
नवदेहली । भारतस्य मित्रराष्ट्रः इजरायल् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै साहाय्यं याचितवान्। इजरायलस्य एकलक्षं भारतीयजनानाम् आवश्यकता वर्तते। इजरायल् एकलक्षं भारतीयानां कृते कार्याणि दातुम् इच्छति। इजरायलस्य एषा आग्रहः युद्धस्य मध्ये एव आगता। इजरायलदेशस्य निर्माणकम्पनयः स्वसर्वकारं ज्ञापयन्ति यत् तेषां कृते एकलक्षं भारतीयश्रमिकाणां आवश्यकता वर्तते। इजरायलस्य कम्पनयः ९० सहस्राणि फिलिस्तिनीजनाः स्वकार्यतः दूरीकृत्य भारतीयान् नियोक्तुं इच्छन्ति।
अस्य सम्बद्धस्य प्रतिवेदनस्य अनुसारं इजरायल् निर्माण उद्योगे नियोजितानां कार्यबलस्य फिलिस्तिनी जनानाम् संख्या प्रायः २५ प्रतिशतं भवति फेग्लिन् अवदत् यत् वयं युद्धे स्मः तथा च फिलिस्तिनीश्रमिकाः, ये अस्मिन् क्षेत्रे अस्माकं मानवसम्पदां प्रायः २५ प्रतिशतं सन्ति, ते न आगच्छन्ति, तेषां इजरायल् देशे कार्यं कर्तुं अनुमतिः नास्ति । प्रायः १० प्रतिशतं फिलिस्तिनी श्रमिकाः सङ्घर्षस्य केन्द्रस्य गाजा, शेषाः पश्चिमतटस्य च सन्ति । इजरायल् भारतेन सह एकं सौदान् कृतवान् यस्मिन् ४२,००० भारतीयाः इजरायल् देशे कार्यं कर्तुं शक्नुवन्ति ।
इजरायल् एकलक्षाधिकं भारतीयकार्यकर्तृन् नियोक्तुं इच्छति इति दावानां मध्यं विदेशमन्त्रालयेन एतत् स्पष्टीकरणं प्रसारितकृतम्। हमास: आतंकवादीसङ्घस्य युद्धस्य मध्यं ९०,००० तः अधिकानां फिलिस्तिनीजनानाम् कार्य-अनुज्ञापत्राणि निरस्तकृतानि इति कारणेन सम्प्रति देशे श्रमिकअभावः वर्तते । अद्यैव इजरायल् बिल्डर्स् एसोसिएशन् इत्यनेन उक्तं यत् अधिकारिणः भारतेन सह वार्तालापं कुर्वन्ति। वयं अस्माकं नागरिकान् वैश्विककार्यस्थले प्रवेशं प्रदातुं कार्यं कुर्मः। वयं अनेकैः देशैः सह गतिशीलताअनुबंधतां कर्तुं प्रयत्नशीलाः स्मः।