
अहमदाबाद: । ट्रेविस् हेड् इत्यस्य १३७ रनस्य शतकस्य, मार्नस लाबुस्चाग्ने इत्यस्य ५८ रनस्य अपराजितस्य अर्धशतकस्य च धन्यवादेन रविवासरे आईसीसी विश्वकपस्य अन्तिमक्रीडायां भारतं षट् विकेट् इत्यनेन पराजयित्वा आस्ट्रेलियादेशः षष्ठवारं आईसीसी (ICC) विश्वकपस्य उपाधिं प्राप्तवान्।
नरेन्द्रमोदी क्रीडाङ्गणे २४१ रनस्य लक्ष्यं अनुसृत्य आस्ट्रेलियादेशस्य आरम्भः अतीव दुर्बलः अभवत्, ततः ४७ रनस्य स्कोरेन स्वस्य शीर्षत्रयस्य बल्लेबाजानां डेविड् वार्नर्-इत्यस्य सप्तरनेन, मिचेल् मार्शस्य १५ रनेन, स्टीवस्मिथस्य चतुर्णां रनेन च पराजयः अभवत् तदनन्तरं ट्रेविस् हेड्, मार्नुस् लाबुस्चाग्ने च धैर्यपूर्वकं क्रीडित्वा दलं विजयाय नीतवन्तौ । परन्तु विजयात् द्वौ धावनौ पूर्वं ट्रेविस् १२० कन्दुकयोः १३७ धावने सिराजस्य कन्दुकस्य उपरि गिल् इत्यनेन गृहीतः । तदनन्तरं ग्लेन् मैक्सवेल् ४३ ओवरस्य अन्तिमे कन्दुके द्वौ रनौ कृत्वा २४१ रनस्य स्कोरं कृत्वा अन्तिमक्रीडायां दलं विजयं प्राप्तवान् । एतत् आस्ट्रेलियादेशस्य षष्ठं विश्वकप-उपाधिविजयम् अस्ति । भारतं द्वितीयवारं अन्तिमपक्षे पराजितः अस्ति।
The winning moment 🤩 🇦🇺#CWC23 #INDvAUS pic.twitter.com/6p4R3g7H2o
— ICC Cricket World Cup (@cricketworldcup) November 19, 2023
भारतस्य कृते बुमराहः द्वौ विकेट् गृहीतवान् । यत्र शमी, सिराज च एकैकं बल्लेबाजं निष्कासितवन्तौ। पूर्वं केएलराहुलस्य ६६ रनस्य, विराटकोहली इत्यस्य ५४ रनस्य अर्धशतकस्य, रोहितशर्मा इत्यस्य विस्फोटकस्य ४७ रनस्य च धन्यवादेन भारतेन आस्ट्रेलियादेशाय २४१ रनस्य लक्ष्यं प्राप्तम्।
अद्य आस्ट्रेलियादेशः टॉस् क्रीडायां विजयं प्राप्य भारतं बल्लेबाजीं कर्तुं आमन्त्रितवान् । प्रथमं बल्लेबाजीं कृत्वा रोहितशर्मा, शुब्मनगिल् च दलस्य उत्तमं आरम्भं कर्तुं प्रयत्नं कृतवन्तौ परन्तु मिचेल् स्टार्कः पञ्चमे ओवरे शुब्मन गिल् इत्यस्य सप्तरनेन बहिः कृतवान्। भारतस्य द्वितीयः विकेटः रोहितशर्मारूपेण पतितः, सः ४ चतुर्णां ३ षट्काणां च साहाय्येन ३१ कन्दुकयोः ४७ रनाः कृतवान् । सः ग्लेन् मैक्सवेल् इत्यनेन निष्कासितः । अग्रिमे एव ओवरे श्रेयस् अयर् विकेटस्य पृष्ठतः पैट् कमिन्स् इत्यनेन चतुर्णां रनानाम् कृते गृहीतः ।
1987 🏆 1999 🏆 2003 🏆 2007 🏆 2015 🏆 2️⃣0️⃣2️⃣3️⃣ 🏆
𝙰𝚄𝚂𝚃𝚁𝙰𝙻𝙸𝙰 𝙰𝚁𝙴 #𝙲𝚆𝙲𝟸𝟹 𝙲𝙷𝙰𝙼𝙿𝙸𝙾𝙽𝚂 🎉 pic.twitter.com/YV19PzpV1n
— ICC Cricket World Cup (@cricketworldcup) November 19, 2023
विराट् कोहली प्रथमः भारतीयः बल्लेबाजः अभवत् यः सेमीफाइनल्-क्रीडायां, अन्तिमपक्षे च ५० रनाधिकं कृतवान् ।अन्तिम-क्रीडायां विराट् ५६ कन्दुकयोः अर्धशतकं कृतवान् । २९ तमे ओवरे १४८ रनस्य स्कोरेन विराट् कोहली ६३ कन्दुकयोः मध्ये ५४ कन्दुकं कृत्वा पैट् कमिन्स् इत्यनेन बहिः कृतम् । धैर्येन क्रीडन् के.एल.राहुल् ८६ कन्दुकेषु अर्धशतकं सम्पन्नवान् । ३६ तमे ओवरे १७८ रनस्य स्कोरेन भारतेन रविन्द्रजडेजस्य रूपेण पञ्चमः प्रहारः प्राप्तः यः नव रनं कृतवान् । ४२ तमे ओवरे स्टार्कः केएल राहुल् विकेटकीपर इङ्ग्लैण्ड् इत्यनेन ६६ रनेन बहिः कृत्वा मण्डपं प्रेषयित्वा २०३ रनेन भारताय षष्ठं प्रहारं कृतवान्। सप्तमविकेटरूपेण शमी षट् धावनानि कृत्वा बहिः आसीत् । तदनन्तरं बुमराहः ज़म्पेन चालितस्य एकस्य शिकारः अभवत् ।
Travis Head takes the @aramco #POTM home for an elegant ICC Men's Cricket World Cup winning ton in challenging conditions ⚡#CWC23 | #INDvAUS pic.twitter.com/oaKhiqrg2T
— ICC Cricket World Cup (@cricketworldcup) November 19, 2023
सूर्यकुमारयादवः हेजलवुड् इत्यनेन १८ रनेन आङ्ग्लेन बहिः गृहीतः । कुलदीपयादवः १० रनस्य अन्तिमे कन्दुकस्य उपरि द्वौ रनौ ग्रहीतुं प्रयतमानोऽपि मार्नुस्/कमिन्स् इत्यनेन रन आउट् अभवत् । भारतीयदलस्य विकेट् नियमितान्तरेण पतन्ति स्म, ५० ओवरेषु २४० रनं कृत्वा सम्पूर्णं दलं सर्वं बहिः आसीत् । आस्ट्रेलियादेशस्य कृते मिचेल् स्टार्कः त्रीणि विकेट्-आदयः कृतवान् । जोश हेज्ल्वुड्, पैट् कमिन्स् च द्वौ-द्वौ बल्लेबाजौ निष्कासितवन्तौ । ग्लेन् मैक्सवेल्, एडम् जाम्पा च एकैकं खिलाडीं निष्कासितवन्तौ ।
Australia downed India to lift the ICC Men's Cricket World Cup for a record sixth time in Ahmedabad 💪
A flawless performance 👏#CWC23 | #INDvAUS pic.twitter.com/YNimnttvRB
— ICC Cricket World Cup (@cricketworldcup) November 19, 2023