
नवदेहली । देशस्य राजधानी देहली छठपूजायाः सज्जतायाः विषये केजरीवालसर्वकारेण क्रियमाणानां दावानां सत्यतायाः विषये प्रश्नं कृत्वा भाजपायाः आक्रमणं निरन्तरं वर्तते। भाजपायाः दिल्लीप्रदेशस्य अध्यक्षः वीरेन्द्रसचदेवः केजरीवालसर्वकारं लक्ष्यं कृत्वा अवदत् यत् देहलीसर्वकारेण प्रथमं नवदेहली निवसतां पूर्वांचलप्रवासिनः स्वगृहनगरेषु इव यमुनातटे पारम्परिकघाटपूजायाः वञ्चनं कृत्वा पश्चात् तेभ्यः ११०० अस्थायीघाटानां प्रतिज्ञा कृता।निराशं कृतवन्तः करणमपि तेषां वंचनेन।
सचदेवः अवदत् यत् शनिवासरे रात्रौ यावत् सहस्रं छठघाटानां कार्यं सम्पन्नं भविष्यति इति दावान् मन्त्री अतिशी कृते आश्चर्यजनकः अस्ति, यदा तु मयूरविहारस्य घाटस्य अपि यत्र सः अपराह्णे मीडियाभिः सह भाषितवान्, तत्र अपि उत्खननस्य कार्यं विलम्बेन सम्पन्नं भविष्यति शनिवासरे सायं।अधुना यावत् अपूर्णम् अस्ति। सचदेवः अवदत् यत् किरारीयां छठघाटस्य निर्माणे एतादृशं दुर्गुणवत्तायुक्तं सामग्रीं प्रयुक्तं यत् जलेन पूरितमात्रेण घाटः भग्नः अभवत्। दिल्लीसर्वकारः न केवलं ११०० छठघाटानां सज्जीकरणे असफलः अभवत् अपितु बुरारी, जनकपुरी इत्यादिषु अनेकस्थानेषु छठघाटानां आकारं न्यूनीकृतवान् ।
दिल्लीभाजपा अध्यक्षः अपि अवदत् यत् बुरारीनगरे पूर्वांचलीप्रवासिनः सर्वाधिकं सान्द्रता अस्ति तथा च आश्चर्यवत् दिल्लीसर्वकारेण तत्रत्यस्य इन्द्रप्रस्थछठसमितेः पारम्परिकघटस्य आकारः चतुर्थांशत्रयं न्यूनीकृतः। छठोत्सवः शुक्रवासरे सायं आरब्धः, सोमवासरे मार्चमासस्य प्रातःकाले समाप्तः भविष्यति। शनिवासरे छठपूजायाः द्वितीयदिवसः सम्पन्नः, परन्तु प्रतिघाटं प्रतिज्ञातं ४० सहस्ररूप्यकाणि कतिपयानि प्रियछठसमित्यानि विहाय अद्यापि कस्यचित् समीपं न प्राप्तवन्तः। सः अवदत् यत् इदानीं राष्ट्रियपर्वरूपेण परिणतस्य छठमहोत्सवस्य व्यवस्थापनस्य एतस्य प्रमादस्य कृते केजरीवालसर्वकारं दिल्लीजनाः कदापि न क्षमिष्यन्ति।