
मुंबई । दक्षिणचलच्चित्रउद्योगस्य लोकप्रिया अभिनेत्री त्रिशाकृष्णन अद्यकाले शीर्षकेषु वर्तते। वस्तुतः ‘लियो’-चलच्चित्रे नकारात्मकं भूमिकां निर्वहन्तस्य मंसूर-अली-खानस्य एकः भिडियो वायरल् भवति, यस्मिन् सः त्रिशाकृष्णनस्य विषये आपत्तिजनकं टिप्पणं कृतवान् अस्ति ।
अधुना अभिनेत्री अस्य वक्तव्यस्य विषये एकं पोस्ट् साझां कृत्वा मंसूर अली खानस्य उपरि क्रोधं प्रकटितवती अस्ति। विडियो प्रकाशितस्य अनन्तरं अभिनेत्री मौनं न कृतवती, परन्तु अस्मिन् विषये मुक्ततया उक्तवती । अस्मिन् काले अभिनेत्री अपि उक्तवती यत् सा मंसूर अली खान इत्यनेन सह कदापि कार्यं न करिष्यामि इति। परन्तु मंसूर अली खानः अपि इन्स्टाग्रामद्वारा स्वस्य टिप्पणीविषये स्पष्टीकरणं दत्तवान् अस्ति। यस्मिन् जनाः तं निरन्तरं ट्रोल् कुर्वन्ति इति दृश्यन्ते।
वस्तुतः मंसूर अली खानः त्रिशा सह बलात्कारस्य दृश्यं बृहत्पटले प्राप्तुं गच्छति स्म, यद्यपि सः एतत् भिडियोमध्ये अतीव अश्लीलरूपेण वदन् दृश्यते। सः अवदत् यत् सः बहुभिः अभिनेत्रीभिः सह चलच्चित्रेभ्यः बलात्कारदृश्यानि गृहीतवान्, एतत् प्रथमवारं नास्ति। परन्तु अभिनेत्र्याः अस्य वचनस्य उत्तरम् अपि बहिः आगतं, तदनन्तरं दक्षिणोद्योगे अस्य विषयस्य विषये कोलाहलः भवति ।
A recent video has come to my notice where Mr.Mansoor Ali Khan has spoken about me in a vile and disgusting manner.I strongly condemn this and find it sexist,disrespectful,misogynistic,repulsive and in bad taste.He can keep wishing but I am grateful never to have shared screen…
— Trish (@trishtrashers) November 18, 2023
कथं प्रकरणम् आरब्धम् ?
वस्तुतः वायरल्-वीडियो मध्ये मंसूरअली खानः वदन् दृष्टः यत्, यदा अहं ज्ञातवान् यत् दृश्यस्य शूटिंग् त्रिषा सहितं कर्तव्यम् अस्ति, तदा आरभ्य मया चिन्तितम् आसीत् यत् अस्माकं कृते शय्यागृहस्य दृश्यं प्राप्स्यति इति। न केवलम् एतत्, सः अधिकं वदन् दृष्टः, अहं तां शय्यागृहं नेष्यामि, यथा पूर्वं मया अनेकैः अभिनेत्रीभिः सह कृतम्। सः अपि अवदत् यत्, मया पूर्वं अपि बलात्कारदृश्यं कृतम्, तस्मिन् किमपि नवीनं नास्ति, परन्तु काश्मीरस्य कार्यक्रमे मम त्रिशां द्रष्टुं अपि अनुमतिः नासीत्।
त्रिषा मंसूर अली खान इत्यस्मै उत्तरं दत्तवती
ट्विट्टरे तत् पोस्ट् साझां कुर्वन्ती दक्षिणस्य अभिनेत्री त्रिशा कृष्णन लिखितवती यत् मया एकः विडियो दृष्टः यस्मिन् मंसूर अली खानः मम विषये अशोभनरूपेण चर्चां कृतवान्। अभिनेत्री अग्रे लिखितवती, अहं तस्य दृढतया निन्दां करोमि, अपमानजनकं, महिलाविरोधी, घृणितम्, दुष्टं च मन्ये। सः अपि अवदत् यत् अहं कृतज्ञः अस्मि यत् एतादृशेन व्यर्थेन सह मया पटलं न साझां कृतम्। मम शेषे चलच्चित्रजीवने एतत् कदापि न भवेत् इति अहं निश्चयं करिष्यामि।
Disheartened and enraged to hear the misogynistic comments made by Mr.Mansoor Ali Khan, given that we all worked in the same team. Respect for women, fellow artists and professionals should be a non-negotiable in any industry and I absolutely condemn this behaviour. https://t.co/PBlMzsoDZ3
— Lokesh Kanagaraj (@Dir_Lokesh) November 18, 2023
अधुना ‘लियो’- चलच्चित्रे देशस्य निर्देशकस्य लोकेशकनागराजस्य प्रतिक्रिया अपि अस्मिन् विषये प्रकाशं प्राप्तवती अस्ति । सः ट्वीट् कृत्वा लिखितवान्, वयं सर्वे एकस्मिन् दले कार्यं कुर्मः इति विचार्य एतादृशानि टिप्पण्यानि श्रुत्वा अहं निराशः क्रुद्धः च अस्मि। महिलानां सहकलाकारानाम् आदरस्य विषये कुत्रापि सम्झौता न भवितुम् अर्हति । अपि च, अहम् अस्य व्यवहारस्य सम्पूर्णतया निन्दां करोमि।