
नवदेहली । आर्थिकमोर्चे विश्वस्य देशेषु भारतस्य कृते शुभसमाचारः अस्ति । प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य केन्द्रनेतृत्वेन नीतीनां कारणात् भारतीयसकलघरेलुउत्पादस्य (जीडीपी) आकारः ४ खरब डॉलरात् अतिक्रान्तः अस्ति । अनेन सह भारतम् अधुना विश्वस्य चतुर्थं बृहत्तमं अर्थव्यवस्थां भवितुं बहु समीपं गतः।
वयं भवद्भ्यः वदामः यत् ५ खरब-डॉलर-रूप्यकाणां अर्थव्यवस्था भवितुं लक्ष्यं प्राप्तुं एषः महत्त्वपूर्णः माइलस्टोन् अस्ति | वस्तुतः प्रधानमन्त्रिणा मोदी २०२५ तमे वर्षे देशस्य अर्थव्यवस्थां ५ खरब डॉलरात् परं नेतुम् लक्ष्यं निर्धारितवान् अस्ति । जीडीपी लाइव (GDP Live) इत्यस्य आँकडानुसारं भारतेन १८ नवम्बर् दिनाङ्के रात्रौ एतत् माइलस्टोन् प्राप्तम् । २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १८ दिनाङ्के रात्रौ प्रायः १०:३० वादने भारतस्य सकलराष्ट्रीयउत्पादस्य आकारः प्रथमवारं ४ खरब-डॉलर्-रूप्यकाणि अतिक्रान्तवान् । चतुर्थस्थाने स्थितस्य जर्मनी-भारतयोः सकलराष्ट्रीयउत्पादस्य अन्तरं अधुना बहु न्यूनम् अस्ति ।
महाराष्ट्रस्य उपसीएम देवेन्द्र फडणवीसः अपि अस्याः उपलब्धेः विषये ट्वीट् कृतवान्, यस्मिन् जीडीपी लाइव् इत्यस्य आलेखः साझाः कृतः अस्ति।
अमेरिकादेशः बृहत्तमा अर्थव्यवस्था अस्ति
उल्लेखनीयं यत् सम्प्रति अमेरिका विश्वस्य बृहत्तमा अर्थव्यवस्था अस्ति । अमेरिकादेशस्य सकलराष्ट्रीयउत्पादस्य परिमाणं २६.७ खरब डॉलर अस्ति । द्वितीयस्थाने भारतस्य प्रतिवेशी चीनदेशः अस्ति । चीनस्य सकलराष्ट्रीयउत्पादस्य आकारः १९.२४ खरब डॉलर अस्ति । जापानदेशः ४.३९ खरब डॉलरस्य सकलराष्ट्रीयउत्पादेन तृतीयस्थाने अस्ति, जर्मनीदेशः तु ४.२८ खरब डॉलरस्य सकलराष्ट्रीयउत्पादेन चतुर्थस्थाने अस्ति । गतवर्षस्य पूर्वं भारतं ब्रिटेन-फ्रांस्-देशं त्यक्त्वा विश्वस्य पञ्चम-बृहत्तम-अर्थव्यवस्था अभवत् ।
भारतस्य अद्यावधि द्रुततमः वृद्धिः एषः एव
भारतस्य आर्थिकवृद्धिः अन्येभ्यः प्रमुखा अर्थव्यवस्थायाः तुलने सर्वाधिका अस्ति । चालूवित्तवर्षस्य प्रथमत्रिमासे भारतस्य आर्थिकवृद्धेः दरः ७.८ प्रतिशतं आसीत् । तस्मिन् एव काले गतवित्तीयवर्षे भारतस्य अर्थव्यवस्थायां ७.२ प्रतिशतं वृद्धिः अभवत् । रिजर्वबैङ्कस्य अनुसारं वर्तमानवित्तीयवर्षे भारतस्य आर्थिकवृद्धिः ६.५ प्रतिशतं भवितुं गच्छति। भारतस्य अर्थव्यवस्था द्वितीयत्रिमासे ६.५ प्रतिशतं, तृतीयत्रिमासे ६ प्रतिशतं, चतुर्थे त्रैमासिके ५.७ प्रतिशतं च वर्धयितुं गच्छति। अन्तर्राष्ट्रीयमुद्राकोषस्य अनुमानं यत् २०२३, २०२४ च वर्षेषु भारतस्य अर्थव्यवस्था ६.३ प्रतिशतं वर्धयिष्यति ।