
– हलाल: प्रमाणित उत्पादेषु प्रतिबन्धः भविष्यति
लखनऊ । उत्तरप्रदेशात् प्राप्तस्य महतीवार्तानुसारं हलालप्रमाणीकरणसम्बद्धानां उत्पादानाम् अत्र शीघ्रमेव प्रतिबन्धः भवितुं शक्नोति। राज्यस्य केचन कम्पनयः हलालप्रमाणीकरणस्य नामधेयेन रैकेट् चालयन्ति स्म । एतत् एव न, एते जनाः दुग्धं, वस्त्रं, शर्करां, जलपानं, मसालाः, साबुनं च हलाल इति प्रमाणयन्ति स्म । अधुना मुख्यमन्त्री योगी स्वयम् अस्य विषयस्य संज्ञानं गृहीतवान्। एतादृशे सति इदानीं विषये कठोरं कार्यं कर्तुं शक्यते ।
कृपया ज्ञातव्यं यत् अद्यैव एकस्य यात्रिकस्य भारतीयरेलवे-अधिकारिणः च मध्ये हलाल-प्रमाणित-चायस्य विषये उष्ण-विवादस्य एकः भिडियो वायरल् अभवत् अनेन हलालप्रमाणीकरणस्य आवश्यकतायाः अवगमनस्य च विषये प्रचण्डः वादविवादः उत्पन्नः। अस्मिन् विडियोमध्ये यात्रिकः सावनमासे हलालप्रमाणपत्रयुक्तानि उत्पादनानि स्वीकुर्वितुं न अस्वीकृतवान्। परन्तु रेलवेकर्मचारिणा स्पष्टीकृतं यत् एतत् उत्पादं केवलं शाकाहारी एव अस्ति। तस्मिन् पुटके ‘हलाल’ इति शब्दः मुद्रितः इति विषये विवादः आसीत् ।
अस्मिन् विषये हजरतगंज कोतवालीनगरे उत्पादकस्य हलालप्रमाणपत्रं भवति इति विषये सम्बन्धितकम्पनीविरुद्धं प्राथमिकी दाखिला अस्ति। अज्ञातकम्पनीनां विरुद्धं एषा शिकायतया दाखिला अस्ति। हलाल प्रमाणपत्रं दत्त्वा मालविक्रयणं कुर्वतीनां अज्ञातकम्पनीनां विरुद्धं आईपीसी धारा १२० ख/ १५३क/ २९८/ ३८४/४२०/४६७/४६८/४७१/५०५ अन्तर्गतं प्रकरणं रजिस्ट्रेशनं कृतम् अस्ति।
उल्लेखनीयं यत् हलालप्रमाणीकरणस्य उपयोगः खाद्य-प्रसाधन-औषध-क्षेत्रेषु भवति । वस्तुतः इस्लामिककानूनस्य नियमानाम् अन्तर्गतं उत्पादस्य निर्माणं कृतम् इति एकप्रकारस्य गारण्टी अस्ति । अस्मिन् “निषिद्धाः” पदार्थाः न सन्ति, उत्पादेषु च किमपि प्रकारेण “अशुद्धाः” इति मन्यमानाः पदार्थाः वा वस्तूनि वा न सन्ति ।