
यरुशलेम्। इजरायल-हमास युद्धस्य स्थगितस्य कोऽपि संकेतः नास्ति । रविवासरे इजरायल्-अमेरिका देशयोः गाजा युद्धविराम-अनुबंधविषये सर्वाणि अनुमानं अङ्गीकृत्य हमास आतंकवादीसङ्घटनेन धारितानां बन्धकानां मुक्ति-विनिमयरूपेण। पूर्वं कथ्यते स्म यत् इजरायल्, अमेरिका, हमास च एकस्य सम्झौतेः समीपे सन्ति, यस्मिन् इजरायल् गाजानगरे आक्रमणकार्याणि ५ दिवसान् यावत् स्थगयितुं शक्नोति, तस्य विनिमयरूपेण हमासः ५० बन्धकान् मुक्तं करोति।
उल्लेखनीयं यत् अधुना वाशिङ्गटन पोस्ट्-पत्रिकायाः समाचारेषु इजरायल्-हमास-देशयोः मध्ये सम्झौतेः विषये चर्चा अभवत् । तत्र उक्तं यत् अमेरिका, इजरायल्, हमास-देशयोः युद्धे पञ्चदिवसीयविरामस्य विनिमयरूपेण गाजा बन्धकरूपेण स्थापितानां दर्जनशः महिलानां बालकानां च मुक्तिं कर्तुं अस्थायी सम्झौता कृता अस्ति। अस्मिन् इजरायल-अमेरिका-राजनयिकानाम् उद्धृत्य कतार-देशस्य मध्यस्थतायां वार्तायां शीघ्रमेव सम्झौतेः मुद्रणं कर्तुं शक्यते इति उक्तम्।
इदानीं अस्मिन् सम्पूर्णे विषये इजरायल् प्रधानमन्त्री बेन्जामिन नेतन्याहू हमाससङ्घस्य बन्धकानां मुक्ति विनिमयरूपेण किमपि युद्धविराम अनुबंधम् स्पष्टतया अङ्गीकृतवान् |. “अद्यापि कस्यापि अनुबंध नास्ति तथा च अस्मिन् विषये बहुधा मिथ्याप्रतिवेदनानि प्रकाश्यन्ते” इति सः अवदत्। “वयं गाजापट्टिकातः सर्वान् बन्धकान् सुरक्षिततया गृहं आनेतुं इच्छामः तथा च वयं We are इति सर्वं सम्भवं कुर्मः तान् पुनः आनेतुं यथाशक्ति प्रयत्नशीलाः स्मः” इति ।
एतेन सह व्हाइट हाउसस्य प्रवक्तृणां एड्रीएन् वाट्सन् इत्यस्याः वक्तव्यं अमेरिकापक्षतः बहिः आगतं अस्ति।सा अवदत् यत्, “अद्यापि वयं किमपि अनुबंध न प्राप्तवन्तः, परन्तु वयं अनुबंधम् प्राप्तुं परिश्रमं कुर्मः। इदानीं अमेरिकीराष्ट्रपतिः जो बाइडेन् अपि इजरायल – फिलिस्तीनसङ्घर्षस्य निवारणाय द्विराज्यसमाधानस्य समर्थनं कृतवान् । सः अवदत् यत् गाजा-पश्चिमतटयोः पुनः एकीकरणं पुनरुत्थानस्य प्यालेस्टिनी-प्राधिकरणस्य अधीनं कर्तव्यम् इति।
समाचारसंस्थायाः एएफपी-अनुसारं अल-शिफाचिकित्सालये प्रवेशितः एकः रोगी इजरायलसैनिकाः तस्य वस्त्राणि उद्धृत्य अन्वेषणं कृतवन्तः इति अवदत् । वयं भवद्भ्यः वदामः यत् युद्धे १२०० तः अधिकाः इजरायल्-जनाः मृताः, गाजा-पट्टिकायाः ११,६९७ जनाः इजरायल् प्रतिकार आक्रमणेषु मृताः, येषु ४६५० बालकाः अपि सन्ति अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आक्रमणस्य अनन्तरं हमास-सङ्घः २४० जनान् बन्धकरूपेण गृहीतवान् आसीत्, येषां उद्धाराय इजरायल-सेना प्रयतते । युद्धे १५०० आतङ्कवादिनः ५८ इजरायलसैनिकाः अपि मृताः सन्ति ।