
– क्रीडकानां छायाचित्रं स्थापयित्वा विशेषपूजा कृता आसीत्
उज्जैयनी । अद्य अहमदाबादनगरस्य नरेन्द्रमोदीक्रीडाङ्गणे भारत-ऑस्ट्रेलिया योः मध्ये आईसीसी विश्वकपस्य अन्तिम-क्रीडायाः आयोजनं भविष्यति । न केवलं देशस्य प्रत्येककोणात् अपितु विश्वस्य अनेकदेशेभ्यः अपि जनाः अस्य मेलस्य दर्शनार्थम् अत्र आगताः सन्ति । भारते सर्वत्र उत्साहस्य वातावरणं वर्तते तथा च सर्वे इच्छन्ति यत् अस्मिन् समये भारतं विश्वकपं जितुम्। एतादृशे परिस्थितौ अधुना भक्ताः अपि ईश्वरस्य द्वाराणि प्राप्य तस्य विजय-अभियानस्य सफलतां प्राप्तुं प्रार्थनां कुर्वन्ति । अस्मिन् एव क्रमे रविवासरे प्रातःकाले विश्वप्रसिद्धे महाकालमन्दिरस्य भगवतः महादेवस्य सम्मुखे टीम इण्डिया इत्यस्य विजयाय विशेषः संस्कारः कृतः अस्ति।
अस्मिन् विषये महाकालेश्वरज्योतिर्लिंगमन्दिरे मन्दिरस्य पुरोहितैः भक्तैः च विशेषप्रार्थना कृता । महाकालमन्दिरस्य पुरोहितः पंडित महेशशर्मा अवदत् यत् अद्य वयं महाकालस्य कृते विश्वकपस्य अन्तिमक्रीडायां भारतस्य विजयाय प्रार्थनां कृतवन्तः। भारतं न केवलं क्रीडायां अपितु प्रत्येकस्मिन् क्षेत्रे विश्वस्य अग्रणी भवेत्, एषा एव कामना भगवता महाकालस्य कृते कृता अस्ति। अस्मात् पूर्वं मन्दिरे शिवलिंगस्य समीपे क्रीडकानां छायाचित्रं स्थापयित्वा विजयसंस्कारः अपि क्रियते स्म ।
उल्लेखनीयं यत् २०११ वर्षस्य अनन्तरं भारतीयक्रिकेट्-दलम् अद्य विश्वकप-अन्तिम-क्रीडां कर्तुं क्षेत्रे अस्ति । अस्मिन् विश्वकप-क्रीडायां भारतीयदलम् अद्यावधि अपराजितम् अस्ति । सः क्रमशः १० मेलनेषु विजयं प्राप्तवान् । आस्ट्रेलिया-देशः अपि क्रमशः अष्टभिः विजयैः अन्तिमपक्षस्य यात्रां सम्पन्नवान्, परन्तु लीग-क्रीडासु भारत-दक्षिण-आफ्रिका-देशयोः पराजयानां सामना कर्तव्यः आसीत् ।
विकेटस्य दृष्ट्या भारतस्य लघुतमः विजयः चतुर्भिः विकेटैः भवति तथा च रनस्य दृष्ट्या अपि ७० रनस्य महती विजयः अस्ति । एतेन सह भारतीयदलस्य प्रत्येकं विजये अनेकेषां क्रीडकानां योगदानं भवन्तं सामूहिकत्वस्य भावम् अयच्छति। भारतीयदलस्य विजयाय पुनः अस्मिन् शीर्षक्रमात् मध्यमक्रमपर्यन्तं प्रत्येकं बल्लेबाजः अस्ति । गेन्दबाजानां अपि एतादृशी कथा अस्ति, यत्र द्रुतगन्दबाजानां स्पिनर्-क्रीडकानां पूर्णसमर्थनं प्राप्तम् अस्ति । एतावता १० क्रीडासु भारतेन एकवारं चतुःशतचिह्नं लङ्घितवान्, विपक्षदलं द्विवारं १०० धावनाभ्यन्तरे प्रतिबन्धितवान् च। अत एव भारतीयदलस्य कप्तानः रोहितशर्मा अन्तिमपर्यन्तं यात्रायां केवलं एकस्य वा द्वयोः वा क्रीडकयोः प्रदर्शने एव निर्भरः न भवितुम् अर्हति स्म, अपितु सम्पूर्णं दलं अधुना यावत् गन्तव्यस्थानं प्रति गच्छन् दृश्यते।
भारत दलस्य स्थितिः आस्ट्रेलियादेशस्य अपेक्षया बहु उत्तमः अस्ति । तस्मिन् एव काले यदा आस्ट्रेलिया ग्लेन् मैक्सवेल् इत्यस्य द्विशतकेन सह मेलनं जित्वा, सेमीफाइनल्-क्रीडायां पैट् कमिङ्ग्स्-मिचेल्-स्टार्क-योः क्रीज-स्थले कठिनं युद्धं कर्तव्यम् आसीत्, अन्यथा ते मेलनं हारितवन्तः स्यात् वस्तुतः एते आँकडा: दर्शयन्ति यत् भारतीयदलम् अद्यत्वे आस्ट्रेलियादेशात् बहु श्रेष्ठम् अस्ति।