
अहमदाबाद: । विराट् कोहली सेमीफाइनल् अन्तिमक्रीडायां ५० रनाधिकं रनं कृत्वा प्रथमः भारतीयः बल्लेबाजः अभवत् । अन्तिमपक्षे राजा कोहली ५६ कन्दुकयोः अर्धशतकं कृतवान् । पूर्वं सेमीफाइनल्-क्रीडायां सः शतकं कृतवान् आसीत् । कोहली इत्यनेन अर्धशतकं सम्पन्नं कृत्वा नरेन्द्रमोदीक्रीडाङ्गणं गरजन्तैः तालीभिः प्रतिध्वनितम्।
🇮🇳🫡 𝐅𝐈𝐅𝐓𝐘 𝐅𝐎𝐑 𝐊𝐋𝐑! KLassy Rahul playing a crucial knock under pressure in the #CWC23Final.
📷 Getty • #KLRahul #INDvAUS #INDvsAUS #CWC23Final #CricketComesHome #CWC23 #Teamlndia #BharatArmy #COTI🇮🇳 pic.twitter.com/LU4mb1aqPd
— The Bharat Army (@thebharatarmy) November 19, 2023
२९ तमे ओवरे १४८ रनस्य स्कोरेन इण्डिया-दलस्य महती आघातः अभवत् । विराट् कोहली ६३ कन्दुकयोः ५४ रनं कृत्वा बहिः आसीत् । विराट् पैट् कमिन्स् इत्यनेन गेन्दबाजीं कृतवान् । अधुना आस्ट्रेलियादेशस्य उपरिभागः अस्ति । ३३ ओवराणां अनन्तरं टीम इण्डिया इत्यस्य स्कोरः चतुर्णां विकेटानाम् कृते १६५ रनाः सन्ति । के.एल.राहुलः एकस्य चतुर्णां साहाय्येन ८० कन्दुकयोः ४७ रनेन क्रीडति। तेन सह रविन्द्र जडेजः १४ कन्दुकेषु षट् धावनाङ्केषु अस्ति । एतावता द्वयोः मध्ये २७ कन्दुकयोः १७ धावनस्य साझेदारी अभवत् । केएल राहुल् इदानीं अधिककालं क्रीडितुं प्रवृत्तः भविष्यति।
Sad moment for ICT fans 😭#INDvsAUSfinalpic.twitter.com/AEY3GUCi06
— Virat Kohli Fan Club (@Trend_VKohli) November 19, 2023
भारतं आस्ट्रेलिया च दलस्य परिवर्तनं न कृतवन्तौ, उभौ कप्तानौ सेमीफाइनल् एकादशैः सह क्षेत्रं ग्रहीतुं निश्चयं कृतवन्तौ। पिचः शुष्कः दृश्यते, अतः अद्यतनक्रीडायां स्पिनर्-क्रीडकाः महत्त्वपूर्णां भूमिकां कर्तुं शक्नुवन्ति । भारत-पाकिस्तान-क्रीडायाः तुलने मैदानं भिन्नं दृश्यते । पिचः बहु न लुठितः अस्ति। यथा यथा क्रीडां प्रगच्छति तथा तथा मैदानं मन्दं भविष्यति।
The moment when whole indian crowd goes silent, Big wicket…. #INDvsAUSfinalpic.twitter.com/Lpb85KpGLi
— Rachin Ravindra (@RachinRavndraa) November 19, 2023
भारतं प्रथमं प्रहारं प्राप्तवान्। कङ्गुरु-क्रीडकः मिचेल् स्टार्कः शुब्मैन् गिल् इत्यस्मै मण्डपस्य मार्गं दर्शितवान् अस्ति । ७ कन्दुकयोः केवलं ४ धावनाङ्कान् कृत्वा गिल् बहिः आसीत् । भारतेन ४.२ ओवरेषु ३० रनाः प्राप्ताः आसन् । तदनन्तरं भारतस्य द्वितीयः विकेटः रोहितशर्मारूपेण पतितः । सः ३१ कन्दुकयोः ४७ धावनाङ्कान् कृत्वा बहिः आसीत् । रोहितः ४ चतुः, ३ षट् च कृतवान् । ग्लेन् मैक्सवेल् तस्मै मण्डपस्य मार्गं दर्शितवान् ।
UNMATCHED 🔥#INDvsAUSfinal 🇮🇳🏆🇦🇺 pic.twitter.com/hiNoqyCNNK
— Piyush Goyal (@PiyushGoyal) November 19, 2023
नरेन्द्रमोदी-क्रीडाङ्गणे पूर्णतया मौनम् अस्ति। सर्वे प्रेक्षकाः मौनम् अस्ति, एतत् च श्रेयस अय्यर् अपि बहिः अस्ति इति कारणतः। अयर् विकेटस्य पृष्ठतः पैट् कमिन्स् इत्यनेन गृहीतः । सः त्रिषु कन्दुकेषु केवलं चत्वारि धावनानि एव कर्तुं शक्नोति स्म । भारतस्य त्रयः महत्त्वपूर्णाः बल्लेबाजाः ११ तमे ओवरे ८१ रनस्य स्कोरेन मण्डपं प्रति प्रत्यागताः।
Don't worry he is in the stadium now.
Elections or Cricket his presence always leads to victory.#INDvsAUS pic.twitter.com/fviqPHFqEC
— 𝐒𝐚𝐠𝐚𝐫 𝐆𝐨𝐮𝐝 (@Sagar4BJP) November 19, 2023