्रमाणेन सुदृढः भवेत् यतोहि अस्माकं अस्तित्वमेव आत्मनः कारणात् अस्ति भारतीयत्वस्य ।