
जयपुरम् । केन्द्रीय पेट्रोलियम, प्राकृतिकगैस मन्त्री हरदीपसिंहपुरी मुख्यमन्त्री अशोकगहलोतस्य केन्द्रसर्वकारेण पेट्रोल-डीजलयोः उपरि अधिकं करं स्थापयितुं वक्तव्यं प्रति प्रहारं कुर्वन् दावान् कृतवान् यत् यदि आगामिषु भारतीयजनतापक्षस्य सर्वकारः सत्तां प्राप्नोति तर्हि विधानसभानिर्वाचनं राजस्थाने, जनाः प्रतिलीटरं ९७ रुप्यकाणां औसतदरेण पेट्रोलं प्राप्नुयुः। पुरी इत्यनेन भाजपा राज्यस्य मीडिया केन्द्रे पत्रकारसम्मेलनं सम्बोधयन् एतत् उक्तम्। सः अवदत् यत् गेहलोत् स्वस्य कार्याणि अवलोकयेत्। अद्यत्वे देशे सर्वत्र प्रतिलीटर पेट्रोलस्य औसतमूल्यं ९६. ७२ पैसे भवति, यदा तु राजस्थानस्य श्रीगंगानगरे ११३ ३४ पैसे रुप्यकाणि सर्वाधिकं भवति।
सः अवदत् यत् यदि वयं विगतवर्षद्वयस्य विषये वदामः तर्हि राजस्थानसर्वकारेण २०२१-२२ वर्षे नवम्बर २०२२-२३ पर्यन्तं पेट्रोल-डीजलयोः ३५९७५ कोटिरूप्यकाणां करः संगृहीतः, यदा तु अन्यैः १८ राज्यैः सह अस्य करस्य तुलना क्रियते चेत् तदा राजस्थानस्य एव करः अधिकः भवति। सः अवदत् यत् दिल्ली, उत्तराखण्ड, नागालैण्ड्, लक्षद्वीप, मणिपुर, लद्दाख, दमन-दीउ, जम्मू-कश्मीर इत्यादीनां १८ राज्यानां करसंग्रहणं ३२५९७ कोटिरूप्यकाणि अस्ति।
सः अवदत् यत् यदि वयं २०२३ तमस्य वर्षस्य नवम्बरपर्यन्तं राजस्थाने पेट्रोलस्य वैट्-दरस्य विषये वदामः तर्हि सः ३१.०४ प्रतिशतं भविष्यति, डीजलस्य उपरि १९.०३ प्रतिशतं भविष्यति। यस्य कारणात् अद्य जयपुरे पेट्रोलस्य दरं १०८ ४८ पैसा प्रतिलीटरं, गुजरातस्य गान्धीनगरे प्रतिलीटरं ९६ ६३ पैसे, लखनऊनगरे च प्रतिलीटरं ९६ ५३ पैसारूप्यकाणि अस्ति। गान्धीनगरस्य अपेक्षया जयपुरे ११.८५ रुप्यकाणां मूल्यं, लखनऊनगरस्य अपेक्षया ११.९१ रुप्यकाणां महत्तरम् अस्ति । डीजलस्य विषये वदन् जयपुरे डीजलस्य दरं ९३.७२ रुप्यकाणि प्रतिलीटरं भवति, गुजरातस्य गान्धीनगरे तु ८८.०३ रुप्यकाणि प्रतिलीटरं भवति, यत् राजस्थानात् पञ्चरूप्यकाणि ७८ पैसा सस्तानि सन्ति।
पुरी उक्तं यत् विगतवर्षद्वये भारते पेट्रोलस्य मूल्ये नवम्बर २०२१ तः नवम्बर २०२३ पर्यन्तं ११.८ प्रतिशतं न्यूनता अभवत्। देशे २०२१ तमे वर्षे पेट्रोलस्य मूल्यं १०९ ७० पैसे अस्ति अधुना ९६.७२ रुप्यकाणि अस्ति । यत्र पाकिस्ताने पेट्रोलस्य मूल्यं ४१ प्रतिशतं, बाङ्गलादेशे २४ प्रतिशताधिकं, श्रीलङ्कादेशे ५४ प्रतिशतं, नेपाले प्रायः ३० प्रतिशतं च वर्धितम् अस्ति डीजलस्य अपि तथैव स्थितिः, वर्षद्वयेन भारते डीजलस्य मूल्ये ८.९ प्रतिशतं न्यूनता अभवत् यदा पाकिस्ताने ५३.०६ प्रतिशतं, बाङ्गलादेशे ११८.०३ प्रतिशतं, श्रीलङ्कादेशे ५४.३ प्रतिशतं, नेपाले ४१.२ प्रतिशतं च वर्धितम्।
सः अवदत् यत् तथैव यदि वयं यूरोपस्य विषये वदामः तर्हि यूके-देशे ७.०४ प्रतिशतं, अमेरिका-देशे २१.०२ प्रतिशतं, इटली-देशे च ११.०२ प्रतिशतं पेट्रोलस्य वृद्धिः अभवत्, यदा तु यूरोपीय-देशैः सह डीजलस्य दरस्य तुलना क्रियते चेत् भारते डीजलस्य दरः ८.९ अस्ति प्रतिशतं न्यूनम्।यूकेदेशे १० प्रतिशतं, इटलीदेशे २० प्रतिशताधिकं, स्पेनदेशे २० प्रतिशतं, फ्रान्स्देशे २४ प्रतिशतं च दरं वर्धितम्। भारते एतानि मूल्यानि न्यूनीकृतानि यतोहि नवम्बर् २०२१ तमे वर्षे मेमासे च प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे आबकारीशुल्कं न्यूनीकृतम् अतः भारते पेट्रोलस्य १३ रुप्यकाणां, डीजलस्य १६ रुप्यकाणां च न्यूनता अभवत्।
केंद्रीयमंत्री पुरी उक्तं यत् यदि वयं पेट्रोल-डीजलयोः विक्रयकरस्य विषये वदामः तर्हि काङ्ग्रेस-शासित-चतुर्णां हिमाचल-कर्नाटक-राजस्थान-छत्तीसगढ-राज्येषु ८६ कोटि-६२२ लक्ष-रूप्यकाणां विक्रयकरः संगृहीतः। यदि देशस्य १८ राज्यैः सह अस्य करस्य तुलना क्रियते तर्हि १६ प्रतिशतं अधिकं भवति, यदा तु एलपीजी-गैसस्य विषये वदामः तर्हि काङ्ग्रेस-जनाः वदन्ति यत् राजस्थाने उज्ज्वला-योजनायाः अन्तर्गतं एकस्य सिलिण्डरस्य मूल्यं ५०० रूप्यकाणि भवति, यदा अस्य सिलिण्डरस्य मूल्यं भवति ११००। ततः केन्द्रसर्वकारेण २००रुप्यकाणां अनुदानं दत्तम्। अगस्तमासे ३०० रुप्यकाणां अतिरिक्तसहायता दत्ता आसीत् । अस्मिन् राजस्थानसर्वकारेण केवलं १०० रुप्यकाणां योगदानं कृतम्, ६०० रुप्यकाणि केन्द्रसर्वकारेण दत्तानि सन्ति तथा च काङ्ग्रेसशासितराज्यानि १६ प्रतिशतं अधिकं करं संग्रहयन्ति।
सः अवदत् यत् भारतस्य अर्थव्यवस्था तीव्रगत्या वर्धमाना अस्ति, अद्य वयं विश्वे पञ्चमे स्थाने स्मः, अल्पकालेन वयं पञ्चमस्थानात् तृतीयस्थानं गमिष्यामः। अत्र कच्चे तैलस्य ऊर्जायाः च मागः वर्धमानः अस्ति । अत्र अस्माकं माङ्गलिका विश्वस्य औसतात् त्रिगुणा अधिका अस्ति, अतः अस्माकं ८०-८५ प्रतिशतं कच्चे तैलस्य आवश्यकता वर्तते यत् वयं आयातयामः । तदनन्तरं शोधनालये परिष्कृतं भवति, पेट्रोल-डीजल-गैस-इत्येतयोः विभक्तं भवति । कच्चे तैलस्य मूल्यं अन्तर्राष्ट्रीयस्तरस्य निर्णयः भवति । तस्मिन् एव काले मूल्ये बीमाः, फ्रैक् च शुल्कं गृह्यते, उत्पादनानन्तरं भारतं आनयितुं शोधनालयस्य मार्जिनं कटितम् अस्ति । तदनन्तरं केन्द्रसर्वकारः आबकारीशुल्कं आरोपयति, राज्यसर्वकाराः च वैट् आरोपयन्ति । सः अवदत् यत् २०१४ तमे वर्षे देशे १४ कोटि एलपीजी-संयोजनानि आसन् अधुना ३२ तः ३३ कोटिपर्यन्तं वर्धिता अस्ति । अस्मिन् केन्द्रसर्वकारेण उज्ज्वलायोजनायाः अन्तर्गतं ९ कोटि ६० लक्षं संयोजनानि दत्तानि सन्ति । काङ्ग्रेससमये तैलबन्धकानां नामधेयेन गृहीताः ऋणाः अद्यापि परिशोधिताः सन्ति, येन केन्द्रसर्वकारे अतिरिक्तभारः उत्पद्यते।